View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vidura Neethi - Chapter 36

॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
vidurahitavākyē ṣaṭtriṃśō'dhyāyaḥ ॥

vidura uvācha ।

atraivōdāharantīmamitihāsaṃ purātanam ।
ātrēyasya cha saṃvādaṃ sādhyānāṃ chēti naḥ śrutam ॥ 1॥

charantaṃ haṃsarūpēṇa maharṣiṃ saṃśitavratam ।
sādhyā dēvā mahāprājñaṃ paryapṛchChanta vai purā ॥ 2॥

sādhyā ūchuḥ ।
sādhyā dēvā vaymasmō maharṣē
dṛṣṭvā bhavantaṃ na śaknumō'numātum ।
śrutēna dhīrō buddhimāṃstvaṃ matō naḥ
kāvyāṃ vāchaṃ vaktumarhasyudārām ॥ 3॥

haṃsa uvācha ।

ētatkāryamamarāḥ saṃśrutaṃ mē
dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ ।
granthiṃ vinīya hṛdayasya sarvaṃ
priyāpriyē chātmavaśaṃ nayīta ॥ 4॥

ākruśyamānō nākrōśēnmanyurēva titikṣitaḥ ।
ākrōṣṭāraṃ nirdahati sukṛtaṃ chāsya vindati ॥ 5॥

nākrōśī syānnāvamānī parasya
mitradrōhī nōta nīchōpasēvī ।
na chātimānī na cha hīnavṛttō
rūkṣāṃ vāchaṃ ruśatīṃ varjayīta ॥ 6॥

marmāṇyasthīni hṛdayaṃ tathāsūn
ghōrā vāchō nirdahantīha puṃsām ।
tasmādvāchaṃ ruśatīṃ rūkṣarūpāṃ
dharmārāmō nityaśō varjayīta ॥ 7॥

aruṃ turaṃ paruṣaṃ rūkṣavāchaṃ
vākkaṇṭakairvitudantaṃ manuṣyān ।
vidyādalakṣmīkatamaṃ janānāṃ
mukhē nibaddhāṃ nirṛtiṃ vahantam ॥ 8॥

paraśchēdēnamadhividhyēta bāṇair
bhṛśaṃ sutīkṣṇairanalārka dīptaiḥ ।
virichyamānō'pyatirichyamānō
vidyātkaviḥ sukṛtaṃ mē dadhāti ॥ 9॥

yadi santaṃ sēvatē yadyasantaṃ
tapasvinaṃ yadi vā stēnamēva ।
vāsō yathā raṅga vaśaṃ prayāti
tathā sa tēṣāṃ vaśamabhyupaiti ॥ 10॥

vādaṃ tu yō na pravadēnna vādayēd
yō nāhataḥ pratihanyānna ghātayēt ।
yō hantukāmasya na pāpamichChēt
tasmai dēvāḥ spṛhayantyāgatāya ॥ 11॥

avyāhṛtaṃ vyāhṛtāchChrēya āhuḥ
satyaṃ vadēdvyāhṛtaṃ taddvitīyam ।
priyaṃvadēdvyāhṛtaṃ tattṛtīyaṃ
dharmyaṃ vadēdvyāhṛtaṃ tachchaturtham ॥ 12॥

yādṛśaiḥ saṃvivadatē yādṛśāṃś chōpasēvatē ।
yādṛgichChēchcha bhavituṃ tādṛgbhavati pūruṣaḥ ॥ 13॥

yatō yatō nivartatē tatastatō vimuchyatē ।
nivartanāddhi sarvatō na vētti duḥkhamaṇvapi ॥ 14॥

na jīyatē nōta jigīṣatē'nyān
na vairakkṛchchāpratighātakaś cha ।
nindā praśaṃsāsu samasvabhāvō
na śōchatē hṛṣyati naiva chāyam ॥ 15॥

bhāvamichChati sarvasya nābhāvē kurutē matim ।
satyavādī mṛdurdāntō yaḥ sa uttamapūruṣaḥ ॥ 16॥

nānarthakaṃ sāntvayati pratijñāya dadāti cha ।
rāddhāparāddhē jānāti yaḥ sa madhyamapūruṣaḥ ॥ 17॥

duḥśāsanastūpahantā na śāstā
nāvartatē manyuvaśātkṛtaghnaḥ ।
na kasya chinmitramathō durātmā
kalāśchaitā adhamasyēha puṃsaḥ ॥ 18॥

na śraddadhāti kalyāṇaṃ parēbhyō'pyātmaśaṅkitaḥ ।
nirākarōti mitrāṇi yō vai sō'dhama pūruṣaḥ ॥ 19॥

uttamānēva sēvēta prāptē kālē tu madhyamān ।
adhamāṃstu na sēvēta ya ichChēchChrēya ātmanaḥ ॥ 20॥

prāpnōti vai vittamasadbalēna
nityōtthānātprajñayā pauruṣēṇa ।
na tvēva samyaglabhatē praśaṃsāṃ
na vṛttamāpnōti mahākulānām ॥ 21॥

dhṛtarāṣṭra uvācha ।

mahākulānāṃ spṛhayanti dēvā
dharmārthavṛddhāścha bahuśrutāś cha ।
pṛchChāmi tvāṃ vidura praśnamētaṃ
bhavanti vai kāni mahākulāni ॥ 22॥

vidura uvācha ।

tamō damō brahmavittvaṃ vitānāḥ
puṇyā vivāhāḥ satatānna dānam ।
yēṣvēvaitē saptaguṇā bhavanti
samyagvṛttāstāni mahākulāni ॥ 23॥

yēṣāṃ na vṛttaṃ vyathatē na yōnir
vṛttaprasādēna charanti dharmam ।
yē kīrtimichChanti kulē viśiṣṭāṃ
tyaktānṛtāstāni mahākulāni ॥ 24॥

anijyayāvivāhairścha vēdasyōtsādanēna cha ।
kulānyakulatāṃ yānti dharmasyātikramēṇa cha ॥ 25॥

dēva dravyavināśēna brahma svaharaṇēna cha ।
kulānyakulatāṃ yānti brāhmaṇātikramēṇa cha ॥ 26॥

brāhmaṇānāṃ paribhavātparivādāchcha bhārata ।
kulānyakulatāṃ yānti nyāsāpaharaṇēna cha ॥ 27॥

kulāni samupētāni gōbhiḥ puruṣatō'śvataḥ ।
kulasaṅkhyāṃ na gachChanti yāni hīnāni vṛttataḥ ॥ 28॥

vṛttatastvavihīnāni kulānyalpadhanānyapi ।
kulasaṅkhyāṃ tu gachChanti karṣanti cha mayadyaśaḥ ॥ 29॥

mā naḥ kulē vairakṛtkaś chidastu
rājāmātyō mā parasvāpahārī ।
mitradrōhī naikṛtikō'nṛtī vā
pūrvāśī vā pitṛdēvātithibhyaḥ ॥ 30॥

yaścha nō brāhmaṇaṃ hanyādyaścha nō brāhmaṇāndviṣēt ।
na naḥ sa samitiṃ gachChēdyaścha nō nirvapētkṛṣim ॥ 31॥

tṛṇāni bhūmirudakaṃ vākchaturthī cha sūnṛtā ।
satāmētāni gēhēṣu nōchChidyantē kadā chana ॥ 32॥

śraddhayā parayā rājannupanītāni satkṛtim ।
pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām ॥ 33॥

sūkṣmō'pi bhāraṃ nṛpatē syandanō vai
śaktō vōḍhuṃ na tathānyē mahījāḥ ।
ēvaṃ yuktā bhārasahā bhavanti
mahākulīnā na tathānyē manuṣyāḥ ॥ 34॥

na tanmitraṃ yasya kōpādbibhēti
yadvā mitraṃ śaṅkitēnōpacharyam ।
yasminmitrē pitarīvāśvasīta
tadvai mitraṃ saṅgatānītarāṇi ॥ 35॥

yadi chēdapyasambandhō mitrabhāvēna vartatē ।
sa ēva bandhustanmitraṃ sā gatistatparāyaṇam ॥ 36॥

chalachittasya vai puṃsō vṛddhānanupasēvataḥ ।
pāriplavamatērnityamadhruvō mitra saṅgrahaḥ ॥ 37॥

chalachittamanātmānamindriyāṇāṃ vaśānugam ।
arthāḥ samativartantē haṃsāḥ śuṣkaṃ sarō yathā ॥ 38॥

akasmādēva kupyanti prasīdantyanimittataḥ ।
śīlamētadasādhūnāmabhraṃ pāriplavaṃ yathā ॥ 39॥

satkṛtāścha kṛtārthāścha mitrāṇāṃ na bhavanti yē ।
tānmṛtānapi kravyādāḥ kṛtaghnānnōpabhuñjatē ॥ 40॥

arthayēdēva mitrāṇi sati vāsati vā dhanē ।
nānarthayanvijānāti mitrāṇāṃ sāraphalgutām ॥ 41॥

santāpādbhraśyatē rūpaṃ santāpādbhraśyatē balam ।
santāpādbhraśyatē jñānaṃ santāpādvyādhimṛchChati ॥ 42॥

anavāpyaṃ cha śōkēna śarīraṃ chōpatapyatē ।
amitrāścha prahṛṣyanti mā sma śōkē manaḥ kṛthāḥ ॥ 43॥

punarnarō mriyatē jāyatē cha
punarnarō hīyatē vardhatē punaḥ ।
punarnarō yāchati yāchyatē cha
punarnaraḥ śōchati śōchyatē punaḥ ॥ 44॥

sukhaṃ cha duḥkhaṃ cha bhavābhavau cha
lābhālābhau maraṇaṃ jīvitaṃ cha ।
paryāyaśaḥ sarvamiha spṛśanti
tasmāddhīrō naiva hṛṣyēnna śōchēt ॥ 45॥

chalāni hīmāni ṣaḍindriyāṇi
tēṣāṃ yadyadvartatē yatra yatra ।
tatastataḥ sravatē buddhirasya
Chidrōda kumbhādiva nityamambhaḥ ॥ 46॥

dhṛtarāṣṭra uvācha ।

tanuruchChaḥ śikhī rājā mithyōpacharitō mayā ।
mandānāṃ mama putrāṇāṃ yuddhēnāntaṃ kariṣyati ॥ 47॥

nityōdvignamidaṃ sarvaṃ nityōdvignamidaṃ manaḥ ।
yattatpadamanudvignaṃ tanmē vada mahāmatē ॥ 48॥

vidura uvācha ।

nānyatra vidyā tapasōrnānyatrēndriya nigrahāt ।
nānyatra lōbhasantyāgāchChāntiṃ paśyāma tē'nagha ॥ 49॥

buddhyā bhayaṃ praṇudati tapasā vindatē mahat ।
guruśuśrūṣayā jñānaṃ śāntiṃ tyāgēna vindati ॥ 50॥

anāśritā dānapuṇyaṃ vēda puṇyamanāśritāḥ ।
rāgadvēṣavinirmuktā vicharantīha mōkṣiṇaḥ ॥ 51॥

svadhītasya suyuddhasya sukṛtasya cha karmaṇaḥ ।
tapasaścha sutaptasya tasyāntē sukhamēdhatē ॥ 52॥

svāstīrṇāni śayanāni prapannā
na vai bhinnā jātu nidrāṃ labhantē ।
na strīṣu rājanratimāpnuvanti
na māgadhaiḥ stūyamānā na sūtaiḥ ॥ 53॥

na vai bhinnā jātu charanti dharmaṃ
na vai sukhaṃ prāpnuvantīha bhinnāḥ ।
na vai bhinnā gauravaṃ mānayanti
na vai bhinnāḥ praśamaṃ rōchayanti ॥ 54॥

na vai tēṣāṃ svadatē pathyamuktaṃ
yōgakṣēmaṃ kalpatē nōta tēṣām ।
bhinnānāṃ vai manujēndra parāyaṇaṃ
na vidyatē kiṃ chidanyadvināśāt ॥ 55॥

sambhāvyaṃ gōṣu sampannaṃ sambhāvyaṃ brāhmaṇē tapaḥ ।
sambhāvyaṃ strīṣu chāpalyaṃ sambhāvyaṃ jñātitō bhayam ॥ 56॥

tantavō'pyāyatā nityaṃ tantavō bahulāḥ samāḥ ।
bahūnbahutvādāyāsānsahantītyupamā satām ॥ 57॥

dhūmāyantē vyapētāni jvalanti sahitāni cha ।
dhṛtarāṣṭrōlmukānīva jñātayō bharatarṣabha ॥ 58॥

brāhmaṇēṣu cha yē śūrāḥ strīṣu jñātiṣu gōṣu cha ।
vṛntādiva phalaṃ pakvaṃ dhṛtarāṣṭra patanti tē ॥ 59॥

mahānapyēkajō vṛkṣō balavānsupratiṣṭhitaḥ ।
prasahya ēva vātēna śākhā skandhaṃ vimarditum ॥ 60॥

atha yē sahitā vṛkṣāḥ saṅghaśaḥ supratiṣṭhitāḥ ।
tē hi śīghratamānvātānsahantē'nyōnyasaṃśrayāt ॥ 61॥

ēvaṃ manuṣyamapyēkaṃ guṇairapi samanvitam ।
śakyaṃ dviṣantō manyantē vāyurdrumamivaukajam ॥ 62॥

anyōnyasamupaṣṭambhādanyōnyāpāśrayēṇa cha ।
jñātayaḥ sampravardhantē sarasīvōtpalānyuta ॥ 63॥

avadhyā brāhmaṇā gāvō striyō bālāścha jñātayaḥ ।
yēṣāṃ chānnāni bhuñjīta yē cha syuḥ śaraṇāgatāḥ ॥ 64॥

na manuṣyē guṇaḥ kaśchidanyō dhanavatāṃ api ।
anāturatvādbhadraṃ tē mṛtakalpā hi rōgiṇaḥ ॥ 65॥

avyādhijaṃ kaṭukaṃ śīrṣa rōgaṃ
pāpānubandhaṃ paruṣaṃ tīkṣṇamugram ।
satāṃ pēyaṃ yanna pibantyasantō
manyuṃ mahārāja piba praśāmya ॥ 66॥

rōgārditā na phalānyādriyantē
na vai labhantē viṣayēṣu tattvam ।
duḥkhōpētā rōgiṇō nityamēva
na budhyantē dhanabhōgānna saukhyam ॥ 67॥

purā hyuktō nākarōstvaṃ vachō mē
dyūtē jitāṃ draupadīṃ prēkṣya rājan ।
duryōdhanaṃ vārayētyakṣavatyāṃ
kitavatvaṃ paṇḍitā varjayanti ॥ 68॥

na tadbalaṃ yanmṛdunā virudhyatē
miśrō dharmastarasā sēvitavyaḥ ।
pradhvaṃsinī krūrasamāhitā śrīr
mṛduprauḍhā gachChati putrapautrān ॥ 69॥

dhārtarāṣṭrāḥ pāṇḍavānpālayantu
pāṇḍōḥ sutāstava putrāṃścha pāntu ।
ēkārimitrāḥ kuravō hyēkamantrā
jīvantu rājansukhinaḥ samṛddhāḥ ॥ 70॥

mēḍhībhūtaḥ kauravāṇāṃ tvamadya
tvayyādhīnaṃ kuru kulamājamīḍha ।
pārthānbālānvanavāsa prataptān
gōpāyasva svaṃ yaśastāta rakṣan ॥ 71॥

sandhatsva tvaṃ kauravānpāṇḍuputrair
mā tē'ntaraṃ ripavaḥ prārthayantu ।
satyē sthitāstē naradēva sarvē
duryōdhanaṃ sthāpaya tvaṃ narēndra ॥ 72॥

॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
vidurahitavākyē ṣaṭtriṃśō'dhyāyaḥ ॥ 36॥




Browse Related Categories: