View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 17

pustakapratyayādhītaṃ nādhītaṃ gurusannidhau ।
sabhāmadhyē na śōbhantē jāragarbhā iva striyaḥ ॥ 01 ॥

kṛtē pratikṛtiṃ kuryāddhiṃsanē pratihiṃsanam ।
tatra dōṣō na patati duṣṭē duṣṭaṃ samācharēt ॥ 02 ॥

yaddūraṃ yaddurārādhyaṃ yachcha dūrē vyavasthitam ।
tatsarvaṃ tapasā sādhyaṃ tapō hi duratikramam ॥ 03 ॥

lōbhaśchēdaguṇēna kiṃ piśunatā yadyasti kiṃ pātakaiḥ
satyaṃ chēttapasā cha kiṃ śuchi manō yadyasti tīrthēna kim ।
saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ
sadvidyā yadi kiṃ dhanairapayaśō yadyasti kiṃ mṛtyunā ॥ 04 ॥

pitā ratnākarō yasya lakṣmīryasya sahōdarā ।
śaṅkhō bhikṣāṭanaṃ kuryānna dattamupatiṣṭhatē ॥ 05 ॥

aśaktastu bhavētsādhu-rbrahmachārī vā nirdhanaḥ ।
vyādhitō dēvabhaktaścha vṛddhā nārī pativratā ॥ 06 ॥

nā'nnōdakasamaṃ dānaṃ na tithirdvādaśī samā ।
na gāyatryāḥ parō mantrō na māturdaivataṃ param ॥ 07 ॥

takṣakasya viṣaṃ dantē makṣikāyāstu mastakē ।
vṛśchikasya viṣaṃ puchChē sarvāṅgē durjanē viṣam ॥ 08 ॥

patyurājñāṃ vinā nārī hyupōṣya vratachāriṇī ।
āyuṣyaṃ haratē bhartuḥ sā nārī narakaṃ vrajēt ॥ 09 ॥

na dānaiḥ śudhyatē nārī nōpavāsaśatairapi ।
na tīrthasēvayā tadvadbhartuḥ padōdakairyathā ॥ 10 ॥

pādaśēṣaṃ pītaśēṣaṃ sandhyāśēṣaṃ tathaiva cha ।
śvānamūtrasamaṃ tōyaṃ pītvā chāndrāyaṇaṃ charēt ॥ 11 ॥

dānēna pāṇirna tu kaṅkaṇēna
snānēna śuddhirna tu chandanēna ।
mānēna tṛptirna tu bhōjanēna
jñānēna muktirna tu muṇḍanēna ॥ 12 ॥

nāpitasya gṛhē kṣauraṃ pāṣāṇē gandhalēpanam ।
ātmarūpaṃ jalē paśyan śakrasyāpi śriyaṃ harēt ॥ 13 ॥

sadyaḥ prajñāharā tuṇḍī sadyaḥ prajñākarī vachā ।
sadyaḥ śaktiharā nārī sadyaḥ śaktikaraṃ payaḥ ॥ 14 ॥

parōpakaraṇaṃ yēṣāṃ jāgarti hṛdayē satām ।
naśyanti vipadastēṣāṃ sampadaḥ syuḥ padē padē ॥ 15 ॥

yadi rāmā yadi cha ramā yadi tanayō vinayaguṇōpētaḥ ।
tanayē tanayōtpattiḥ suravaranagarē kimādhikyam ॥ 16 ॥

āhāranidrābhayamaithunāni
samāni chaitāni nṛṇāṃ paśūnām ।
jñānaṃ narāṇāmadhikō viśēṣō
jñānēna hīnāḥ paśubhiḥ samānāḥ ॥ 17 ॥

dānārthinō madhukarā yadi karṇatālairdūrīkṛtāḥ
dūrīkṛtāḥ karivarēṇa madāndhabuddhyā ।
tasyaiva gaṇḍayugmamaṇḍanahānirēṣā
bhṛṅgāḥ punarvikachapadmavanē vasanti ॥ 18 ॥

rājā vēśyā yamaśchāgnistaskarō bālayāchakau ।
paraduḥkhaṃ na jānanti aṣṭamō grāmakaṇṭakaḥ ॥ 19 ॥

adhaḥ paśyasi kiṃ bālē patitaṃ tava kiṃ bhuvi ।
rē rē mūrkha na jānāsi gataṃ tāruṇyamauktikam ॥ 20 ॥

vyālāśrayāpi vikalāpi sakaṇṭakāpi
vakrāpi paṅkilabhavāpi durāsadāpi ।
gandhēna bandhurasi kētaki sarvajantā
rēkō guṇaḥ khalu nihanti samastadōṣān ॥ 21 ॥




Browse Related Categories: