ōṃ dēvadēvāya namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ dēvānāmapi dēśikāya namaḥ ।
ōṃ dakṣiṇāmūrtayē namaḥ ।
ōṃ īśānāya namaḥ ।
ōṃ dayāpūritadiṅmukhāya namaḥ ।
ōṃ kailāsaśikharōttuṅgakamanīyanijākṛtayē namaḥ ।
ōṃ vaṭadrumataṭīdivyakanakāsanasaṃsthitāya namaḥ ।
ōṃ kaṭītaṭapaṭībhūtakaricharmōjjvalākṛtayē namaḥ ।
ōṃ pāṭīrapāṇḍurākāraparipūrṇasudhādhipāya namaḥ ।
ōṃ jaṭākōṭīraghaṭitasudhākarasudhāplutāya namaḥ ।
ōṃ paśyallalāṭasubhagasundarabhrūvilāsavatē namaḥ ।
ōṃ kaṭākṣasaraṇīniryatkaruṇāpūrṇalōchanāya namaḥ ।
ōṃ karṇālōlataṭidvarṇakuṇḍalōjjvalagaṇḍabhuvē namaḥ ।
ōṃ tilaprasūnasaṅkāśanāsikāpuṭabhāsurāya namaḥ ।
ōṃ mandasmitasphuranmugdhamahanīyamukhāmbujāya namaḥ ।
ōṃ kundakuḍmalasaṃspardhidantapaṅktivirājitāya namaḥ ।
ōṃ sindūrāruṇasusnigdhakōmalādharapallavāya namaḥ ।
ōṃ śaṅkhāṭōpagaladdivyagaḻavaibhavamañjulāya namaḥ ।
ōṃ karakandalitajñānamudrārudrākṣamālikāya namaḥ । 20
ōṃ anyahastatalanyastavīṇāpustōllasadvapuṣē namaḥ ।
ōṃ viśālaruchirōraskavalimatpallavōdarāya namaḥ ।
ōṃ bṛhatkaṭinitambāḍhyāya namaḥ ।
ōṃ pīvarōrudvayānvitāya namaḥ ।
ōṃ jaṅghāvijitatūṇīrāya namaḥ ।
ōṃ tuṅgagulphayugōjjvalāya namaḥ ।
ōṃ mṛdupāṭalapādābjāya namaḥ ।
ōṃ chandrābhanakhadīdhitayē namaḥ ।
ōṃ apasavyōruvinyastasavyapādasarōruhāya namaḥ ।
ōṃ ghōrāpasmāranikṣiptadhīradakṣapadāmbujāya namaḥ ।
ōṃ sanakādimunidhyēyāya namaḥ ।
ōṃ sarvābharaṇabhūṣitāya namaḥ ।
ōṃ divyachandanaliptāṅgāya namaḥ ।
ōṃ chāruhāsapariṣkṛtāya namaḥ ।
ōṃ karpūradhavaḻākārāya namaḥ ।
ōṃ kandarpaśatasundarāya namaḥ ।
ōṃ kātyāyanīprēmanidhayē namaḥ ।
ōṃ karuṇārasavāridhayē namaḥ ।
ōṃ kāmitārthapradāya namaḥ ।
ōṃ śrīmatkamalāvallabhapriyāya namaḥ । 40
ōṃ kaṭākṣitātmavijñānāya namaḥ ।
ōṃ kaivalyānandakandalāya namaḥ ।
ōṃ mandahāsasamānēndavē namaḥ ।
ōṃ Chinnājñānatamastatayē namaḥ ।
ōṃ saṃsārānalasantaptajanatāmṛtasāgarāya namaḥ ।
ōṃ gambhīrahṛdayāmbhōjanabhōmaṇinibhākṛtayē namaḥ ।
ōṃ niśākarakarākāravaśīkṛtajagattrayāya namaḥ ।
ōṃ tāpasārādhyapādābjāya namaḥ ।
ōṃ taruṇānandavigrahāya namaḥ ।
ōṃ bhūtibhūṣitasarvāṅgāya namaḥ ।
ōṃ bhūtādhipatayē namaḥ ।
ōṃ īśvarāya namaḥ ।
ōṃ vadanēndusmitajyōtsnānilīnatripurākṛtayē namaḥ ।
ōṃ tāpatrayatamōbhānavē namaḥ ।
ōṃ pāpāraṇyadavānalāya namaḥ ।
ōṃ saṃsārasāgarōddhartrē namaḥ ।
ōṃ haṃsāgryōpāsyavigrahāya namaḥ ।
ōṃ lalāṭahutabhugdagdhamanōbhavaśubhākṛtayē namaḥ ।
ōṃ tuchChīkṛtajagajjālāya namaḥ ।
ōṃ tuṣārakaraśītalāya namaḥ । 60
ōṃ astaṅgatasamastēchChāya namaḥ ।
ōṃ nistulānandamantharāya namaḥ ।
ōṃ dhīrōdāttaguṇādhārāya namaḥ ।
ōṃ udāravaravaibhavāya namaḥ ।
ōṃ apārakaruṇāmūrtayē namaḥ ।
ōṃ ajñānadhvāntabhāskarāya namaḥ ।
ōṃ bhaktamānasahaṃsāgryāya namaḥ ।
ōṃ bhavāmayabhiṣaktamāya namaḥ ।
ōṃ yōgīndrapūjyapādābjāya namaḥ ।
ōṃ yōgapaṭṭōllasatkaṭayē namaḥ ।
ōṃ śuddhasphaṭikasaṅkāśāya namaḥ ।
ōṃ baddhapannagabhūṣaṇāya namaḥ ।
ōṃ nānāmunisamākīrṇāya namaḥ ।
ōṃ nāsāgranyastalōchanāya namaḥ ।
ōṃ vēdamūrdhaikasaṃvēdyāya namaḥ ।
ōṃ nādadhyānaparāyaṇāya namaḥ ।
ōṃ dharādharēndavē namaḥ ।
ōṃ ānandasandōharasasāgarāya namaḥ ।
ōṃ dvaitabṛndavimōhāndhyaparākṛtadṛgadbhutāya namaḥ ।
ōṃ pratyagātmanē namaḥ । 80
ōṃ parasmaijyōtayē namaḥ ।
ōṃ purāṇāya namaḥ ।
ōṃ paramēśvarāya namaḥ ।
ōṃ prapañchōpaśamāya namaḥ ।
ōṃ prājñāya namaḥ ।
ōṃ puṇyakīrtayē namaḥ ।
ōṃ purātanāya namaḥ ।
ōṃ sarvādhiṣṭhānasanmātrāya namaḥ ।
ōṃ svātmabandhaharāya namaḥ ।
ōṃ harāya namaḥ ।
ōṃ sarvaprēmanijāhāsāya namaḥ ।
ōṃ sarvānugrahakṛtē namaḥ ।
ōṃ śivāya namaḥ ।
ōṃ sarvēndriyaguṇābhāsāya namaḥ ।
ōṃ sarvabhūtaguṇāśrayāya namaḥ ।
ōṃ sachchidānandapūrṇātmanē namaḥ ।
ōṃ sarvabhūtaguṇāśrayāya namaḥ ।
ōṃ sarvabhūtāntarāya namaḥ ।
ōṃ sākṣiṇē namaḥ ।
ōṃ sarvajñāya namaḥ । 100
ōṃ sarvakāmadāya namaḥ ।
ōṃ sanakādimahāyōgisamārādhitapādukāya namaḥ ।
ōṃ ādidēvāya namaḥ ।
ōṃ dayāsindhavē namaḥ ।
ōṃ śikṣitāsuravigrahāya namaḥ ।
ōṃ yakṣakinnaragandharvastūyamānātmavaibhavāya namaḥ ।
ōṃ brahmādidēvavinutāya namaḥ ।
ōṃ yōgamāyāniyōjakāya namaḥ ।
ōṃ śivayōginē namaḥ ।
ōṃ śivānandāya namaḥ ।
ōṃ śivabhaktasamuddharāya namaḥ ।
ōṃ vēdāntasārasandōhāya namaḥ ।
ōṃ sarvasattvāvalambanāya namaḥ ।
ōṃ vaṭamūlāśrayāya namaḥ ।
ōṃ vāgminē namaḥ ।
ōṃ mānyāya namaḥ ।
ōṃ malayajapriyāya namaḥ ।
ōṃ suśīlāya namaḥ ।
ōṃ vāñChitārthajñāya namaḥ ।
ōṃ prasannavadanēkṣaṇāya namaḥ । 120
ōṃ nṛttagītakalābhijñāya namaḥ ।
ōṃ karmavidē namaḥ ।
ōṃ karmamōchakāya namaḥ ।
ōṃ karmasākṣiṇē namaḥ ।
ōṃ karmamayāya namaḥ ।
ōṃ karmaṇāṃ phalapradāya namaḥ ।
ōṃ jñānadātrē namaḥ ।
ōṃ sadāchārāya namaḥ ।
ōṃ sarvōpadravamōchakāya namaḥ ।
ōṃ anāthanāthāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ āśritāmarapādapāya namaḥ ।
ōṃ varapradāya namaḥ ।
ōṃ prakāśātmanē namaḥ ।
ōṃ sarvabhūtahitē ratāya namaḥ ।
ōṃ vyāghracharmāsanāsīnāya namaḥ ।
ōṃ ādikartrē namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ suvikramāya namaḥ ।
ōṃ sarvagatāya namaḥ । 140
ōṃ viśiṣṭajanavatsalāya namaḥ ।
ōṃ chintāśōkapraśamanāya namaḥ ।
ōṃ jagadānandakārakāya namaḥ ।
ōṃ raśmimatē namaḥ ।
ōṃ bhuvanēśāya namaḥ ।
ōṃ dēvāsurasupūjitāya namaḥ ।
ōṃ mṛtyuñjayāya namaḥ ।
ōṃ vyōmakēśāya namaḥ ।
ōṃ ṣaṭtriṃśattattvasaṅgrahāya namaḥ ।
ōṃ ajñātasambhavāya namaḥ ।
ōṃ bhikṣavē namaḥ ।
ōṃ advitīyāya namaḥ ।
ōṃ digambarāya namaḥ ।
ōṃ samastadēvatāmūrtayē namaḥ ।
ōṃ sōmasūryāgnilōchanāya namaḥ ।
ōṃ sarvasāmrājyanipuṇāya namaḥ ।
ōṃ dharmamārgapravartakāya namaḥ ।
ōṃ viśvādhikāya namaḥ ।
ōṃ paśupatayē namaḥ ।
ōṃ paśupāśavimōchakāya namaḥ । 160
ōṃ aṣṭamūrtayē namaḥ ।
ōṃ dīptamūrtayē namaḥ ।
ōṃ nāmōchchāraṇamuktidāya namaḥ ।
ōṃ sahasrādityasaṅkāśāya namaḥ ।
ōṃ sadāṣōḍaśavārṣikāya namaḥ ।
ōṃ divyakēlīsamāyuktāya namaḥ ।
ōṃ divyamālyāmbarāvṛtāya namaḥ ।
ōṃ anargharatnasampūrṇāya namaḥ ।
ōṃ mallikākusumapriyāya namaḥ ।
ōṃ taptachāmīkarākārāya namaḥ ।
ōṃ jitadāvānalākṛtayē namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ nirvikārāya namaḥ ।
ōṃ nijāvāsāya namaḥ ।
ōṃ nirākṛtayē namaḥ ।
ōṃ jagadguravē namaḥ ।
ōṃ jagatkartrē namaḥ ।
ōṃ jagadīśāya namaḥ ।
ōṃ jagatpatayē namaḥ ।
ōṃ kāmahantrē namaḥ । 180
ōṃ kāmamūrtayē namaḥ ।
ōṃ kaḻyāṇavṛṣavāhanāya namaḥ ।
ōṃ gaṅgādharāya namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ dīnabandhavimōchakāya namaḥ ।
ōṃ dhūrjaṭayē namaḥ ।
ōṃ khaṇḍaparaśavē namaḥ ।
ōṃ sadguṇāya namaḥ ।
ōṃ girijāsakhāya namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ bhūtasēnēśāya namaḥ ।
ōṃ pāpaghnāya namaḥ ।
ōṃ puṇyadāyakāya namaḥ ।
ōṃ upadēṣṭrē namaḥ ।
ōṃ dṛḍhaprajñāya namaḥ ।
ōṃ rudrāya namaḥ ।
ōṃ rōgavināśanāya namaḥ ।
ōṃ nityānandāya namaḥ ।
ōṃ nirādhārāya namaḥ ।
ōṃ harāya namaḥ । 200
ōṃ dēvaśikhāmaṇayē namaḥ ।
ōṃ praṇatārtiharāya namaḥ ।
ōṃ sōmāya namaḥ ।
ōṃ sāndrānandāya namaḥ ।
ōṃ mahāmatayē namaḥ ।
ōṃ āścharyavaibhavāya namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ saṃsārārṇavatārakāya namaḥ ।
ōṃ yajñēśāya namaḥ ।
ōṃ rājarājēśāya namaḥ ।
ōṃ bhasmarudrākṣalāñChanāya namaḥ ।
ōṃ anantāya namaḥ ।
ōṃ tārakāya namaḥ ।
ōṃ sthāṇavē namaḥ ।
ōṃ sarvavidyēśvarāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ viśvarūpāya namaḥ ।
ōṃ virūpākṣāya namaḥ ।
ōṃ prabhavē namaḥ ।
ōṃ paribṛḍhāya namaḥ । 220
ōṃ dṛḍhāya namaḥ ।
ōṃ bhavyāya namaḥ ।
ōṃ jitāriṣaḍvargāya namaḥ ।
ōṃ mahōdārāya namaḥ ।
ōṃ viṣāśanāya namaḥ ।
ōṃ sukīrtayē namaḥ ।
ōṃ ādipuruṣāya namaḥ ।
ōṃ jarāmaraṇavarjitāya namaḥ ।
ōṃ pramāṇabhūtāya namaḥ ।
ōṃ durjñēyāya namaḥ ।
ōṃ puṇyāya namaḥ ।
ōṃ parapurañjayāya namaḥ ।
ōṃ guṇākarāya namaḥ ।
ōṃ guṇaśrēṣṭhāya namaḥ ।
ōṃ sachchidānandavigrahāya namaḥ ।
ōṃ sukhadāya namaḥ ।
ōṃ kāraṇāya namaḥ ।
ōṃ kartrē namaḥ ।
ōṃ bhavabandhavimōchakāya namaḥ ।
ōṃ anirviṇṇāya namaḥ । 240
ōṃ guṇagrāhiṇē namaḥ ।
ōṃ niṣkaḻaṅkāya namaḥ ।
ōṃ kaḻaṅkaghnē namaḥ ।
ōṃ puruṣāya namaḥ ।
ōṃ śāśvatāya namaḥ ।
ōṃ yōginē namaḥ ।
ōṃ vyaktāvyaktāya namaḥ ।
ōṃ sanātanāya namaḥ ।
ōṃ charācharātmanē namaḥ ।
ōṃ sūkṣmātmanē namaḥ ।
ōṃ viśvakarmaṇē namaḥ ।
ōṃ tamōpahṛtē namaḥ ।
ōṃ bhujaṅgabhūṣaṇāya namaḥ ।
ōṃ bhargāya namaḥ ।
ōṃ taruṇāya namaḥ ।
ōṃ karuṇālayāya namaḥ ।
ōṃ aṇimādiguṇōpētāya namaḥ ।
ōṃ lōkavaśyavidhāyakāya namaḥ ।
ōṃ yōgapaṭṭadharāya namaḥ ।
ōṃ muktāya namaḥ । 260
ōṃ muktānāṃ paramāyai gatayē namaḥ ।
ōṃ gururūpadharāya namaḥ ।
ōṃ śrīmatparamānandasāgarāya namaḥ ।
ōṃ sahasrabāhavē namaḥ ।
ōṃ sarvēśāya namaḥ ।
ōṃ sahasrāvayavānvitāya namaḥ ।
ōṃ sahasramūrdhnē namaḥ ।
ōṃ sarvātmanē namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ sahasrapadē namaḥ ।
ōṃ nirābhāsāya namaḥ ।
ōṃ sūkṣmatanavē namaḥ ।
ōṃ hṛdi jñātāya namaḥ ।
ōṃ parātparāya namaḥ ।
ōṃ sarvātmagāya namaḥ ।
ōṃ sarvasākṣiṇē namaḥ ।
ōṃ niḥsaṅgāya namaḥ ।
ōṃ nirupadravāya namaḥ ।
ōṃ niṣkaḻāya namaḥ ।
ōṃ sakalādhyakṣāya namaḥ । 280
ōṃ chinmayāya namaḥ ।
ōṃ tamasaḥ parāya namaḥ ।
ōṃ jñānavairāgyasampannāya namaḥ ।
ōṃ yōgānandamayāya śivāya namaḥ ।
ōṃ śāśvataiśvaryasampūrṇāya namaḥ ।
ōṃ mahāyōgīśvarēśvarāya namaḥ ।
ōṃ sahasraśaktisaṃyuktāya namaḥ ।
ōṃ puṇyakāyāya namaḥ ।
ōṃ durāsadāya namaḥ ।
ōṃ tārakabrahmasampūrṇāya namaḥ ।
ōṃ tapasvijanasaṃvṛtāya namaḥ ।
ōṃ vidhīndrāmarasampūjyāya namaḥ ।
ōṃ jyōtiṣāṃ jyōtiṣē namaḥ ।
ōṃ uttamāya namaḥ ।
ōṃ nirakṣarāya namaḥ ।
ōṃ nirālambāya namaḥ ।
ōṃ svātmārāmāya namaḥ ।
ōṃ vikartanāya namaḥ ।
ōṃ niravadyāya namaḥ ।
ōṃ nirātaṅkāya namaḥ । 300
ōṃ bhīmāya namaḥ ।
ōṃ bhīmaparākramāya namaḥ ।
ōṃ vīrabhadrāya namaḥ ।
ōṃ purārātayē namaḥ ।
ōṃ jalandharaśirōharāya namaḥ ।
ōṃ andhakāsurasaṃhartrē namaḥ ।
ōṃ bhaganētrabhidē namaḥ ।
ōṃ adbhutāya namaḥ ।
ōṃ viśvagrāsāya namaḥ ।
ōṃ adharmaśatravē namaḥ ।
ōṃ brahmajñānaikamantharāya namaḥ ।
ōṃ agrēsarāya namaḥ ।
ōṃ tīrthabhūtāya namaḥ ।
ōṃ sitabhasmāvakuṇṭhanāya namaḥ ।
ōṃ akuṇṭhamēdhasē namaḥ ।
ōṃ śrīkaṇṭhāya namaḥ ।
ōṃ vaikuṇṭhaparamapriyāya namaḥ ।
ōṃ lalāṭōjjvalanētrābjāya namaḥ ।
ōṃ tuṣārakaraśēkharāya namaḥ ।
ōṃ gajāsuraśiraśChēttrē namaḥ । 320
ōṃ gaṅgōdbhāsitamūrdhajāya namaḥ ।
ōṃ kaḻyāṇāchalakōdaṇḍāya namaḥ ।
ōṃ kamalāpatisāyakāya namaḥ ।
ōṃ vārāṃśēvadhitūṇīrāya namaḥ ।
ōṃ sarōjāsanasārathayē namaḥ ।
ōṃ trayīturaṅgasaṅkrāntāya namaḥ ।
ōṃ vāsukijyāvirājitāya namaḥ ।
ōṃ ravīnducharaṇāchāridharārathavirājitāya namaḥ ।
ōṃ trayyantapragrahōdārachārughaṇṭāravōjjvalāya namaḥ ।
ōṃ uttānaparvalōmāḍhyāya namaḥ ।
ōṃ līlāvijitamanmathāya namaḥ ।
ōṃ jātuprapannajanatājīvanōpāyanōtsukāya namaḥ ।
ōṃ saṃsārārṇavanirmagnasamuddharaṇapaṇḍitāya namaḥ ।
ōṃ madadviradadhikkārigatimañjulavaibhavāya namaḥ ।
ōṃ mattakōkilamādhuryarasanirbharagīrgaṇāya namaḥ ।
ōṃ kaivalyōdadhikallōlalīlātāṇḍavapaṇḍitāya namaḥ ।
ōṃ viṣṇavē namaḥ ।
ōṃ jiṣṇavē namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ōṃ prabhaviṣṇavē namaḥ । 340
ōṃ purātanāya namaḥ ।
ōṃ vardhiṣṇavē namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ vaidyāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ nārāyaṇāya namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ ajñānavanadāvāgnayē namaḥ ।
ōṃ prajñāprāsādabhūpatayē namaḥ ।
ōṃ sarpabhūṣitasarvāṅgāya namaḥ ।
ōṃ karpūrōjjvalitākṛtayē namaḥ ।
ōṃ anādimadhyanidhanāya namaḥ ।
ōṃ girīśāya namaḥ ।
ōṃ girijāpatayē namaḥ ।
ōṃ vītarāgāya namaḥ ।
ōṃ vinītātmanē namaḥ ।
ōṃ tapasvinē namaḥ ।
ōṃ bhūtabhāvanāya namaḥ ।
ōṃ dēvāsuragurudhyēyāya namaḥ ।
ōṃ dēvāsuranamaskṛtāya namaḥ । 360
ōṃ dēvādidēvāya namaḥ ।
ōṃ dēvarṣayē namaḥ ।
ōṃ dēvāsuravarapradāya namaḥ ।
ōṃ sarvadēvamayāya namaḥ ।
ōṃ achintyāya namaḥ ।
ōṃ dēvātmanē namaḥ ।
ōṃ ātmasambhavāya namaḥ ।
ōṃ nirlēpāya namaḥ ।
ōṃ niṣprapañchātmanē namaḥ ।
ōṃ nirvighnāya namaḥ ।
ōṃ vighnanāśakāya namaḥ ।
ōṃ ēkajyōtiṣē namaḥ ।
ōṃ nirātaṅkāya namaḥ ।
ōṃ vyāptamūrtayē namaḥ ।
ōṃ anākulāya namaḥ ।
ōṃ niravadyapadōpādhayē namaḥ ।
ōṃ vidyārāśayē namaḥ ।
ōṃ anuttamāya namaḥ ।
ōṃ nityānandāya namaḥ ।
ōṃ surādhyakṣāya namaḥ । 380
ōṃ niḥsaṅkalpāya namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ niṣkaḻaṅkāya namaḥ ।
ōṃ nirākārāya namaḥ ।
ōṃ niṣprapañchāya namaḥ ।
ōṃ nirāmayāya namaḥ ।
ōṃ vidyādharāya namaḥ ।
ōṃ viyatkēśāya namaḥ ।
ōṃ mārkaṇḍēyavarapradāya namaḥ ।
ōṃ bhairavāya namaḥ ।
ōṃ bhairavīnāthāya namaḥ ।
ōṃ kāmadāya namaḥ ।
ōṃ kamalāsanāya namaḥ ।
ōṃ vēdavēdyāya namaḥ ।
ōṃ surānandāya namaḥ ।
ōṃ lasajjyōtiṣē namaḥ ।
ōṃ prabhākarāya namaḥ ।
ōṃ chūḍāmaṇayē namaḥ ।
ōṃ surādhīśāya namaḥ ।
ōṃ yajñagēyāya namaḥ । 400
ōṃ haripriyāya namaḥ ।
ōṃ nirlēpāya namaḥ ।
ōṃ nītimatē namaḥ ।
ōṃ sūtriṇē namaḥ ।
ōṃ śrīhālāhalasundarāya namaḥ ।
ōṃ dharmadakṣāya namaḥ ।
ōṃ mahārājāya namaḥ ।
ōṃ kirīṭinē namaḥ ।
ōṃ vanditāya namaḥ ।
ōṃ guhāya namaḥ ।
ōṃ mādhavāya namaḥ ।
ōṃ yāminīnāthāya namaḥ ।
ōṃ śambarāya namaḥ ।
ōṃ śabarīpriyāya namaḥ ।
ōṃ saṅgītavēttrē namaḥ ।
ōṃ lōkajñāya namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ kalaśasambhavāya namaḥ ।
ōṃ brahmaṇyāya namaḥ ।
ōṃ varadāya namaḥ । 420
ōṃ nityāya namaḥ ।
ōṃ śūlinē namaḥ ।
ōṃ guruvarāya harāya namaḥ ।
ōṃ mārtāṇḍāya namaḥ ।
ōṃ puṇḍarīkākṣāya namaḥ ।
ōṃ lōkanāyakavikramāya namaḥ ।
ōṃ mukundārchyāya namaḥ ।
ōṃ vaidyanāthāya namaḥ ।
ōṃ purandaravarapradāya namaḥ ।
ōṃ bhāṣāvihīnāya namaḥ ।
ōṃ bhāṣājñāya namaḥ ।
ōṃ vighnēśāya namaḥ ।
ōṃ vighnanāśanāya namaḥ ।
ōṃ kinnarēśāya namaḥ ।
ōṃ bṛhadbhānavē namaḥ ।
ōṃ śrīnivāsāya namaḥ ।
ōṃ kapālabhṛtē namaḥ ।
ōṃ vijayāya namaḥ ।
ōṃ bhūtabhāvajñāya namaḥ ।
ōṃ bhīmasēnāya namaḥ । 440
ōṃ divākarāya namaḥ ।
ōṃ bilvapriyāya namaḥ ।
ōṃ vasiṣṭhēśāya namaḥ ।
ōṃ sarvamārgapravartakāya namaḥ ।
ōṃ ōṣadhīśāya namaḥ ।
ōṃ vāmadēvāya namaḥ ।
ōṃ gōvindāya namaḥ ।
ōṃ nīlalōhitāya namaḥ ।
ōṃ ṣaḍardhanayanāya namaḥ ।
ōṃ śrīmanmahādēvāya namaḥ ।
ōṃ vṛṣadhvajāya namaḥ ।
ōṃ karpūradīpikālōlāya namaḥ ।
ōṃ karpūrarasacharchitāya namaḥ ।
ōṃ avyājakaruṇāmūrtayē namaḥ ।
ōṃ tyāgarājāya namaḥ ।
ōṃ kṣapākarāya namaḥ ।
ōṃ āścharyavigrahāya namaḥ ।
ōṃ sūkṣmāya namaḥ ।
ōṃ siddhēśāya namaḥ ।
ōṃ svarṇabhairavāya namaḥ । 460
ōṃ dēvarājāya namaḥ ।
ōṃ kṛpāsindhavē namaḥ ।
ōṃ advayāya namaḥ ।
ōṃ amitavikramāya namaḥ ।
ōṃ nirbhēdāya namaḥ ।
ōṃ nityasatvasthāya namaḥ ।
ōṃ niryōgakṣēmāya namaḥ ।
ōṃ ātmavatē namaḥ ।
ōṃ nirapāyāya namaḥ ।
ōṃ nirāsaṅgāya namaḥ ।
ōṃ niḥśabdāya namaḥ ।
ōṃ nirupādhikāya namaḥ ।
ōṃ bhavāya namaḥ ।
ōṃ sarvēśvarāya namaḥ ।
ōṃ svāminē namaḥ ।
ōṃ bhavabhītivibhañjanāya namaḥ ।
ōṃ dāridryatṛṇakūṭāgnayē namaḥ ।
ōṃ dāritāsurasantatayē namaḥ ।
ōṃ muktidāya namaḥ ।
ōṃ muditāya namaḥ । 480
ōṃ akubjāya namaḥ ।
ōṃ dhārmikāya namaḥ ।
ōṃ bhaktavatsalāya namaḥ ।
ōṃ abhyāsātiśayajñēyāya namaḥ ।
ōṃ chandramauḻayē namaḥ ।
ōṃ kaḻādharāya namaḥ ।
ōṃ mahābalāya namaḥ ।
ōṃ mahāvīryāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ śrīśāya namaḥ ।
ōṃ śubhapradāya namaḥ ।
ōṃ siddhāya namaḥ ।
ōṃ purāṇapuruṣāya namaḥ ।
ōṃ raṇamaṇḍalabhairavāya namaḥ ।
ōṃ sadyōjātāya namaḥ ।
ōṃ vaṭāraṇyavāsinē namaḥ ।
ōṃ puruṣavallabhāya namaḥ ।
ōṃ harikēśāya namaḥ ।
ōṃ mahātrātrē namaḥ ।
ōṃ nīlagrīvāya namaḥ । 500
ōṃ sumaṅgaḻāya namaḥ ।
ōṃ hiraṇyabāhavē namaḥ ।
ōṃ tīkṣṇāṃśavē namaḥ ।
ōṃ kāmēśāya namaḥ ।
ōṃ sōmavigrahāya namaḥ ।
ōṃ sarvātmanē namaḥ ।
ōṃ sarvakartrē namaḥ ।
ōṃ tāṇḍavāya namaḥ ।
ōṃ muṇḍamālikāya namaḥ ।
ōṃ agragaṇyāya namaḥ ।
ōṃ sugambhīrāya namaḥ ।
ōṃ dēśikāya namaḥ ।
ōṃ vaidikōttamāya namaḥ ।
ōṃ prasannadēvāya namaḥ ।
ōṃ vāgīśāya namaḥ ।
ōṃ chintātimirabhāskarāya namaḥ ।
ōṃ gaurīpatayē namaḥ ।
ōṃ tuṅgamauḻayē namaḥ ।
ōṃ makharājāya namaḥ ।
ōṃ mahākavayē namaḥ । 520
ōṃ śrīdharāya namaḥ ।
ōṃ sarvasiddhēśāya namaḥ ।
ōṃ viśvanāthāya namaḥ ।
ōṃ dayānidhayē namaḥ ।
ōṃ antarmukhāya namaḥ ।
ōṃ bahirdṛṣṭayē namaḥ ।
ōṃ siddhavēṣamanōharāya namaḥ ।
ōṃ kṛttivāsasē namaḥ ।
ōṃ kṛpāsindhavē namaḥ ।
ōṃ mantrasiddhāya namaḥ ।
ōṃ matipradāya namaḥ ।
ōṃ mahōtkṛṣṭāya namaḥ ।
ōṃ puṇyakarāya namaḥ ।
ōṃ jagatsākṣiṇē namaḥ ।
ōṃ sadāśivāya namaḥ ।
ōṃ mahākratavē namaḥ ।
ōṃ mahāyajvanē namaḥ ।
ōṃ viśvakarmaṇē namaḥ ।
ōṃ tapōnidhayē namaḥ ।
ōṃ Chandōmayāya namaḥ । 540
ōṃ mahājñāninē namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ dēvavanditāya namaḥ ।
ōṃ sārvabhaumāya namaḥ ।
ōṃ sadānandāya namaḥ ।
ōṃ karuṇāmṛtavāridhayē namaḥ ।
ōṃ kālakālāya namaḥ ।
ōṃ kalidhvaṃsinē namaḥ ।
ōṃ jarāmaraṇanāśakāya namaḥ ।
ōṃ śitikaṇṭhāya namaḥ ।
ōṃ chidānandāya namaḥ ।
ōṃ yōginīgaṇasēvitāya namaḥ ।
ōṃ chaṇḍīśāya namaḥ ।
ōṃ śukasaṃvēdyāya namaḥ ।
ōṃ puṇyaślōkāya namaḥ ।
ōṃ divaspatayē namaḥ ।
ōṃ sthāyinē namaḥ ।
ōṃ sakalatattvātmanē namaḥ ।
ōṃ sadāsēvakavardhanāya namaḥ ।
ōṃ rōhitāśvāya namaḥ । 560
ōṃ kṣamārūpiṇē namaḥ ।
ōṃ taptachāmīkaraprabhāya namaḥ ।
ōṃ triyambakāya namaḥ ।
ōṃ vararuchayē namaḥ ।
ōṃ dēvadēvāya namaḥ ।
ōṃ chaturbhujāya namaḥ ।
ōṃ viśvambharāya namaḥ ।
ōṃ vichitrāṅgāya namaḥ ।
ōṃ vidhātrē namaḥ ।
ōṃ puraśāsanāya namaḥ ।
ōṃ subrahmaṇyāya namaḥ ।
ōṃ jagatsvāminē namaḥ ।
ōṃ rōhitākṣāya namaḥ ।
ōṃ śivōttamāya namaḥ ।
ōṃ nakṣatramālābharaṇāya namaḥ ।
ōṃ maghavatē namaḥ ।
ōṃ aghanāśanāya namaḥ ।
ōṃ vidhikartrē namaḥ ।
ōṃ vidhānajñāya namaḥ ।
ōṃ pradhānapuruṣēśvarāya namaḥ । 580
ōṃ chintāmaṇayē namaḥ ।
ōṃ suraguravē namaḥ ।
ōṃ dhyēyāya namaḥ ।
ōṃ nīrājanapriyāya namaḥ ।
ōṃ gōvindāya namaḥ ।
ōṃ rājarājēśāya namaḥ ।
ōṃ bahupuṣpārchanapriyāya namaḥ ।
ōṃ sarvānandāya namaḥ ।
ōṃ dayārūpiṇē namaḥ ।
ōṃ śailajāsumanōharāya namaḥ ।
ōṃ suvikramāya namaḥ ।
ōṃ sarvagatāya namaḥ ।
ōṃ hētusādhanavarjitāya namaḥ ।
ōṃ vṛṣāṅkāya namaḥ ।
ōṃ ramaṇīyāṅgāya namaḥ ।
ōṃ sadaṅghrayē namaḥ ।
ōṃ sāmapāragāya namaḥ ।
ōṃ mantrātmanē namaḥ ।
ōṃ kōṭikandarpasaundaryarasavāridhayē namaḥ ।
ōṃ yajñēśāya namaḥ । 600
ōṃ yajñapuruṣāya namaḥ ।
ōṃ sṛṣṭisthityantakāraṇāya namaḥ ।
ōṃ parahaṃsaikajijñāsyāya namaḥ ।
ōṃ svaprakāśasvarūpavatē namaḥ ।
ōṃ munimṛgyāya namaḥ ।
ōṃ dēvamṛgyāya namaḥ ।
ōṃ mṛgahastāya namaḥ ।
ōṃ mṛgēśvarāya namaḥ ।
ōṃ mṛgēndracharmavasanāya namaḥ ।
ōṃ narasiṃhanipātanāya namaḥ ।
ōṃ munivandyāya namaḥ ।
ōṃ muniśrēṣṭhāya namaḥ ।
ōṃ munibṛndaniṣēvitāya namaḥ ।
ōṃ duṣṭamṛtyavē namaḥ ।
ōṃ aduṣṭēhāya namaḥ ।
ōṃ mṛtyughnē namaḥ ।
ōṃ mṛtyupūjitāya namaḥ ।
ōṃ avyaktāya namaḥ ।
ōṃ ambujajanmādikōṭikōṭisupūjitāya namaḥ ।
ōṃ liṅgamūrtayē namaḥ । 620
ōṃ aliṅgātmanē namaḥ ।
ōṃ liṅgātmanē namaḥ ।
ōṃ liṅgavigrahāya namaḥ ।
ōṃ yajurmūrtayē namaḥ ।
ōṃ sāmamūrtayē namaḥ ।
ōṃ ṛṅmūrtayē namaḥ ।
ōṃ mūrtivarjitāya namaḥ ।
ōṃ viśvēśāya namaḥ ।
ōṃ gajacharmaikachēlāñchitakaṭītaṭāya namaḥ ।
ōṃ pāvanāntēvasadyōgijanasārthasudhākarāya namaḥ ।
ōṃ anantasōmasūryāgnimaṇḍalapratimaprabhāya namaḥ ।
ōṃ chintāśōkapraśamanāya namaḥ ।
ōṃ sarvavidyāviśāradāya namaḥ ।
ōṃ bhaktavijñaptisandhātrē namaḥ ।
ōṃ kartrē namaḥ ।
ōṃ girivarākṛtayē namaḥ ।
ōṃ jñānapradāya namaḥ ।
ōṃ manōvāsāya namaḥ ।
ōṃ kṣēmyāya namaḥ ।
ōṃ mōhavināśanāya namaḥ । 640
ōṃ surōttamāya namaḥ ।
ōṃ chitrabhānavē namaḥ ।
ōṃ sadāvaibhavatatparāya namaḥ ।
ōṃ suhṛdagrēsarāya namaḥ ।
ōṃ siddhajñānamudrāya namaḥ ।
ōṃ gaṇādhipāya namaḥ ।
ōṃ āgamāya namaḥ ।
ōṃ charmavasanāya namaḥ ।
ōṃ vāñChitārthaphalapradāya namaḥ ।
ōṃ antarhitāya namaḥ ।
ōṃ asamānāya namaḥ ।
ōṃ dēvasiṃhāsanādhipāya namaḥ ।
ōṃ vivādahantrē namaḥ ।
ōṃ sarvātmanē namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ kālavivarjitāya namaḥ ।
ōṃ viśvātītāya namaḥ ।
ōṃ viśvakartrē namaḥ ।
ōṃ viśvēśāya namaḥ ।
ōṃ viśvakāraṇāya namaḥ । 660
ōṃ yōgidhyēyāya namaḥ ।
ōṃ yōganiṣṭhāya namaḥ ।
ōṃ yōgātmanē namaḥ ।
ōṃ yōgavittamāya namaḥ ।
ōṃ ōṅkārarūpāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ bindunādamayāya śivāya namaḥ ।
ōṃ chaturmukhādisaṃstutyāya namaḥ ।
ōṃ chaturvargaphalapradāya namaḥ ।
ōṃ sahyāchalaguhāvāsinē namaḥ ।
ōṃ sākṣānmōkṣarasāmṛtāya namaḥ ।
ōṃ dakṣādhvarasamuchChēttrē namaḥ ।
ōṃ pakṣapātavivarjitāya namaḥ ।
ōṃ ōṅkāravāchakāya namaḥ ।
ōṃ śambhavē namaḥ ।
ōṃ śaṅkarāya namaḥ ।
ōṃ śaśiśītalāya namaḥ ।
ōṃ paṅkajāsanasaṃsēvyāya namaḥ ।
ōṃ kiṅkarāmaravatsalāya namaḥ ।
ōṃ natadaurbhāgyatūlāgnayē namaḥ । 680
ōṃ kṛtakautukamaṅgaḻāya namaḥ ।
ōṃ trilōkamōhanāya namaḥ ।
ōṃ śrīmattripuṇḍrāṅkitamastakāya namaḥ ।
ōṃ krauñchārijanakāya namaḥ ।
ōṃ śrīmadgaṇanāthasutānvitāya namaḥ ।
ōṃ adbhutānantavaradāya namaḥ ।
ōṃ aparichChinātmavaibhavāya namaḥ ।
ōṃ iṣṭāpūrtapriyāya namaḥ ।
ōṃ śarvāya namaḥ ।
ōṃ ēkavīrāya namaḥ ।
ōṃ priyaṃvadāya namaḥ ।
ōṃ ūhāpōhavinirmuktāya namaḥ ।
ōṃ ōṅkārēśvarapūjitāya namaḥ ।
ōṃ rudrākṣavakṣasē namaḥ ।
ōṃ rudrākṣarūpāya namaḥ ।
ōṃ rudrākṣapakṣakāya namaḥ ।
ōṃ bhujagēndralasatkaṇṭhāya namaḥ ।
ōṃ bhujaṅgābharaṇapriyāya namaḥ ।
ōṃ kaḻyāṇarūpāya namaḥ ।
ōṃ kaḻyāṇāya namaḥ । 700
ōṃ kaḻyāṇaguṇasaṃśrayāya namaḥ ।
ōṃ sundarabhruvē namaḥ ।
ōṃ sunayanāya namaḥ ।
ōṃ sulalāṭāya namaḥ ।
ōṃ sukandharāya namaḥ ।
ōṃ vidvajjanāśrayāya namaḥ ।
ōṃ vidvajjanastavyaparākramāya namaḥ ।
ōṃ vinītavatsalāya namaḥ ।
ōṃ nītisvarūpāya namaḥ ।
ōṃ nītisaṃśrayāya namaḥ ।
ōṃ atirāgiṇē namaḥ ।
ōṃ vītarāgiṇē namaḥ ।
ōṃ rāgahētavē namaḥ ।
ōṃ virāgavidē namaḥ ।
ōṃ rāgaghnē namaḥ ।
ōṃ rāgaśamanāya namaḥ ।
ōṃ rāgadāya namaḥ ।
ōṃ rāgirāgavidē namaḥ ।
ōṃ manōnmanāya namaḥ ।
ōṃ manōrūpāya namaḥ । 720
ōṃ balapramathanāya namaḥ ।
ōṃ balāya namaḥ ।
ōṃ vidyākarāya namaḥ ।
ōṃ mahāvidyāya namaḥ ।
ōṃ vidyāvidyāviśāradāya namaḥ ।
ōṃ vasantakṛtē namaḥ ।
ōṃ vasantātmanē namaḥ ।
ōṃ vasantēśāya namaḥ ।
ōṃ vasantadāya namaḥ ।
ōṃ prāvṛṭkṛtē namaḥ ।
ōṃ prāvṛḍākārāya namaḥ ।
ōṃ prāvṛṭkālapravartakāya namaḥ ।
ōṃ śarannāthāya namaḥ ।
ōṃ śaratkālanāśakāya namaḥ ।
ōṃ śaradāśrayāya namaḥ ।
ōṃ kundamandārapuṣpaughalasadvāyuniṣēvitāya namaḥ ।
ōṃ divyadēhaprabhākūṭasandīpitadigantarāya namaḥ ।
ōṃ dēvāsuragurustavyāya namaḥ ।
ōṃ dēvāsuranamaskṛtāya namaḥ ।
ōṃ vāmāṅgabhāgavilasachChyāmalāvīkṣaṇapriyāya namaḥ । 740
ōṃ kīrtyādhārāya namaḥ ।
ōṃ kīrtikarāya namaḥ ।
ōṃ kīrtihētavē namaḥ ।
ōṃ ahētukāya namaḥ ।
ōṃ śaraṇāgatadīnārtaparitrāṇaparāyaṇāya namaḥ ।
ōṃ mahāprētāsanāsīnāya namaḥ ।
ōṃ jitasarvapitāmahāya namaḥ ।
ōṃ muktādāmaparītāṅgāya namaḥ ।
ōṃ nānāgānaviśāradāya namaḥ ।
ōṃ viṣṇubrahmādivandyāṅghrayē namaḥ ।
ōṃ nānādēśaikanāyakāya namaḥ ।
ōṃ dhīrōdāttāya namaḥ ।
ōṃ mahādhīrāya namaḥ ।
ōṃ dhairyadāya namaḥ ।
ōṃ dhairyavardhakāya namaḥ ।
ōṃ vijñānamayāya namaḥ ।
ōṃ ānandamayāya namaḥ ।
ōṃ prāṇamayāya namaḥ ।
ōṃ annadāya namaḥ ।
ōṃ bhavābdhitaraṇōpāyāya namaḥ । 760
ōṃ kavayē namaḥ ।
ōṃ duḥsvapnanāśanāya namaḥ ।
ōṃ gaurīvilāsasadanāya namaḥ ।
ōṃ piśachānucharāvṛtāya namaḥ ।
ōṃ dakṣiṇāprēmasantuṣṭāya namaḥ ।
ōṃ dāridryavaḍavānalāya namaḥ ।
ōṃ adbhutānantasaṅgrāmāya namaḥ ।
ōṃ ḍhakkāvādanatatparāya namaḥ ।
ōṃ prāchyātmanē namaḥ ।
ōṃ dakṣiṇākārāya namaḥ ।
ōṃ pratīchyātmanē namaḥ ।
ōṃ uttarākṛtayē namaḥ ।
ōṃ ūrdhvādyanyadigākārāya namaḥ ।
ōṃ marmajñāya namaḥ ।
ōṃ sarvaśikṣakāya namaḥ ।
ōṃ yugāvahāya namaḥ ।
ōṃ yugādhīśāya namaḥ ।
ōṃ yugātmanē namaḥ ।
ōṃ yuganāyakāya namaḥ ।
ōṃ jaṅgamāya namaḥ । 780
ōṃ sthāvarākārāya namaḥ ।
ōṃ kailāsaśikharapriyāya namaḥ ।
ōṃ hastarājatpuṇḍarīkāya namaḥ ।
ōṃ puṇḍarīkanibhēkṣaṇāya namaḥ ।
ōṃ līlāviḍambitavapuṣē namaḥ ।
ōṃ bhaktamānasamaṇḍitāya namaḥ ।
ōṃ bṛndārakapriyatamāya namaḥ ।
ōṃ bṛndārakavarārchitāya namaḥ ।
ōṃ nānāvidhānēkaratnalasatkuṇḍalamaṇḍitāya namaḥ ।
ōṃ niḥsīmamahimnē namaḥ ।
ōṃ nityalīlāvigraharūpadhṛtē namaḥ ।
ōṃ chandanadravadigdhāṅgāya namaḥ ।
ōṃ chāmpēyakusumārchitāya namaḥ ।
ōṃ samastabhaktasukhadāya namaḥ ।
ōṃ paramāṇavē namaḥ ।
ōṃ mahāhradāya namaḥ ।
ōṃ alaukikāya namaḥ ।
ōṃ duṣpradharṣāya namaḥ ।
ōṃ kapilāya namaḥ ।
ōṃ kālakandharāya namaḥ । 800
ōṃ karpūragaurāya namaḥ ।
ōṃ kuśalāya namaḥ ।
ōṃ satyasandhāya namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ śāśvataiśvaryavibhavāya namaḥ ।
ōṃ pōṣakāya namaḥ ।
ōṃ susamāhitāya namaḥ ।
ōṃ maharṣināthitāya namaḥ ।
ōṃ brahmayōnayē namaḥ ।
ōṃ sarvōttamōttamāya namaḥ ।
ōṃ bhūmibhārārtisaṃhartrē namaḥ ।
ōṃ ṣaḍūrmirahitāya namaḥ ।
ōṃ mṛḍāya namaḥ ।
ōṃ triviṣṭapēśvarāya namaḥ ।
ōṃ sarvahṛdayāmbujamadhyagāya namaḥ ।
ōṃ sahasradaḻapadmasthāya namaḥ ।
ōṃ sarvavarṇōpaśōbhitāya namaḥ ।
ōṃ puṇyamūrtayē namaḥ ।
ōṃ puṇyalabhyāya namaḥ ।
ōṃ puṇyaśravaṇakīrtanāya namaḥ । 820
ōṃ sūryamaṇḍalamadhyasthāya namaḥ ।
ōṃ chandramaṇḍalamadhyagāya namaḥ ।
ōṃ sadbhaktadhyānanigalāya namaḥ ।
ōṃ śaraṇāgatapālakāya namaḥ ।
ōṃ śvētātapatraruchirāya namaḥ ।
ōṃ śvētachāmaravījitāya namaḥ ।
ōṃ sarvāvayavasampūrṇāya namaḥ ।
ōṃ sarvalakṣaṇalakṣitāya namaḥ ।
ōṃ sarvamaṅgaḻamāṅgaḻyāya namaḥ ।
ōṃ sarvakāraṇakāraṇāya namaḥ ।
ōṃ āmōdāya namaḥ ।
ōṃ mōdajanakāya namaḥ ।
ōṃ sarparājōttarīyakāya namaḥ ।
ōṃ kapālinē namaḥ ।
ōṃ kōvidāya namaḥ ।
ōṃ siddhakāntisaṃvalitānanāya namaḥ ।
ōṃ sarvasadgurusaṃsēvyāya namaḥ ।
ōṃ divyachandanacharchitāya namaḥ ।
ōṃ vilāsinīkṛtōllāsāya namaḥ ।
ōṃ ichChāśaktiniṣēvitāya namaḥ । 840
ōṃ anantānandasukhadāya namaḥ ।
ōṃ nandanāya namaḥ ।
ōṃ śrīnikētanāya namaḥ ।
ōṃ amṛtābdhikṛtāvāsāya namaḥ ।
ōṃ nityaklībāya namaḥ ।
ōṃ nirāmayāya namaḥ ।
ōṃ anapāyāya namaḥ ।
ōṃ anantadṛṣṭayē namaḥ ।
ōṃ apramēyāya namaḥ ।
ōṃ ajarāya namaḥ ।
ōṃ amarāya namaḥ ।
ōṃ tamōmōhapratihatayē namaḥ ।
ōṃ apratarkyāya namaḥ ।
ōṃ amṛtāya namaḥ ।
ōṃ akṣarāya namaḥ ।
ōṃ amōghabuddhayē namaḥ ।
ōṃ ādhārāya namaḥ ।
ōṃ ādhārādhēyavarjitāya namaḥ ।
ōṃ īṣaṇātrayanirmuktāya namaḥ ।
ōṃ ihāmutravivarjitāya namaḥ । 860
ōṃ ṛgyajuḥsāmanayanāya namaḥ ।
ōṃ buddhisiddhisamṛddhidāya namaḥ ।
ōṃ audāryanidhayē namaḥ ।
ōṃ āpūrṇāya namaḥ ।
ōṃ aihikāmuṣmikapradāya namaḥ ।
ōṃ śuddhasanmātrasaṃviddhīsvarūpasukhavigrahāya namaḥ ।
ōṃ darśanaprathamābhāsāya namaḥ ।
ōṃ dṛṣṭidṛśyavivarjitāya namaḥ ।
ōṃ agragaṇyāya namaḥ ।
ōṃ achintyarūpāya namaḥ ।
ōṃ kalikalmaṣanāśanāya namaḥ ।
ōṃ vimarśarūpāya namaḥ ।
ōṃ vimalāya namaḥ ।
ōṃ nityarūpāya namaḥ ।
ōṃ nirāśrayāya namaḥ ।
ōṃ nityaśuddhāya namaḥ ।
ōṃ nityabuddhāya namaḥ ।
ōṃ nityamuktāya namaḥ ।
ōṃ aparākṛtāya namaḥ ।
ōṃ maitryādivāsanālabhyāya namaḥ । 880
ōṃ mahāpraḻayasaṃsthitāya namaḥ ।
ōṃ mahākailāsanilayāya namaḥ ।
ōṃ prajñānaghanavigrahāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ vyāghrapurāvāsāya namaḥ ।
ōṃ bhuktimuktipradāyakāya namaḥ ।
ōṃ jagadyōnayē namaḥ ।
ōṃ jagatsākṣiṇē namaḥ ।
ōṃ jagadīśāya namaḥ ।
ōṃ jaganmayāya namaḥ ।
ōṃ japāya namaḥ ।
ōṃ japaparāya namaḥ ।
ōṃ japyāya namaḥ ।
ōṃ vidyāsiṃhāsanaprabhavē namaḥ ।
ōṃ tattvānāṃ prakṛtayē namaḥ ।
ōṃ tattvāya namaḥ ।
ōṃ tattvampadanirūpitāya namaḥ ।
ōṃ dikkālādyanavachChinnāya namaḥ ।
ōṃ sahajānandasāgarāya namaḥ ।
ōṃ prakṛtayē namaḥ । 900
ōṃ prākṛtātītāya namaḥ ।
ōṃ vijñānaikarasākṛtayē namaḥ ।
ōṃ niḥśaṅkamatidūrasthāya namaḥ ।
ōṃ chaityachētanachintanāya namaḥ ।
ōṃ tārakānāṃ hṛdantasthāya namaḥ ।
ōṃ tārakāya namaḥ ।
ōṃ tārakāntakāya namaḥ ।
ōṃ dhyānaikaprakaṭāya namaḥ ।
ōṃ dhyēyāya namaḥ ।
ōṃ dhyāninē namaḥ ।
ōṃ dhyānavibhūṣaṇāya namaḥ ।
ōṃ parasmai vyōmnē namaḥ ।
ōṃ parasmai dhāmnē namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ parasmai padāya namaḥ ।
ōṃ pūrṇānandāya namaḥ ।
ōṃ sadānandāya namaḥ ।
ōṃ nādamadhyapratiṣṭhitāya namaḥ ।
ōṃ pramāviparyayātītāya namaḥ ।
ōṃ praṇatājñānanāśakāya namaḥ । 920
ōṃ bāṇārchitāṅghrayē namaḥ ।
ōṃ bahudāya namaḥ ।
ōṃ bālakēḻikutūhalinē namaḥ ।
ōṃ brahmarūpiṇē namaḥ ।
ōṃ brahmapadāya namaḥ ।
ōṃ brahmavidē namaḥ ।
ōṃ brāhmaṇapriyāya namaḥ ।
ōṃ bhūkṣēpadattalakṣmīkāya namaḥ ।
ōṃ bhrūmadhyadhyānalakṣitāya namaḥ ।
ōṃ yaśaskarāya namaḥ ।
ōṃ ratnagarbhāya namaḥ ।
ōṃ mahārājyasukhapradāya namaḥ ।
ōṃ śabdabrahmaṇē namaḥ ।
ōṃ śamaprāpyāya namaḥ ।
ōṃ lābhakṛtē namaḥ ।
ōṃ lōkaviśrutāya namaḥ ।
ōṃ śāstrē namaḥ ।
ōṃ śivādrinilayāya namaḥ ।
ōṃ śaraṇyāya namaḥ ।
ōṃ yājakapriyāya namaḥ । 940
ōṃ saṃsāravaidyāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sabhēṣajavibhēṣajāya namaḥ ।
ōṃ manōvachōbhiragrāhyāya namaḥ ।
ōṃ pañchakōśavilakṣaṇāya namaḥ ।
ōṃ avasthātrayanirmuktāya namaḥ ।
ōṃ avasthāsākṣituryakāya namaḥ ।
ōṃ pañchabhūtādidūrasthāya namaḥ ।
ōṃ pratyagēkarasāya namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ ṣaṭchakrāntargatōllāsinē namaḥ ।
ōṃ ṣaḍvikāravivarjitāya namaḥ ।
ōṃ vijñānaghanasampūrṇāya namaḥ ।
ōṃ vīṇāvādanatatparāya namaḥ ।
ōṃ nīhārākāragaurāṅgāya namaḥ ।
ōṃ mahālāvaṇyavāridhayē namaḥ ।
ōṃ parābhichāraśamanāya namaḥ ।
ōṃ ṣaḍadhvōparisaṃsthitāya namaḥ ।
ōṃ suṣumnāmārgasañchāriṇē namaḥ ।
ōṃ bisatantunibhākṛtayē namaḥ । 960
ōṃ pinākinē namaḥ ।
ōṃ liṅgarūpaśriyē namaḥ ।
ōṃ maṅgaḻāvayavōjjvalāya namaḥ ।
ōṃ kṣētrādhipāya namaḥ ।
ōṃ susaṃvēdyāya namaḥ ।
ōṃ śrīpradāya namaḥ ।
ōṃ vibhavapradāya namaḥ ।
ōṃ sarvavaśyakarāya namaḥ ।
ōṃ sarvadōṣaghnē namaḥ ।
ōṃ putrapautradāya namaḥ ।
ōṃ tailadīpapriyāya namaḥ ।
ōṃ tailapakvānnaprītamānasāya namaḥ ।
ōṃ tailābhiṣēkasantuṣṭāya namaḥ ।
ōṃ tilabhakṣaṇatatparāya namaḥ ।
ōṃ āpādakaṇikāmuktābhūṣāśatamanōharāya namaḥ ।
ōṃ śāṇōllīḍhamaṇiśrēṇīramyāṅghrinakhamaṇḍalāya namaḥ ।
ōṃ maṇimañjīrakiraṇakiñjalkitapadāmbujāya namaḥ ।
ōṃ apasmārōparinyastasavyapādasarōruhāya namaḥ ।
ōṃ kandarpatūṇābhajaṅghāya namaḥ ।
ōṃ gulphōdañchitanūpurāya namaḥ । 980
ōṃ karihastōpamēyōravē namaḥ ।
ōṃ ādarśōjjvalajānubhṛtē namaḥ ।
ōṃ viśaṅkaṭakaṭinyastavāchālamaṇimēkhalāya namaḥ ।
ōṃ āvartanābhirōmālivalimatpallavōdarāya namaḥ ।
ōṃ muktāhāralasattuṅgavipulōraskarañjitāya namaḥ ।
ōṃ vīrāsanasamāsīnāya namaḥ ।
ōṃ vīṇāpustōllasatkarāya namaḥ ।
ōṃ akṣamālālasatpāṇayē namaḥ ।
ōṃ chinmudritakarāmbujāya namaḥ ।
ōṃ māṇikyakaṅkaṇōllāsikarāmbujavirājitāya namaḥ ।
ōṃ anargharatnagraivēyavilasatkambukandharāya namaḥ ।
ōṃ anākalitasādṛśyachibukaśrīvirājitāya namaḥ ।
ōṃ mugdhasmitaparīpākaprakāśitaradāṅkurāya namaḥ ।
ōṃ chāruchāmpēyapuṣpābhanāsikāpuṭarañjitāya namaḥ ।
ōṃ varavajraśilādarśaparibhāvikapōlabhuvē namaḥ ।
ōṃ karṇadvayōllasaddivyamaṇikuṇḍalamaṇḍitāya namaḥ ।
ōṃ karuṇālaharīpūrṇakarṇāntāyatalōchanāya namaḥ ।
ōṃ ardhachandrābhaniṭilapāṭīratilakōjjvalāya namaḥ ।
ōṃ chāruchāmīkarākārajaṭācharchitachandanāya namaḥ ।
ōṃ kailāsaśikharasphardhikamanīyanijākṛtayē namaḥ । 1000
iti śrī dakṣiṇāmūrti sahasranāmāvaḻiḥ ॥
gamanika: paina ivvabaḍina stōtramu, ī pustakamulō kūḍā unnadi.