View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Dakshina Murthy Sahasra Nama Stotram

asya śrīdakṣiṇāmūrti sahasranāmastōtrasya brahmā ṛṣiḥ anuṣṭup Chandaḥ śrīdakṣiṇāmūrtirdēvatā ōṃ bījaṃ svāhā śaktiḥ namaḥ kīlakaṃ mēdhādakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ॥

hrāmityādinā nyāsaḥ ॥

dhyānaṃ
siddhitōyanidhērmadhyē ratnagraivē manōramē ।
kadambavanikāmadhyē śrīmadvaṭatarōradhaḥ ॥ 1 ॥

āsīnamādyaṃ puruṣamādimadhyāntavarjitam ।
śuddhasphaṭikagōkṣīraśaratpūrṇēnduśēkharam ॥ 2 ॥

dakṣiṇē chākṣamālāṃ cha vahniṃ vai vāmahastakē ।
jaṭāmaṇḍalasaṃlagnaśītāṃśukaramaṇḍitam ॥ 3 ॥

nāgahāradharaṃ chārukaṅkaṇaiḥ kaṭisūtrakaiḥ ।
virājamānavṛṣabhaṃ vyāghracharmāmbarāvṛtam ॥ 4 ॥

chintāmaṇimahābṛndaiḥ kalpakaiḥ kāmadhēnubhiḥ ।
chatuḥṣaṣṭikalāvidyāmūrtibhiḥ śrutimastakaiḥ ॥ 5 ॥

ratnasiṃhāsanē sādhudvīpicharmasamāyutē ।
tatrāṣṭadaḻapadmasya karṇikāyāṃ suśōbhanē ॥ 6 ॥

vīrāsanē samāsīnaṃ lambadakṣapadāmbujam ।
jñānamudrāṃ pustakaṃ cha varābhītidharaṃ haram ॥ 7 ॥

pādamūlasamākrāntamahāpasmāravaibhavam ।
rudrākṣamālābharaṇabhūṣitaṃ bhūtibhāsuram ॥ 8 ॥

gajacharmōttarīyaṃ cha mandasmitamukhāmbujam ।
siddhabṛndairyōgibṛndairmunibṛndairniṣēvitam ॥ 9 ॥

ārādhyamānavṛṣabhamagnīnduravilōchanam ।
pūrayantaṃ kṛpādṛṣṭyā pumarthānāśritē janē ॥ 10 ॥

ēvaṃ vibhāvayēdīśaṃ sarvavidyākaḻānidhim ॥ 11 ॥

lamityādi pañchōpachārāḥ ॥

stōtraṃ
ōm । dēvadēvō mahādēvō dēvānāmapi dēśikaḥ ।
dakṣiṇāmūrtirīśānō dayāpūritadiṅmukhaḥ ॥ 1 ॥

kailāsaśikharōttuṅgakamanīyanijākṛtiḥ ।
vaṭadrumataṭīdivyakanakāsanasaṃsthitaḥ ॥ 2 ॥

kaṭītaṭapaṭībhūtakaricharmōjjvalākṛtiḥ ।
pāṭīrapāṇḍurākāraparipūrṇasudhādhipaḥ ।3 ॥

jaṭākōṭīraghaṭitasudhākarasudhāplutaḥ ।
paśyallalāṭasubhagasundarabhrūvilāsavān ॥ 4 ॥

kaṭākṣasaraṇīniryatkaruṇāpūrṇalōchanaḥ ।
karṇālōlataṭidvarṇakuṇḍalōjjvalagaṇḍabhūḥ ॥ 5 ॥

tilaprasūnasaṅkāśanāsikāpuṭabhāsuraḥ ।
mandasmitasphuranmugdhamahanīyamukhāmbujaḥ ॥ 6 ॥

kundakuḍmalasaṃspardhidantapaṅktivirājitaḥ ।
sindūrāruṇasusnigdhakōmalādharapallavaḥ ॥ 7 ॥

śaṅkhāṭōpagaladdivyagaḻavaibhavamañjulaḥ ।
karakandalitajñānamudrārudrākṣamālikaḥ ॥ 8 ॥

anyahastatalanyastavīṇāpustōllasadvapuḥ ।
viśālaruchirōraskavalimatpallavōdaraḥ ॥ 9 ॥

bṛhatkaṭinitambāḍhyaḥ pīvarōrudvayānvitaḥ ।
jaṅghāvijitatūṇīrastuṅgagulphayugōjjvalaḥ ॥ 10 ॥

mṛdupāṭalapādābjaśchandrābhanakhadīdhitiḥ ।
apasavyōruvinyastasavyapādasarōruhaḥ ॥ 11 ॥

ghōrāpasmāranikṣiptadhīradakṣapadāmbujaḥ ।
sanakādimunidhyēyaḥ sarvābharaṇabhūṣitaḥ ॥ 12 ॥

divyachandanaliptāṅgaśchāruhāsapariṣkṛtaḥ ।
karpūradhavaḻākāraḥ kandarpaśatasundaraḥ ॥ 13 ॥

kātyāyanīprēmanidhiḥ karuṇārasavāridhiḥ ।
kāmitārthapradaḥ śrīmatkamalāvallabhapriyaḥ ॥ 14 ॥

kaṭākṣitātmavijñānaḥ kaivalyānandakandalaḥ ।
mandahāsasamānēnduśChinnājñānatamastatiḥ ॥ 15 ॥

saṃsārānalasantaptajanatāmṛtasāgaraḥ ।
gambhīrahṛdayāmbhōjanabhōmaṇinibhākṛtiḥ ॥ 16 ॥

niśākarakarākāravaśīkṛtajagattrayaḥ ।
tāpasārādhyapādābjastaruṇānandavigrahaḥ ॥ 17 ॥

bhūtibhūṣitasarvāṅgō bhūtādhipatirīśvaraḥ ।
vadanēndusmitajyōtsnānilīnatripurākṛtiḥ ॥ 18 ॥

tāpatrayatamōbhānuḥ pāpāraṇyadavānalaḥ ।
saṃsārasāgarōddhartā haṃsāgryōpāsyavigrahaḥ ॥ 19 ॥

lalāṭahutabhugdagdhamanōbhavaśubhākṛtiḥ ।
tuchChīkṛtajagajjālastuṣārakaraśītalaḥ ॥ 20 ॥

astaṅgatasamastēchChō nistulānandamantharaḥ ।
dhīrōdāttaguṇādhāra udāravaravaibhavaḥ ॥ 21 ॥

apārakaruṇāmūrtirajñānadhvāntabhāskaraḥ ।
bhaktamānasahaṃsāgryō bhavāmayabhiṣaktamaḥ ॥ 22 ॥

yōgīndrapūjyapādābjō yōgapaṭṭōllasatkaṭiḥ ।
śuddhasphaṭikasaṅkāśō baddhapannagabhūṣaṇaḥ ॥ 23 ॥

nānāmunisamākīrṇō nāsāgranyastalōchanaḥ ।
vēdamūrdhaikasaṃvēdyō nādadhyānaparāyaṇaḥ ॥ 24 ॥

dharādharēndurānandasandōharasasāgaraḥ ।
dvaitabṛndavimōhāndhyaparākṛtadṛgadbhutaḥ ॥ 25 ॥

pratyagātmā parañjyōtiḥ purāṇaḥ paramēśvaraḥ ।
prapañchōpaśamaḥ prājñaḥ puṇyakīrtiḥ purātanaḥ ॥ 26 ॥

sarvādhiṣṭhānasanmātraḥ svātmabandhaharō haraḥ ।
sarvaprēmanijāhāsaḥ sarvānugrahakṛchChivaḥ ॥ 27 ॥

sarvēndriyaguṇābhāsaḥ sarvabhūtaguṇāśrayaḥ ।
sachchidānandapūrṇātmā sarvabhūtaguṇāśrayaḥ ॥ 28 ॥

sarvabhūtāntaraḥ sākṣī sarvajñaḥ sarvakāmadaḥ ।
sanakādimahāyōgisamārādhitapādukaḥ ॥ 29 ॥

ādidēvō dayāsindhuḥ śikṣitāsuravigrahaḥ ।
yakṣakinnaragandharvastūyamānātmavaibhavaḥ ॥ 30 ॥

brahmādidēvavinutō yōgamāyāniyōjakaḥ ।
śivayōgī śivānandaḥ śivabhaktasamuddharaḥ ॥ 31 ॥

vēdāntasārasandōhaḥ sarvasattvāvalambanaḥ ।
vaṭamūlāśrayō vāgmī mānyō malayajapriyaḥ ॥ 32 ॥

suśīlō vāñChitārthajñaḥ prasannavadanēkṣaṇaḥ ।
nṛttagītakalābhijñaḥ karmavitkarmamōchakaḥ ॥ 33 ॥

karmasākṣī karmamayaḥ karmaṇāṃ cha phalapradaḥ ।
jñānadātā sadāchāraḥ sarvōpadravamōchakaḥ ॥ 34 ॥

anāthanāthō bhagavānāśritāmarapādapaḥ ।
varapradaḥ prakāśātmā sarvabhūtahitē rataḥ ॥ 35 ॥

vyāghracharmāsanāsīna ādikartā mahēśvaraḥ ।
suvikramaḥ sarvagatō viśiṣṭajanavatsalaḥ ॥ 36 ॥

chintāśōkapraśamanō jagadānandakārakaḥ ।
raśmimān bhuvanēśaścha dēvāsurasupūjitaḥ ॥ 37 ॥

mṛtyuñjayō vyōmakēśaḥ ṣaṭtriṃśattattvasaṅgrahaḥ ।
ajñātasambhavō bhikṣuradvitīyō digambaraḥ ॥ 38 ॥

samastadēvatāmūrtiḥ sōmasūryāgnilōchanaḥ ।
sarvasāmrājyanipuṇō dharmamārgapravartakaḥ ॥ 39 ॥

viśvādhikaḥ paśupatiḥ paśupāśavimōchakaḥ ।
aṣṭamūrtirdīptamūrtirnāmōchchāraṇamuktidaḥ ॥ 40 ॥

sahasrādityasaṅkāśaḥ sadāṣōḍaśavārṣikaḥ ।
divyakēlīsamāyuktō divyamālyāmbarāvṛtaḥ ॥ 41 ॥

anargharatnasampūrṇō mallikākusumapriyaḥ ।
taptachāmīkarākārō jitadāvānalākṛtiḥ ॥ 42 ॥

nirañjanō nirvikārō nijāvāsō nirākṛtiḥ ।
jagadgururjagatkartā jagadīśō jagatpatiḥ ॥ 43 ॥

kāmahantā kāmamūrtiḥ kaḻyāṇavṛṣavāhanaḥ ।
gaṅgādharō mahādēvō dīnabandhavimōchakaḥ ॥ 44 ॥

dhūrjaṭiḥ khaṇḍaparaśuḥ sadguṇō girijāsakhaḥ ।
avyayō bhūtasēnēśaḥ pāpaghnaḥ puṇyadāyakaḥ ॥ 45 ॥

upadēṣṭā dṛḍhaprajñō rudrō rōgavināśanaḥ ।
nityānandō nirādhārō harō dēvaśikhāmaṇiḥ ॥ 46 ॥

praṇatārtiharaḥ sōmaḥ sāndrānandō mahāmatiḥ ।
āścharyavaibhavō dēvaḥ saṃsārārṇavatārakaḥ ॥ 47 ॥

yajñēśō rājarājēśō bhasmarudrākṣalāñChanaḥ ।
anantastārakaḥ sthāṇuḥ sarvavidyēśvarō hariḥ ॥ 48 ॥

viśvarūpō virūpākṣaḥ prabhuḥ paribṛḍhō dṛḍhaḥ ।
bhavyō jitāriṣaḍvargō mahōdārō viṣāśanaḥ ॥ 49 ॥

sukīrtirādipuruṣō jarāmaraṇavarjitaḥ ।
pramāṇabhūtō durjñēyaḥ puṇyaḥ parapurañjayaḥ ॥ 50 ॥

guṇākarō guṇaśrēṣṭhaḥ sachchidānandavigrahaḥ ।
sukhadaḥ kāraṇaṃ kartā bhavabandhavimōchakaḥ ॥ 51 ॥

anirviṇṇō guṇagrāhī niṣkaḻaṅkaḥ kaḻaṅkahā ।
puruṣaḥ śāśvatō yōgī vyaktāvyaktaḥ sanātanaḥ ॥ 52 ॥

charācharātmā sūkṣmātmā viśvakarmā tamōpahṛt ।
bhujaṅgabhūṣaṇō bhargastaruṇaḥ karuṇālayaḥ ॥ 53 ॥

aṇimādiguṇōpētō lōkavaśyavidhāyakaḥ ।
yōgapaṭṭadharō muktō muktānāṃ paramā gatiḥ ॥ 54 ॥

gururūpadharaḥ śrīmatparamānandasāgaraḥ ।
sahasrabāhuḥ sarvēśaḥ sahasrāvayavānvitaḥ ॥ 55 ॥

sahasramūrdhā sarvātmā sahasrākṣaḥ sahasrapāt ।
nirābhāsaḥ sūkṣmatanurhṛdi jñātaḥ parātparaḥ ॥ 56 ॥

sarvātmagaḥ sarvasākṣī niḥsaṅgō nirupadravaḥ ।
niṣkaḻaḥ sakalādhyakṣaśchinmayastamasaḥ paraḥ ॥ 57 ॥

jñānavairāgyasampannō yōgānandamayaḥ śivaḥ ।
śāśvataiśvaryasampūrṇō mahāyōgīśvarēśvaraḥ ॥ 58 ॥

sahasraśaktisaṃyuktaḥ puṇyakāyō durāsadaḥ ।
tārakabrahmasampūrṇastapasvijanasaṃvṛtaḥ ॥ 59 ॥

vidhīndrāmarasampūjyō jyōtiṣāṃ jyōtiruttamaḥ ।
nirakṣarō nirālambaḥ svātmārāmō vikartanaḥ ॥ 60 ॥

niravadyō nirātaṅkō bhīmō bhīmaparākramaḥ ।
vīrabhadraḥ purārātirjalandharaśirōharaḥ ॥ 61 ॥

andhakāsurasaṃhartā bhaganētrabhidadbhutaḥ ।
viśvagrāsō'dharmaśatrurbrahmajñānaikamantharaḥ ॥ 62 ॥

agrēsarastīrthabhūtaḥ sitabhasmāvakuṇṭhanaḥ ।
akuṇṭhamēdhāḥ śrīkaṇṭhō vaikuṇṭhaparamapriyaḥ ॥ 63 ॥

lalāṭōjjvalanētrābjastuṣārakaraśēkharaḥ ।
gajāsuraśiraśChēttā gaṅgōdbhāsitamūrdhajaḥ ॥ 64 ॥

kaḻyāṇāchalakōdaṇḍaḥ kamalāpatisāyakaḥ ।
vārāṃśēvadhitūṇīraḥ sarōjāsanasārathiḥ ॥ 65 ॥

trayīturaṅgasaṅkrāntō vāsukijyāvirājitaḥ ।
ravīnducharaṇāchāridharārathavirājitaḥ ॥ 66 ॥

trayyantapragrahōdārachārughaṇṭāravōjjvalaḥ ।
uttānaparvalōmāḍhyō līlāvijitamanmathaḥ ॥ 67 ॥

jātuprapannajanatājīvanōpāyanōtsukaḥ ।
saṃsārārṇavanirmagnasamuddharaṇapaṇḍitaḥ ॥ 68 ॥

madadviradadhikkārigatimañjulavaibhavaḥ ।
mattakōkilamādhuryarasanirbharagīrgaṇaḥ ॥ 69 ॥

kaivalyōdadhikallōlalīlātāṇḍavapaṇḍitaḥ ।
viṣṇurjiṣṇurvāsudēvaḥ prabhaviṣṇuḥ purātanaḥ ॥ 70 ॥

vardhiṣṇurvaradō vaidyō harirnārāyaṇō'chyutaḥ ।
ajñānavanadāvāgniḥ prajñāprāsādabhūpatiḥ ॥ 71 ॥

sarpabhūṣitasarvāṅgaḥ karpūrōjjvalitākṛtiḥ ।
anādimadhyanidhanō girīśō girijāpatiḥ ॥ 72 ॥

vītarāgō vinītātmā tapasvī bhūtabhāvanaḥ ।
dēvāsuragurudhyēyō dēvāsuranamaskṛtaḥ ॥ 73 ॥

dēvādidēvō dēvarṣirdēvāsuravarapradaḥ ।
sarvadēvamayō'chintyō dēvātmā chātmasambhavaḥ ॥ 74 ॥

nirlēpō niṣprapañchātmā nirvighnō vighnanāśakaḥ ।
ēkajyōtirnirātaṅkō vyāptamūrtiranākulaḥ ॥ 75 ॥

niravadyapadōpādhirvidyārāśiranuttamaḥ ।
nityānandaḥ surādhyakṣō niḥsaṅkalpō nirañjanaḥ ॥ 76 ॥

niṣkaḻaṅkō nirākārō niṣprapañchō nirāmayaḥ ।
vidyādharō viyatkēśō mārkaṇḍēyavarapradaḥ ॥ 77 ॥

bhairavō bhairavīnāthaḥ kāmadaḥ kamalāsanaḥ ।
vēdavēdyaḥ surānandō lasajjyōtiḥ prabhākaraḥ ॥ 78 ॥

chūḍāmaṇiḥ surādhīśō yajñagēyō haripriyaḥ ।
nirlēpō nītimān sūtrī śrīhālāhalasundaraḥ ॥ 79 ॥

dharmadakṣō mahārājaḥ kirīṭī vanditō guhaḥ ।
mādhavō yāminīnāthaḥ śambaraḥ śabarīpriyaḥ ॥ 80 ॥

saṅgītavēttā lōkajñaḥ śāntaḥ kalaśasambhavaḥ ।
brahmaṇyō varadō nityaḥ śūlī guruvarō haraḥ ॥ 81 ॥

mārtāṇḍaḥ puṇḍarīkākṣō lōkanāyakavikramaḥ ।
mukundārchyō vaidyanāthaḥ purandaravarapradaḥ ॥ 82 ॥

bhāṣāvihīnō bhāṣājñō vighnēśō vighnanāśanaḥ ।
kinnarēśō bṛhadbhānuḥ śrīnivāsaḥ kapālabhṛt ॥ 83 ॥

vijayō bhūtabhāvajñō bhīmasēnō divākaraḥ ।
bilvapriyō vasiṣṭhēśaḥ sarvamārgapravartakaḥ ॥ 84 ॥

ōṣadhīśō vāmadēvō gōvindō nīlalōhitaḥ ।
ṣaḍardhanayanaḥ śrīmanmahādēvō vṛṣadhvajaḥ ॥ 85 ॥

karpūradīpikālōlaḥ karpūrarasacharchitaḥ ।
avyājakaruṇāmūrtistyāgarājaḥ kṣapākaraḥ ॥ 86 ॥

āścharyavigrahaḥ sūkṣmaḥ siddhēśaḥ svarṇabhairavaḥ ।
dēvarājaḥ kṛpāsindhuradvayō'mitavikramaḥ ॥ 87 ॥

nirbhēdō nityasatvasthō niryōgakṣēma ātmavān ।
nirapāyō nirāsaṅgō niḥśabdō nirupādhikaḥ ॥ 88 ॥

bhavaḥ sarvēśvaraḥ svāmī bhavabhītivibhañjanaḥ ।
dāridryatṛṇakūṭāgnirdāritāsurasantatiḥ ॥ 89 ॥

muktidō muditō'kubjō dhārmikō bhaktavatsalaḥ ।
abhyāsātiśayajñēyaśchandramauḻiḥ kaḻādharaḥ ॥ 90 ॥

mahābalō mahāvīryō vibhuḥ śrīśaḥ śubhapradaḥ ।
siddhaḥ purāṇapuruṣō raṇamaṇḍalabhairavaḥ ॥ 91 ॥

sadyōjātō vaṭāraṇyavāsī puruṣavallabhaḥ ।
harikēśō mahātrātā nīlagrīvaḥ sumaṅgaḻaḥ ॥ 92 ॥

hiraṇyabāhustīkṣṇāṃśuḥ kāmēśaḥ sōmavigrahaḥ ।
sarvātmā sarvakartā cha tāṇḍavō muṇḍamālikaḥ ॥ 93 ॥

agragaṇyaḥ sugambhīrō dēśikō vaidikōttamaḥ ।
prasannadēvō vāgīśaśchintātimirabhāskaraḥ ॥ 94 ॥

gaurīpatistuṅgamauḻirmakharājō mahākaviḥ ।
śrīdharaḥ sarvasiddhēśō viśvanāthō dayānidhiḥ ॥ 95 ॥

antarmukhō bahirdṛṣṭiḥ siddhavēṣamanōharaḥ ।
kṛttivāsāḥ kṛpāsindhurmantrasiddhō matipradaḥ ॥ 96 ॥

mahōtkṛṣṭaḥ puṇyakarō jagatsākṣī sadāśivaḥ ।
mahākraturmahāyajvā viśvakarmā tapōnidhiḥ ॥ 97 ॥

Chandōmayō mahājñānī sarvajñō dēvavanditaḥ ।
sārvabhaumaḥ sadānandaḥ karuṇāmṛtavāridhiḥ ॥ 98 ॥

kālakālaḥ kalidhvaṃsī jarāmaraṇanāśakaḥ ।
śitikaṇṭhaśchidānandō yōginīgaṇasēvitaḥ ॥ 99 ॥

chaṇḍīśaḥ śukasaṃvēdyaḥ puṇyaślōkō divaspatiḥ ।
sthāyī sakalatattvātmā sadāsēvakavardhanaḥ ॥ 100 ॥

rōhitāśvaḥ kṣamārūpī taptachāmīkaraprabhaḥ ।
triyambakō vararuchirdēvadēvaśchaturbhujaḥ ॥ 101 ॥

viśvambharō vichitrāṅgō vidhātā puraśāsanaḥ ।
subrahmaṇyō jagatsvāmī rōhitākṣaḥ śivōttamaḥ ॥ 102 ॥

nakṣatramālābharaṇō maghavān aghanāśanaḥ ।
vidhikartā vidhānajñaḥ pradhānapuruṣēśvaraḥ ॥ 103 ॥

chintāmaṇiḥ suragururdhyēyō nīrājanapriyaḥ ।
gōvindō rājarājēśō bahupuṣpārchanapriyaḥ ॥ 104 ॥

sarvānandō dayārūpī śailajāsumanōharaḥ ।
suvikramaḥ sarvagatō hētusādhanavarjitaḥ ॥ 105 ॥

vṛṣāṅkō ramaṇīyāṅgaḥ sadaṅghriḥ sāmapāragaḥ ।
mantrātmā kōṭikandarpasaundaryarasavāridhiḥ ॥ 106 ॥

yajñēśō yajñapuruṣaḥ sṛṣṭisthityantakāraṇam ।
parahaṃsaikajijñāsyaḥ svaprakāśasvarūpavān ॥ 107 ॥

munimṛgyō dēvamṛgyō mṛgahastō mṛgēśvaraḥ ।
mṛgēndracharmavasanō narasiṃhanipātanaḥ ॥ 108 ॥

munivandyō muniśrēṣṭhō munibṛndaniṣēvitaḥ ।
duṣṭamṛtyuraduṣṭēhō mṛtyuhā mṛtyupūjitaḥ ॥ 109 ॥

avyaktō'mbujajanmādikōṭikōṭisupūjitaḥ ।
liṅgamūrtiraliṅgātmā liṅgātmā liṅgavigrahaḥ ॥ 110 ॥

yajurmūrtiḥ sāmamūrtirṛṅmūrtirmūrtivarjitaḥ ।
viśvēśō gajacharmaikachēlāñchitakaṭītaṭaḥ ॥ 111 ॥

pāvanāntēvasadyōgijanasārthasudhākaraḥ ।
anantasōmasūryāgnimaṇḍalapratimaprabhaḥ ॥ 112 ॥

chintāśōkapraśamanaḥ sarvavidyāviśāradaḥ ।
bhaktavijñaptisandhātā kartā girivarākṛtiḥ ॥ 113 ॥

jñānapradō manōvāsaḥ kṣēmyō mōhavināśanaḥ ।
surōttamaśchitrabhānuḥ sadāvaibhavatatparaḥ ॥ 114 ॥

suhṛdagrēsaraḥ siddhajñānamudrō gaṇādhipaḥ ।
āgamaścharmavasanō vāñChitārthaphalapradaḥ ॥ 115 ॥

antarhitō'samānaścha dēvasiṃhāsanādhipaḥ ।
vivādahantā sarvātmā kālaḥ kālavivarjitaḥ ॥ 116 ॥

viśvātītō viśvakartā viśvēśō viśvakāraṇam ।
yōgidhyēyō yōganiṣṭhō yōgātmā yōgavittamaḥ ॥ 117 ॥

ōṅkārarūpō bhagavān bindunādamayaḥ śivaḥ ।
chaturmukhādisaṃstutyaśchaturvargaphalapradaḥ ॥ 118 ॥

sahyāchalaguhāvāsī sākṣānmōkṣarasāmṛtaḥ ।
dakṣādhvarasamuchChēttā pakṣapātavivarjitaḥ ॥ 119 ॥

ōṅkāravāchakaḥ śambhuḥ śaṅkaraḥ śaśiśītalaḥ ।
paṅkajāsanasaṃsēvyaḥ kiṅkarāmaravatsalaḥ ॥ 120 ॥

natadaurbhāgyatūlāgniḥ kṛtakautukamaṅgaḻaḥ ।
trilōkamōhanaḥ śrīmattripuṇḍrāṅkitamastakaḥ ॥ 121 ॥

krauñchārijanakaḥ śrīmadgaṇanāthasutānvitaḥ ।
adbhutānantavaradō'parichChinātmavaibhavaḥ ॥ 122 ॥

iṣṭāpūrtapriyaḥ śarva ēkavīraḥ priyaṃvadaḥ ।
ūhāpōhavinirmukta ōṅkārēśvarapūjitaḥ ॥ 123 ॥

rudrākṣavakṣā rudrākṣarūpō rudrākṣapakṣakaḥ ।
bhujagēndralasatkaṇṭhō bhujaṅgābharaṇapriyaḥ ॥ 124 ॥

kaḻyāṇarūpaḥ kaḻyāṇaḥ kaḻyāṇaguṇasaṃśrayaḥ ।
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandharaḥ ॥ 125 ॥

vidvajjanāśrayō vidvajjanastavyaparākramaḥ ।
vinītavatsalō nītisvarūpō nītisaṃśrayaḥ ॥ 126 ॥

atirāgī vītarāgī rāgahēturvirāgavit ।
rāgahā rāgaśamanō rāgadō rāgirāgavit ॥ 127 ॥

manōnmanō manōrūpō balapramathanō balaḥ ।
vidyākarō mahāvidyō vidyāvidyāviśāradaḥ ॥ 128 ॥

vasantakṛdvasantātmā vasantēśō vasantadaḥ ।
prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ ॥ 129 ॥

śarannāthō śaratkālanāśakaḥ śaradāśrayaḥ ।
kundamandārapuṣpaughalasadvāyuniṣēvitaḥ ॥ 130 ॥

divyadēhaprabhākūṭasandīpitadigantaraḥ ।
dēvāsuragurustavyō dēvāsuranamaskṛtaḥ ॥ 131 ॥

vāmāṅgabhāgavilasachChyāmalāvīkṣaṇapriyaḥ ।
kīrtyādhāraḥ kīrtikaraḥ kīrtihēturahētukaḥ ॥ 132 ॥

śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ ।
mahāprētāsanāsīnō jitasarvapitāmahaḥ ॥ 133 ॥

muktādāmaparītāṅgō nānāgānaviśāradaḥ ।
viṣṇubrahmādivandyāṅghrirnānādēśaikanāyakaḥ ॥ 134 ॥

dhīrōdāttō mahādhīrō dhairyadō dhairyavardhakaḥ ।
vijñānamaya ānandamayaḥ prāṇamayō'nnadaḥ ॥ 135 ॥

bhavābdhitaraṇōpāyaḥ kavirduḥsvapnanāśanaḥ ।
gaurīvilāsasadanaḥ piśachānucharāvṛtaḥ ॥ 136 ॥

dakṣiṇāprēmasantuṣṭō dāridryavaḍavānalaḥ ।
adbhutānantasaṅgrāmō ḍhakkāvādanatatparaḥ ॥ 137 ॥

prāchyātmā dakṣiṇākāraḥ pratīchyātmōttarākṛtiḥ ।
ūrdhvādyanyadigākārō marmajñaḥ sarvaśikṣakaḥ ॥ 138 ॥

yugāvahō yugādhīśō yugātmā yuganāyakaḥ ।
jaṅgamaḥ sthāvarākāraḥ kailāsaśikharapriyaḥ ॥ 139 ॥

hastarājatpuṇḍarīkaḥ puṇḍarīkanibhēkṣaṇaḥ ।
līlāviḍambitavapurbhaktamānasamaṇḍitaḥ ॥ 140 ॥

bṛndārakapriyatamō bṛndārakavarārchitaḥ ।
nānāvidhānēkaratnalasatkuṇḍalamaṇḍitaḥ ॥ 141 ॥

niḥsīmamahimā nityalīlāvigraharūpadhṛt ।
chandanadravadigdhāṅgaśchāmpēyakusumārchitaḥ ॥ 142 ॥

samastabhaktasukhadaḥ paramāṇurmahāhradaḥ ।
alaukikō duṣpradharṣaḥ kapilaḥ kālakandharaḥ ॥ 143 ॥

karpūragauraḥ kuśalaḥ satyasandhō jitēndriyaḥ ।
śāśvataiśvaryavibhavaḥ pōṣakaḥ susamāhitaḥ ॥ 144 ॥

maharṣināthitō brahmayōniḥ sarvōttamōttamaḥ ।
bhūmibhārārtisaṃhartā ṣaḍūrmirahitō mṛḍaḥ ॥ 145 ॥

triviṣṭapēśvaraḥ sarvahṛdayāmbujamadhyagaḥ ।
sahasradaḻapadmasthaḥ sarvavarṇōpaśōbhitaḥ ॥ 146 ॥

puṇyamūrtiḥ puṇyalabhyaḥ puṇyaśravaṇakīrtanaḥ ।
sūryamaṇḍalamadhyasthaśchandramaṇḍalamadhyagaḥ ॥ 147 ॥

sadbhaktadhyānanigalaḥ śaraṇāgatapālakaḥ ।
śvētātapatraruchiraḥ śvētachāmaravījitaḥ ॥ 148 ॥

sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ ।
sarvamaṅgaḻamāṅgaḻyaḥ sarvakāraṇakāraṇaḥ ॥ 149 ॥

āmōdō mōdajanakaḥ sarparājōttarīyakaḥ ।
kapālī kōvidaḥ siddhakāntisaṃvalitānanaḥ ॥ 150 ॥

sarvasadgurusaṃsēvyō divyachandanacharchitaḥ ।
vilāsinīkṛtōllāsa ichChāśaktiniṣēvitaḥ ॥ 151 ॥

anantānandasukhadō nandanaḥ śrīnikētanaḥ ।
amṛtābdhikṛtāvāsō nityaklībō nirāmayaḥ ॥ 152 ॥

anapāyō'nantadṛṣṭirapramēyō'jarō'maraḥ ।
tamōmōhapratihatirapratarkyō'mṛtō'kṣaraḥ ॥ 153 ॥

amōghabuddhirādhāra ādhārādhēyavarjitaḥ ।
īṣaṇātrayanirmukta ihāmutravivarjitaḥ ॥ 154 ॥

ṛgyajuḥsāmanayanō buddhisiddhisamṛddhidaḥ ।
audāryanidhirāpūrṇa aihikāmuṣmikapradaḥ ॥ 155 ॥

śuddhasanmātrasaṃviddhīsvarūpasukhavigrahaḥ ।
darśanaprathamābhāsō dṛṣṭidṛśyavivarjitaḥ ॥ 156 ॥

agragaṇyō'chintyarūpaḥ kalikalmaṣanāśanaḥ ।
vimarśarūpō vimalō nityarūpō nirāśrayaḥ ॥ 157 ॥

nityaśuddhō nityabuddhō nityamuktō'parākṛtaḥ ।
maitryādivāsanālabhyō mahāpraḻayasaṃsthitaḥ ॥ 158 ॥

mahākailāsanilayaḥ prajñānaghanavigrahaḥ ।
śrīmān vyāghrapurāvāsō bhuktimuktipradāyakaḥ ॥ 159 ॥

jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ ।
japō japaparō japyō vidyāsiṃhāsanaprabhuḥ ॥ 160 ॥

tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ ।
dikkālādyanavachChinnaḥ sahajānandasāgaraḥ ॥ 161 ॥

prakṛtiḥ prākṛtātītō vijñānaikarasākṛtiḥ ।
niḥśaṅkamatidūrasthaśchaityachētanachintanaḥ ॥ 162 ॥

tārakānāṃ hṛdantasthastārakastārakāntakaḥ ।
dhyānaikaprakaṭō dhyēyō dhyānī dhyānavibhūṣaṇaḥ ॥ 163 ॥

paraṃ vyōma paraṃ dhāma paramātmā paraṃ padam ।
pūrṇānandaḥ sadānandō nādamadhyapratiṣṭhitaḥ ॥ 164 ॥

pramāviparyayātītaḥ praṇatājñānanāśakaḥ ।
bāṇārchitāṅghrirbahudō bālakēḻikutūhalī ॥ 165 ॥

brahmarūpī brahmapadaṃ brahmavidbrāhmaṇapriyaḥ ।
bhūkṣēpadattalakṣmīkō bhrūmadhyadhyānalakṣitaḥ ॥ 166 ॥

yaśaskarō ratnagarbhō mahārājyasukhapradaḥ ।
śabdabrahma śamaprāpyō lābhakṛllōkaviśrutaḥ ॥ 167 ॥

śāstā śivādrinilayaḥ śaraṇyō yājakapriyaḥ ।
saṃsāravaidyaḥ sarvajñaḥ sabhēṣajavibhēṣajaḥ ॥ 168 ॥

manōvachōbhiragrāhyaḥ pañchakōśavilakṣaṇaḥ ।
avasthātrayanirmuktastvavasthāsākṣituryakaḥ ॥ 169 ॥

pañchabhūtādidūrasthaḥ pratyagēkarasō'vyayaḥ ।
ṣaṭchakrāntargatōllāsī ṣaḍvikāravivarjitaḥ ॥ 170 ॥

vijñānaghanasampūrṇō vīṇāvādanatatparaḥ ।
nīhārākāragaurāṅgō mahālāvaṇyavāridhiḥ ॥ 171 ॥

parābhichāraśamanaḥ ṣaḍadhvōparisaṃsthitaḥ ।
suṣumnāmārgasañchārī bisatantunibhākṛtiḥ ॥ 172 ॥

pinākī liṅgarūpaśrīḥ maṅgaḻāvayavōjjvalaḥ ।
kṣētrādhipaḥ susaṃvēdyaḥ śrīpradō vibhavapradaḥ ॥ 173 ॥

sarvavaśyakaraḥ sarvadōṣahā putrapautradaḥ ।
tailadīpapriyastailapakvānnaprītamānasaḥ ॥ 174 ॥

tailābhiṣēkasantuṣṭastilabhakṣaṇatatparaḥ ।
āpādakaṇikāmuktābhūṣāśatamanōharaḥ ॥ 175 ॥

śāṇōllīḍhamaṇiśrēṇīramyāṅghrinakhamaṇḍalaḥ ।
maṇimañjīrakiraṇakiñjalkitapadāmbujaḥ ॥ 176 ॥

apasmārōparinyastasavyapādasarōruhaḥ ।
kandarpatūṇābhajaṅghō gulphōdañchitanūpuraḥ ॥ 177 ॥

karihastōpamēyōrurādarśōjjvalajānubhṛt ।
viśaṅkaṭakaṭinyastavāchālamaṇimēkhalaḥ ॥ 178 ॥

āvartanābhirōmālivalimatpallavōdaraḥ ।
muktāhāralasattuṅgavipulōraskarañjitaḥ ॥ 179 ॥

vīrāsanasamāsīnō vīṇāpustōllasatkaraḥ ।
akṣamālālasatpāṇiśchinmudritakarāmbujaḥ ॥ 180 ॥

māṇikyakaṅkaṇōllāsikarāmbujavirājitaḥ ।
anargharatnagraivēyavilasatkambukandharaḥ ॥ 181 ॥

anākalitasādṛśyachibukaśrīvirājitaḥ ।
mugdhasmitaparīpākaprakāśitaradāṅkuraḥ ॥ 182 ॥

chāruchāmpēyapuṣpābhanāsikāpuṭarañjitaḥ ।
varavajraśilādarśaparibhāvikapōlabhūḥ ॥ 183 ॥

karṇadvayōllasaddivyamaṇikuṇḍalamaṇḍitaḥ ।
karuṇālaharīpūrṇakarṇāntāyatalōchanaḥ ॥ 184 ॥

ardhachandrābhaniṭilapāṭīratilakōjjvalaḥ ।
chāruchāmīkarākārajaṭācharchitachandanaḥ ।
kailāsaśikharasphardhikamanīyanijākṛtiḥ ॥ 185 ॥

iti śrī dakṣiṇāmūrti sahasranāma stōtram ॥




Browse Related Categories: