View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री दक्षिणामूर्ति कवचं (रुद्रयामल)

पार्वत्युवाच
नमस्तेऽस्तु त्रयीनाथ परमानंदकारक ।
कवचं दक्षिणामूर्तेः कृपया वद मे प्रभो ॥ 1 ॥

ईश्वर उवाच
वक्ष्येऽहं देवदेवेशि दक्षिणामूर्तिरव्ययम् ।
कवचं सर्वपापघ्नं वेदांतज्ञानगोचरम् ॥ 2 ॥

अणिमादि महासिद्धिविधानचतुरं शुभम् ।
वेदशास्त्रपुराणानि कविता तर्क एव च ॥ 3 ॥

बहुधा देवि जायंते कवचस्य प्रभावतः ।
ऋषिर्ब्रह्मा समुद्दिष्टश्छंदोऽनुष्टुबुदाहृतम् ॥ 4 ॥

देवता दक्षिणामूर्तिः परमात्मा सदाशिवः ।
बीजं वेदादिकं चैव स्वाहा शक्तिरुदाहृता ।
सर्वज्ञत्वेऽपि देवेशि विनियोगं प्रचक्षते ॥ 5 ॥

ध्यानम्
अद्वंद्वनेत्रममलेंदुकलावतंसं
हंसावलंबित समान जटाकलापम् ।
आनीलकंठमुपकंठमुनिप्रवीरान्
अध्यापयंतमवलोकय लोकनाथम् ॥

कवचम्
ओम् । शिरो मे दक्षिणामूर्तिरव्यात् फालं महेश्वरः ।
दृशौ पातु महादेवः श्रवणे चंद्रशेखरः ॥ 1 ॥

कपोलौ पातु मे रुद्रो नासां पातु जगद्गुरुः ।
मुखं गौरीपतिः पातु रसनां वेदरूपधृत् ॥ 2 ॥

दशनां त्रिपुरध्वंसी चोष्ठं पन्नगभूषणः ।
अधरं पातु विश्वात्मा हनू पातु जगन्मयः ॥ 3 ॥

चुबुकं देवदेवस्तु पातु कंठं जटाधरः ।
स्कंधौ मे पातु शुद्धात्मा करौ पातु यमांतकः ॥ 4 ॥

कुचाग्रं करमध्यं च नखरान् शंकरः स्वयम् ।
हृन्मे पशुपतिः पातु पार्श्वे परमपूरुषः ॥ 5 ॥

मध्यमं पातु शर्वो मे नाभिं नारायणप्रियः ।
कटिं पातु जगद्भर्ता सक्थिनी च मृडः स्वयम् ॥ 6 ॥

कृत्तिवासाः स्वयं गुह्यामूरू पातु पिनाकधृत् ।
जानुनी त्र्यंबकः पातु जंघे पातु सदाशिवः ॥ 7 ॥

स्मरारिः पातु मे पादौ पातु सर्वांगमीश्वरः ।
इतीदं कवचं देवि परमानंददायकम् ॥ 8 ॥

ज्ञानवागर्थदं वीर्यमणिमादिविभूतिदम् ।
आयुरारोग्यमैश्वर्यमपमृत्युभयापहम् ॥ 9 ॥

प्रातः काले शुचिर्भूत्वा त्रिवारं सर्वदा जपेत् ।
नित्यं पूजासमायुक्तः संवत्सरमतंद्रितः ॥ 10 ॥

जपेत् त्रिसंध्यं यो विद्वान् वेदशास्त्रार्थपारगः ।
गद्यपद्यैस्तथा चापि नाटकाः स्वयमेव हि ।
निर्गच्छंति मुखांभोजात्सत्यमेतन्न संशयः ॥ 11 ॥

इति रुद्रयामले उमामहेश्वरसंवादे श्री दक्षिणामूर्ति कवचम् ॥




Browse Related Categories: