nā'haṃ dēhō nēndriyāṇyantaraṅgaṃ
nā'haṅkāraḥ prāṇavargō na chā'ham ।
dārāpatyakṣētravittādidūra-
ssākṣī nityaḥ pratyagātmā śivō'ham ॥ 1 ॥
rajjvajñānādbhāti rajjuryathā hi-
ssvātmājñānādātmanō jīvabhāvaḥ ।
āptōktyā hi bhrāntināśē sa rajju-
rjīvō nā'haṃ dēśikōktyā śivō'ham ॥ 2 ॥
abhātīdaṃ viśvamātmanyasatyaṃ
satyajñānānandarūpē vimōhāt ।
nidrāmōhā-tsvapnavattanna sattyaṃ
śuddhaḥ pūrṇō nitya ēkaśśivō'ham ॥ 3 ॥
mattō nānyatkiñchidatrāpti viśvaṃ
satyaṃ bāhyaṃ vastumāyōpakluptam ।
ādarśāntarbhāsamānasya tulyaṃ
mayyadvaitē bhāti tasmāchChivō'ham ॥ 4 ॥
nā'haṃ jātō na pravṛddhō na naṣṭō
dēhasyōktāḥ prākṛtāssarvadharmāḥ ।
kartṛtvādi-śchinmayasyāsti nā'haṃ
kārasyaiva hyātmanō mē śivō'ham ॥ 5 ॥
nā'haṃ jātō janmamṛtyuḥ kutō mē
nā'haṃ prāṇaḥ kṣutpipāsē kutō mē ।
nā'haṃ chittaṃ śōkamōhau kutō mē
nā'haṃ kartā bandhamōkṣau kutō mē ॥ 6 ॥
iti śrīmachChaṅkarabhavatpādāchārya svāmi virachitātmapañchakam ॥