View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Atma Panchakam

nā'haṃ dēhō nēndriyāṇyantaraṅgaṃ
nā'haṅkāraḥ prāṇavargō na chā'ham ।
dārāpatyakṣētravittādidūra-
ssākṣī nityaḥ pratyagātmā śivō'ham ॥ 1 ॥

rajjvajñānādbhāti rajjuryathā hi-
ssvātmājñānādātmanō jīvabhāvaḥ ।
āptōktyā hi bhrāntināśē sa rajju-
rjīvō nā'haṃ dēśikōktyā śivō'ham ॥ 2 ॥

abhātīdaṃ viśvamātmanyasatyaṃ
satyajñānānandarūpē vimōhāt ।
nidrāmōhā-tsvapnavattanna sattyaṃ
śuddhaḥ pūrṇō nitya ēkaśśivō'ham ॥ 3 ॥

mattō nānyatkiñchidatrāpti viśvaṃ
satyaṃ bāhyaṃ vastumāyōpakluptam ।
ādarśāntarbhāsamānasya tulyaṃ
mayyadvaitē bhāti tasmāchChivō'ham ॥ 4 ॥

nā'haṃ jātō na pravṛddhō na naṣṭō
dēhasyōktāḥ prākṛtāssarvadharmāḥ ।
kartṛtvādi-śchinmayasyāsti nā'haṃ
kārasyaiva hyātmanō mē śivō'ham ॥ 5 ॥

nā'haṃ jātō janmamṛtyuḥ kutō mē
nā'haṃ prāṇaḥ kṣutpipāsē kutō mē ।
nā'haṃ chittaṃ śōkamōhau kutō mē
nā'haṃ kartā bandhamōkṣau kutō mē ॥ 6 ॥

iti śrīmachChaṅkarabhavatpādāchārya svāmi virachitātmapañchakam ॥




Browse Related Categories: