View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chanakya Neethi - Chapter 16

na dhyātaṃ padamīśvarasya vidhivatsaṃsāravichChittayē
svargadvārakapāṭapāṭanapaṭurdharmō'pi nōpārjitaḥ ।
nārīpīnapayōdharōruyugalā svapnē'pi nāliṅgitaṃ
mātuḥ kēvalamēva yauvanavanachChēdē kuṭhārā vayam ॥ 01 ॥

jalpanti sārdhamanyēna paśyantyanyaṃ savibhramāḥ ।
hṛdayē chintayantyanyaṃ na strīṇāmēkatō ratiḥ ॥ 02 ॥

yō mōhānmanyatē mūḍhō raktēyaṃ mayi kāminī ।
sa tasyā vaśagō bhūtvā nṛtyēt krīḍāśakuntavat ॥ 03 ॥

kō'rthānprāpya na garvitō viṣayiṇaḥ kasyāpadō'staṃ gatāḥ
strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ kō nāma rājapriyaḥ ।
kaḥ kālasya na gōcharatvamagamat kō'rthī gatō gauravaṃ
kō vā durjanadurgamēṣu patitaḥ kṣēmēṇa yātaḥ pathi ॥ 04 ॥

na nirmitō na chaiva na dṛṣṭapūrvō
na śrūyatē hēmamayaḥ kuraṅgaḥ ।
tathā'pi tṛṣṇā raghunandanasya
vināśakālē viparītabuddhiḥ ॥ 05 ॥

guṇairuttamatāṃ yāti nōchchairāsanasaṃsthitāḥ ।
prāsādaśikharasthō'pi kākaḥ kiṃ garuḍāyatē ॥ 06 ॥

guṇāḥ sarvatra pūjyantē na mahatyō'pi sampadaḥ ।
pūrṇēnduḥ kiṃ tathā vandyō niṣkalaṅkō yathā kṛśaḥ ॥ 07 ॥

parairuktaguṇō yastu nirguṇō'pi guṇī bhavēt ।
indrō'pi laghutāṃ yāti svayaṃ prakhyāpitairguṇaiḥ ॥ 08 ॥

vivēkinamanuprāptā guṇā yānti manōjñatām ।
sutarāṃ ratnamābhāti chāmīkaraniyōjitam ॥ 09 ॥

guṇaiḥ sarvajñatulyō'pi sīdatyēkō nirāśrayaḥ ।
anarghyamapi māṇikyaṃ hēmāśrayamapēkṣatē ॥ 10 ॥

atiklēśēna yaddravyamatilōbhēna yatsukham ।
śatrūṇāṃ praṇipātēna tē hyarthā mā bhavantu mē ॥ 11 ॥

kiṃ tayā kriyatē lakṣmyā yā vadhūriva kēvalā ।
yā tu vēśyēva sāmānyā pathikairapi bhujyatē ॥ 12 ॥

dhanēṣu jīvitavyēṣu strīṣu chāhārakarmasu ।
atṛptāḥ prāṇinaḥ sarvē yātā yāsyanti yānti cha ॥ 13 ॥

kṣīyantē sarvadānāni yajñahōmabalikriyāḥ ।
na kṣīyatē pātradānamabhayaṃ sarvadēhinām ॥ 14 ॥

tṛṇaṃ laghu tṛṇāttūlaṃ tūlādapi cha yāchakaḥ ।
vāyunā kiṃ na nītō'sau māmayaṃ yāchayiṣyati ॥ 15 ॥

varaṃ prāṇaparityāgō mānabhaṅgēna jīvanāt ।
prāṇatyāgē kṣaṇaṃ duḥkhaṃ mānabhaṅgē dinē dinē ॥ 16 ॥

priyavākyapradānēna sarvē tuṣyanti jantavaḥ ।
tasmāttadēva vaktavyaṃ vachanē kā daridratā ॥ 17 ॥

saṃsārakaṭuvṛkṣasya dvē phalē'mṛtōpamē ।
subhāṣitaṃ cha susvādu saṅgatiḥ sajjanē janē ॥ 18 ॥

janma janma yadabhyastaṃ dānamadhyayanaṃ tapaḥ ।
tēnaivā'bhyāsayōgēna dēhī chābhyasyatē punaḥ ॥ 19 ॥

pustakasthā tu yā vidyā parahastagataṃ dhanam ।
kāryakālē samutpannē na sā vidyā na taddhanam ॥ 20 ॥




Browse Related Categories: