ōṃ ōṅkārarūpāya namaḥ ।
ōṃ ōṅkāragṛhakarpūradīpakāya namaḥ ।
ōṃ ōṅkāraśailapañchāsyāya namaḥ ।
ōṃ ōṅkārasumahatpadāya namaḥ ।
ōṃ ōṅkārapañjaraśukāya namaḥ ।
ōṃ ōṅkārōdyānakōkilāya namaḥ ।
ōṃ ōṅkāravanamāyūrāya namaḥ ।
ōṃ ōṅkārakamalākarāya namaḥ ।
ōṃ ōṅkārakūṭanilayāya namaḥ ।
ōṃ ōṅkāratarupallavāya namaḥ ।
ōṃ ōṅkārachakramadhyasthāya namaḥ ।
ōṃ ōṅkārēśvarapūjitāya namaḥ ।
ōṃ ōṅkārapadasaṃvēdyāya namaḥ ।
ōṃ nandīśāya namaḥ ।
ōṃ nandivāhanāya namaḥ ।
ōṃ nārāyaṇāya namaḥ ।
ōṃ narādhārāya namaḥ ।
ōṃ nārīmānasamōhanāya namaḥ ।
ōṃ nāndīśrāddhapriyāya namaḥ ।
ōṃ nāṭyatatparāya namaḥ । 20
ōṃ nāradapriyāya namaḥ ।
ōṃ nānāśāstrarahasyajñāya namaḥ ।
ōṃ nadīpulinasaṃsthitāya namaḥ ।
ōṃ namrāya namaḥ ।
ōṃ namrapriyāya namaḥ ।
ōṃ nāgabhūṣaṇāya namaḥ ।
ōṃ mōhinīpriyāya namaḥ ।
ōṃ mahāmānyāya namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ mahātāṇḍavapaṇḍitāya namaḥ ।
ōṃ mādhavāya namaḥ ।
ōṃ madhurālāpāya namaḥ ।
ōṃ mīnākṣīnāyakāya namaḥ ।
ōṃ munayē namaḥ ।
ōṃ madhupuṣpapriyāya namaḥ ।
ōṃ māninē namaḥ ।
ōṃ mānanīyāya namaḥ ।
ōṃ matipriyāya namaḥ ।
ōṃ mahāyajñapriyāya namaḥ ।
ōṃ bhaktāya namaḥ । 40
ōṃ bhaktakalpamahātaravē namaḥ ।
ōṃ bhūtidāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ bhaktavatsalāya namaḥ ।
ōṃ bhavabhairavāya namaḥ ।
ōṃ bhavābdhitaraṇōpāyāya namaḥ ।
ōṃ bhāvavēdyāya namaḥ ।
ōṃ bhavāpahāya namaḥ ।
ōṃ bhavānīvallabhāya namaḥ ।
ōṃ bhānavē namaḥ ।
ōṃ bhūtibhūṣitavigrahāya namaḥ ।
ōṃ gaṇādhipāya namaḥ ।
ōṃ gaṇārādhyāya namaḥ ।
ōṃ gambhīrāya namaḥ ।
ōṃ gaṇabhṛtē namaḥ ।
ōṃ guravē namaḥ ।
ōṃ gānapriyāya namaḥ ।
ōṃ guṇādhārāya namaḥ ।
ōṃ gaurīmānasamōhanāya namaḥ ।
ōṃ gōpālapūjitāya namaḥ । 60
ōṃ gōptrē namaḥ ।
ōṃ gaurāṅgāya namaḥ ।
ōṃ giriśāya namaḥ ।
ōṃ guhāya namaḥ ।
ōṃ variṣṭhāya namaḥ ।
ōṃ vīryavatē namaḥ ।
ōṃ viduṣē namaḥ ।
ōṃ vidyādhārāya namaḥ ।
ōṃ vanapriyāya namaḥ ।
ōṃ vasantapuṣparuchiramālālaṅkṛtamūrdhajāya namaḥ ।
ōṃ vidvatpriyāya namaḥ ।
ōṃ vītihōtrāya namaḥ ।
ōṃ viśvāmitravarapradāya namaḥ ।
ōṃ vākpatayē namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ vāyavē namaḥ ।
ōṃ vārāhīhṛdayaṅgamāya namaḥ ।
ōṃ tējaḥpradāya namaḥ ।
ōṃ tantramayāya namaḥ ।
ōṃ tārakāsurasaṅghahṛtē namaḥ । 80
ōṃ tāṭakāntakasampūjyāya namaḥ ।
ōṃ tārakādhipabhūṣaṇāya namaḥ ।
ōṃ traiyambakāya namaḥ ।
ōṃ trikālajñāya namaḥ ।
ōṃ tuṣārāchalamandirāya namaḥ ।
ōṃ tapanāgniśaśāṅkākṣāya namaḥ ।
ōṃ tīrthāṭanaparāyaṇāya namaḥ ।
ōṃ tripuṇḍravilasatphālaphalakāya namaḥ ।
ōṃ taruṇāya namaḥ ।
ōṃ taravē namaḥ ।
ōṃ dayāḻavē namaḥ ।
ōṃ dakṣiṇāmūrtayē namaḥ ।
ōṃ dānavāntakapūjitāya namaḥ ।
ōṃ dāridryanāśakāya namaḥ ।
ōṃ dīnarakṣakāya namaḥ ।
ōṃ divyalōchanāya namaḥ ।
ōṃ divyaratnasamākīrṇakaṇṭhābharaṇabhūṣitāya namaḥ ।
ōṃ duṣṭarākṣasadarpaghnāya namaḥ ।
ōṃ durārādhyāya namaḥ ।
ōṃ digambarāya namaḥ । 100
ōṃ dikpālakasamārādhyacharaṇāya namaḥ ।
ōṃ dīnavallabhāya namaḥ ।
ōṃ dambhāchāraharāya namaḥ ।
ōṃ kṣiprakāriṇē namaḥ ।
ōṃ kṣatriyapūjitāya namaḥ ।
ōṃ kṣētrajñāya namaḥ ।
ōṃ kṣāmarahitāya namaḥ ।
ōṃ kṣaumāmbaravibhūṣitāya namaḥ ।
ōṃ kṣētrapālārchitāya namaḥ ।
ōṃ kṣēmakāriṇē namaḥ ।
ōṃ kṣīrōpamākṛtayē namaḥ ।
ōṃ kṣīrābdhijāmanōnāthapūjitāya namaḥ ।
ōṃ kṣayarōgahṛtē namaḥ ।
ōṃ kṣapākaradharāya namaḥ ।
ōṃ kṣōbhavarjitāya namaḥ ।
ōṃ kṣitisaukhyadāya namaḥ ।
ōṃ nānārūpadharāya namaḥ ।
ōṃ nāmarahitāya namaḥ ।
ōṃ nādatatparāya namaḥ ।
ōṃ naranāthapriyāya namaḥ । 120
ōṃ nagnāya namaḥ ।
ōṃ nānālōkasamarchitāya namaḥ ।
ōṃ naukārūḍhāya namaḥ ।
ōṃ nadībhartrē namaḥ ।
ōṃ nigamāśvāya namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ nānājinadharāya namaḥ ।
ōṃ nīlalōhitāya namaḥ ।
ōṃ nityayauvanāya namaḥ ।
ōṃ mūlādhārādichakrasthāya namaḥ ।
ōṃ mahādēvīmanōharāya namaḥ ।
ōṃ mādhavārchitapādābjāya namaḥ ।
ōṃ mākhyapuṣpārchanapriyāya namaḥ ।
ōṃ manmathāntakarāya namaḥ ।
ōṃ mitramahāmaṇḍalasaṃsthitāya namaḥ ।
ōṃ mitrapriyāya namaḥ ।
ōṃ mitradantaharāya namaḥ ।
ōṃ maṅgaḻavardhanāya namaḥ ।
ōṃ manmathānēkadhikkārilāvaṇyāñchitavigrahāya namaḥ ।
ōṃ mitrēndukṛtachakrāḍhyamēdinīrathanāyakāya namaḥ । 140
ōṃ madhuvairiṇē namaḥ ।
ōṃ mahābāṇāya namaḥ ।
ōṃ mandarāchalamandirāya namaḥ ।
ōṃ tanvīsahāyāya namaḥ ।
ōṃ trailōkyamōhanāstrakaḻāmayāya namaḥ ।
ōṃ trikālajñānasampannāya namaḥ ।
ōṃ trikālajñānadāyakāya namaḥ ।
ōṃ trayīnipuṇasaṃsēvyāya namaḥ ।
ōṃ triśaktiparisēvitāya namaḥ ।
ōṃ triṇētrāya namaḥ ।
ōṃ tīrthaphalakāya namaḥ ।
ōṃ tantramārgapravartakāya namaḥ ।
ōṃ tṛptipradāya namaḥ ।
ōṃ tantrayantramantratatparasēvitāya namaḥ ।
ōṃ trayīśikhāmayāya namaḥ ।
ōṃ yakṣakinnarādyamarārchitāya namaḥ ।
ōṃ yamabādhāharāya namaḥ ।
ōṃ yajñanāyakāya namaḥ ।
ōṃ yajñamūrtibhṛtē namaḥ ।
ōṃ yajñēśāya namaḥ । 160
ōṃ yajñakartrē namaḥ ।
ōṃ yajñavighnavināśanāya namaḥ ।
ōṃ yajñakarmaphalādhyākṣāya namaḥ ।
ōṃ yajñabhōktrē namaḥ ।
ōṃ yugāvahāya namaḥ ।
ōṃ yugādhīśāya namaḥ ।
ōṃ yadupatisēvitāya namaḥ ।
ōṃ mahadāśrayāya namaḥ ।
ōṃ māṇikyakaṃṇakarāya namaḥ ।
ōṃ muktāhāravibhūṣitāya namaḥ ।
ōṃ maṇimañjīracharaṇāya namaḥ ।
ōṃ malayāchalanāyakāya namaḥ ।
ōṃ mṛtyuñjayāya namaḥ ।
ōṃ mṛttikarāya namaḥ ।
ōṃ muditāya namaḥ ।
ōṃ munisattamāya namaḥ ।
ōṃ mōhinīnāyakāya namaḥ ।
ōṃ māyāpatyai namaḥ ।
ōṃ mōhanarūpadhṛtē namaḥ ।
ōṃ haripriyāya namaḥ । 180
ōṃ haviṣyāśāya namaḥ ।
ōṃ harimānasagōcharāya namaḥ ।
ōṃ harāya namaḥ ।
ōṃ harṣapradāya namaḥ ।
ōṃ hālāhalabhōjanatatparāya namaḥ ।
ōṃ haridhvajasamārādhyāya namaḥ ।
ōṃ haribrahmēndrapūjitāya namaḥ ।
ōṃ hārītavaradāya namaḥ ।
ōṃ hāsajitarākṣasasaṃhatayē namaḥ ।
ōṃ hṛtpuṇḍarīkanilayāya namaḥ ।
ōṃ hatabhaktavipadgaṇāya namaḥ ।
ōṃ mēruśailakṛtāvāsāya namaḥ ।
ōṃ mantriṇīparisēvitāya namaḥ ।
ōṃ mantrajñāya namaḥ ।
ōṃ mantratattvārthaparijñāninē namaḥ ।
ōṃ madālasāya namaḥ ।
ōṃ mahādēvīsamārādhyadivyapādukarañjitāya namaḥ ।
ōṃ mantrātmakāya namaḥ ।
ōṃ mantramayāya namaḥ ।
ōṃ mahālakṣmīsamarchitāya namaḥ । 200
ōṃ mahābhūtamayāya namaḥ ।
ōṃ māyāpūjitāya namaḥ ।
ōṃ madhurasvanāya namaḥ ।
ōṃ dhārādharōpamagalāya namaḥ ।
ōṃ dharāsyandanasaṃsthitāya namaḥ ।
ōṃ dhruvasampūjitāya namaḥ ।
ōṃ dhātrīnāthabhaktavarapradāya namaḥ ।
ōṃ dhyānagamyāya namaḥ ।
ōṃ dhyānaniṣṭhahṛtpadmāntarapūjitāya namaḥ ।
ōṃ dharmādhīnāya namaḥ ।
ōṃ dharmaratāya namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ dhanadapriyāya namaḥ ।
ōṃ dhanādhyakṣārchanaprītāya namaḥ ।
ōṃ dhīravidvajjanāśrayāya namaḥ ।
ōṃ praṇavākṣaramadhyasthāya namaḥ ।
ōṃ prabhavē namaḥ ।
ōṃ paurāṇikōttamāya namaḥ ।
ōṃ padmālayāpatinutāya namaḥ ।
ōṃ parastrīvimukhapriyāya namaḥ । 220
ōṃ pañchabrahmamayāya namaḥ ।
ōṃ pañchamukhāya namaḥ ।
ōṃ paramapāvanāya namaḥ ।
ōṃ pañchabāṇapramathanāya namaḥ ।
ōṃ purārātayē namaḥ ।
ōṃ parātparāya namaḥ ।
ōṃ purāṇanyāyamīmāṃsadharmaśāstrapravartakāya namaḥ ।
ōṃ jñānapradāya namaḥ ।
ōṃ jñānagamyāya namaḥ ।
ōṃ jñānatatparapūjitāya namaḥ ।
ōṃ jñānavēdyāya namaḥ ।
ōṃ jñātihīnāya namaḥ ।
ōṃ jñēyamūrtisvarūpadhṛtē namaḥ ।
ōṃ jñānadātrē namaḥ ।
ōṃ jñānaśīlāya namaḥ ।
ōṃ jñānavairāgyasaṃyutāya namaḥ ।
ōṃ jñānamudrāñchitakarāya namaḥ ।
ōṃ jñātamantrakadambakāya namaḥ ।
ōṃ jñānavairāgyasampannavaradāya namaḥ ।
ōṃ prakṛtipriyāya namaḥ । 240
ōṃ padmāsanasamārādhyāya namaḥ ।
ōṃ padmapatrāyatēkṣaṇāya namaḥ ।
ōṃ parasmai jyōtiṣē namaḥ ।
ōṃ parasmai dhāmnē namaḥ ।
ōṃ pradhānapuruṣāya namaḥ ।
ōṃ parasmai namaḥ ।
ōṃ prāvṛḍvivardhanāya namaḥ ।
ōṃ prāvṛṇṇidhayē namaḥ ।
ōṃ prāvṛṭkhagēśvarāya namaḥ ।
ōṃ pinākapāṇayē namaḥ ।
ōṃ pakṣīndravāhanārādhyapādukāya namaḥ ।
ōṃ yajamānapriyāya namaḥ ।
ōṃ yajñapatayē namaḥ ।
ōṃ yajñaphalapradāya namaḥ ।
ōṃ yāgārādhyāya namaḥ ।
ōṃ yōgagamyāya namaḥ ।
ōṃ yamapīḍāharāya namaḥ ।
ōṃ yatayē namaḥ ।
ōṃ yātāyātādirahitāya namaḥ ।
ōṃ yatidharmaparāyaṇāya namaḥ । 260
ōṃ yādōnidhayē namaḥ ।
ōṃ yādavēndrāya namaḥ ।
ōṃ yakṣakinnarasēvitāya namaḥ ।
ōṃ Chandōmayāya namaḥ ।
ōṃ Chatrapatayē namaḥ ।
ōṃ Chatrapālanatatparāya namaḥ ।
ōṃ Chandaḥ śāstrādinipuṇāya namaḥ ।
ōṃ Chāndōgyaparipūritāya namaḥ ।
ōṃ Chinnāpriyāya namaḥ ।
ōṃ Chatrahastāya namaḥ ।
ōṃ Chinnāmantrajapapriyāya namaḥ ।
ōṃ Chāyāpatayē namaḥ ।
ōṃ Chadmagārayē namaḥ ।
ōṃ Chalajātyādidūragāya namaḥ ।
ōṃ Chādyamānamahābhūtapañchakāya namaḥ ।
ōṃ svādu tatparāya namaḥ ।
ōṃ surārādhyāya namaḥ ।
ōṃ surapatayē namaḥ ।
ōṃ sundarāya namaḥ ।
ōṃ sundarīpriyāya namaḥ । 280
ōṃ sumukhāya namaḥ ।
ōṃ subhagāya namaḥ ।
ōṃ saumyāya namaḥ ।
ōṃ siddhamārgapravartakāya namaḥ ।
ōṃ sarvaśāstrarahasyajñāya namaḥ ।
ōṃ sōmāya namaḥ ।
ōṃ sōmavibhūṣaṇāya namaḥ ।
ōṃ hāṭakābhajaṭājūṭāya namaḥ ।
ōṃ hāṭakāya namaḥ ।
ōṃ hāṭakapriyāya namaḥ ।
ōṃ haridrākuṅkumōpētadivyagandhapriyāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ hāṭakābharaṇōpētarudrākṣakṛtabhūṣaṇāya namaḥ ।
ōṃ haihayēśāya namaḥ ।
ōṃ hataripavē namaḥ ।
ōṃ harimānasatōṣaṇāya namaḥ ।
ōṃ hayagrīvasamārādhyāya namaḥ ।
ōṃ hayagrīvavarapradāya namaḥ ।
ōṃ hārāyitamahābhaktasuranāthamahōharāya namaḥ ।
ōṃ dakṣiṇāmūrtayē namaḥ । 300
iti śrī mēdhādakṣiṇāmūrti triśatī nāmāvaḻiḥ ॥