View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 1

praṇamya śirasā viṣṇuṃ trailōkyādhipatiṃ prabhum ।
nānāśāstrōddhṛtaṃ vakṣyē rājanītisamuchchayam ॥ 01 ॥

adhītyēdaṃ yathāśāstraṃ narō jānāti sattamaḥ ।
dharmōpadēśavikhyātaṃ kāryākāryaṃ śubhāśubham ॥ 02 ॥

tadahaṃ sampravakṣyāmi lōkānāṃ hitakāmyayā ।
yēna vijñātamātrēṇa sarvajñātvaṃ prapadyatē ॥ 03 ॥

mūrkhaśiṣyōpadēśēna duṣṭastrībharaṇēna cha ।
duḥkhitaiḥ samprayōgēṇa paṇḍitō'pyavasīdati ॥ 04 ॥

duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaśchōttaradāyakaḥ ।
sasarpē cha gṛhē vāsō mṛtyurēva na saṃśayaḥ ॥ 05 ॥

āpadarthē dhanaṃ rakṣēddārān rakṣēddhanairapi ।
ātmānaṃ satataṃ rakṣēddārairapi dhanairapi ॥ 06 ॥

āpadarthē dhanaṃ rakṣēchChrīmatāṃ kuta āpadaḥ ।
kadāchichchalatē lakṣmīḥ sañchitō'pi vinaśyati ॥ 07 ॥

yasmindēśē na sammānō na vṛttirna cha bāndhavāḥ ।
na cha vidyāgamō'pyasti vāsaṃ tatra na kārayēt ॥ 08 ॥

dhanikaḥ śrōtriyō rājā nadī vaidyastu pañchamaḥ ।
pañcha yatra na vidyantē na tatra divasaṃ vasēt ॥ 09 ॥

lōkayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā ।
pañcha yatra na vidyantē na kuryāttatra saṃsthitim ॥ 10 ॥

jānīyātprēṣaṇē bhṛtyānbāndhavān vyasanāgamē ।
mitraṃ chāpattikālēṣu bhāryāṃ cha vibhavakṣayē ॥ 11 ॥

āturē vyasanē prāptē durbhikṣē śatrusaṅkaṭē ।
rājadvārē śmaśānē cha yastiṣṭhati sa bāndhavaḥ ॥ 12 ॥

yō dhruvāṇi parityajya adhruvaṃ pariṣēvatē ।
dhruvāṇi tasya naśyanti chādhruvaṃ naṣṭamēva hi ॥ 13 ॥

varayētkulajāṃ prājñō virūpāmapi kanyakām ।
rūpaśīlāṃ na nīchasya vivāhaḥ sadṛśē kulē ॥ 14 ॥

nadīnāṃ śastrapāṇīnānnakhīnāṃ śa‍ṛṅgiṇāṃ tathā ।
viśvāsō naiva kartavyaḥ strīṣu rājakulēṣu cha ॥ 15 ॥

viṣādapyamṛtaṃ grāhyamamēdhyādapi kāñchanam ।
amitrādapi sadvṛttaṃ bālādapi subhāṣitam ॥ 16 ॥

strīṇāṃ dviguṇa āhārō lajjā chāpi chaturguṇā ।
sāhasaṃ ṣaḍguṇaṃ chaiva kāmaśchāṣṭaguṇaḥ smṛtaḥ ॥ 17 ॥




Browse Related Categories: