View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री महा कालभैरव कवचं

पठनात् कालिका देवि पठेत् कवचमुत्तमम् ।
श्रृणुयाद्वा प्रयत्नेन सदानंदमयो भवेत् ॥

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् ।
सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ॥

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् ।
त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥

ऱेलतेद् फ्रोदुच्त्स्
कुमारी पूजयित्वा तु यः पठेद् भावतत्परः ।
न किंचिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।
यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥

तत्रतत्राभयं तस्य भवत्येव न संशयः ।
वामपार्श्वे समानीय शोभितां वर कामिनीम् ॥

श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु ।
प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ॥

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।
नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे ।
आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥

॥ इति रुद्रयामले महातंत्रे महाकाल भैरव कवचं संपूर्णम् ॥




Browse Related Categories: