asya śrīdakṣiṇāmūrti sahasranāmastōtrasya brahmā ṛṣiḥ anuṣṭup Chandaḥ śrīdakṣiṇāmūrtirdēvatā ōṃ bījaṃ svāhā śaktiḥ namaḥ kīlakaṃ mēdhādakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ॥
hrāmityādinā nyāsaḥ ॥
dhyānaṃ
siddhitōyanidhērmadhyē ratnagraivē manōramē ।
kadambavanikāmadhyē śrīmadvaṭatarōradhaḥ ॥ 1 ॥
āsīnamādyaṃ puruṣamādimadhyāntavarjitam ।
śuddhasphaṭikagōkṣīraśaratpūrṇēnduśēkharam ॥ 2 ॥
dakṣiṇē chākṣamālāṃ cha vahniṃ vai vāmahastakē ।
jaṭāmaṇḍalasaṃlagnaśītāṃśukaramaṇḍitam ॥ 3 ॥
nāgahāradharaṃ chārukaṅkaṇaiḥ kaṭisūtrakaiḥ ।
virājamānavṛṣabhaṃ vyāghracharmāmbarāvṛtam ॥ 4 ॥
chintāmaṇimahābṛndaiḥ kalpakaiḥ kāmadhēnubhiḥ ।
chatuḥṣaṣṭikalāvidyāmūrtibhiḥ śrutimastakaiḥ ॥ 5 ॥
ratnasiṃhāsanē sādhudvīpicharmasamāyutē ।
tatrāṣṭadaḻapadmasya karṇikāyāṃ suśōbhanē ॥ 6 ॥
vīrāsanē samāsīnaṃ lambadakṣapadāmbujam ।
jñānamudrāṃ pustakaṃ cha varābhītidharaṃ haram ॥ 7 ॥
pādamūlasamākrāntamahāpasmāravaibhavam ।
rudrākṣamālābharaṇabhūṣitaṃ bhūtibhāsuram ॥ 8 ॥
gajacharmōttarīyaṃ cha mandasmitamukhāmbujam ।
siddhabṛndairyōgibṛndairmunibṛndairniṣēvitam ॥ 9 ॥
ārādhyamānavṛṣabhamagnīnduravilōchanam ।
pūrayantaṃ kṛpādṛṣṭyā pumarthānāśritē janē ॥ 10 ॥
ēvaṃ vibhāvayēdīśaṃ sarvavidyākaḻānidhim ॥ 11 ॥
lamityādi pañchōpachārāḥ ॥
stōtraṃ
ōm । dēvadēvō mahādēvō dēvānāmapi dēśikaḥ ।
dakṣiṇāmūrtirīśānō dayāpūritadiṅmukhaḥ ॥ 1 ॥
kailāsaśikharōttuṅgakamanīyanijākṛtiḥ ।
vaṭadrumataṭīdivyakanakāsanasaṃsthitaḥ ॥ 2 ॥
kaṭītaṭapaṭībhūtakaricharmōjjvalākṛtiḥ ।
pāṭīrapāṇḍurākāraparipūrṇasudhādhipaḥ ।3 ॥
jaṭākōṭīraghaṭitasudhākarasudhāplutaḥ ।
paśyallalāṭasubhagasundarabhrūvilāsavān ॥ 4 ॥
kaṭākṣasaraṇīniryatkaruṇāpūrṇalōchanaḥ ।
karṇālōlataṭidvarṇakuṇḍalōjjvalagaṇḍabhūḥ ॥ 5 ॥
tilaprasūnasaṅkāśanāsikāpuṭabhāsuraḥ ।
mandasmitasphuranmugdhamahanīyamukhāmbujaḥ ॥ 6 ॥
kundakuḍmalasaṃspardhidantapaṅktivirājitaḥ ।
sindūrāruṇasusnigdhakōmalādharapallavaḥ ॥ 7 ॥
śaṅkhāṭōpagaladdivyagaḻavaibhavamañjulaḥ ।
karakandalitajñānamudrārudrākṣamālikaḥ ॥ 8 ॥
anyahastatalanyastavīṇāpustōllasadvapuḥ ।
viśālaruchirōraskavalimatpallavōdaraḥ ॥ 9 ॥
bṛhatkaṭinitambāḍhyaḥ pīvarōrudvayānvitaḥ ।
jaṅghāvijitatūṇīrastuṅgagulphayugōjjvalaḥ ॥ 10 ॥
mṛdupāṭalapādābjaśchandrābhanakhadīdhitiḥ ।
apasavyōruvinyastasavyapādasarōruhaḥ ॥ 11 ॥
ghōrāpasmāranikṣiptadhīradakṣapadāmbujaḥ ।
sanakādimunidhyēyaḥ sarvābharaṇabhūṣitaḥ ॥ 12 ॥
divyachandanaliptāṅgaśchāruhāsapariṣkṛtaḥ ।
karpūradhavaḻākāraḥ kandarpaśatasundaraḥ ॥ 13 ॥
kātyāyanīprēmanidhiḥ karuṇārasavāridhiḥ ।
kāmitārthapradaḥ śrīmatkamalāvallabhapriyaḥ ॥ 14 ॥
kaṭākṣitātmavijñānaḥ kaivalyānandakandalaḥ ।
mandahāsasamānēnduśChinnājñānatamastatiḥ ॥ 15 ॥
saṃsārānalasantaptajanatāmṛtasāgaraḥ ।
gambhīrahṛdayāmbhōjanabhōmaṇinibhākṛtiḥ ॥ 16 ॥
niśākarakarākāravaśīkṛtajagattrayaḥ ।
tāpasārādhyapādābjastaruṇānandavigrahaḥ ॥ 17 ॥
bhūtibhūṣitasarvāṅgō bhūtādhipatirīśvaraḥ ।
vadanēndusmitajyōtsnānilīnatripurākṛtiḥ ॥ 18 ॥
tāpatrayatamōbhānuḥ pāpāraṇyadavānalaḥ ।
saṃsārasāgarōddhartā haṃsāgryōpāsyavigrahaḥ ॥ 19 ॥
lalāṭahutabhugdagdhamanōbhavaśubhākṛtiḥ ।
tuchChīkṛtajagajjālastuṣārakaraśītalaḥ ॥ 20 ॥
astaṅgatasamastēchChō nistulānandamantharaḥ ।
dhīrōdāttaguṇādhāra udāravaravaibhavaḥ ॥ 21 ॥
apārakaruṇāmūrtirajñānadhvāntabhāskaraḥ ।
bhaktamānasahaṃsāgryō bhavāmayabhiṣaktamaḥ ॥ 22 ॥
yōgīndrapūjyapādābjō yōgapaṭṭōllasatkaṭiḥ ।
śuddhasphaṭikasaṅkāśō baddhapannagabhūṣaṇaḥ ॥ 23 ॥
nānāmunisamākīrṇō nāsāgranyastalōchanaḥ ।
vēdamūrdhaikasaṃvēdyō nādadhyānaparāyaṇaḥ ॥ 24 ॥
dharādharēndurānandasandōharasasāgaraḥ ।
dvaitabṛndavimōhāndhyaparākṛtadṛgadbhutaḥ ॥ 25 ॥
pratyagātmā parañjyōtiḥ purāṇaḥ paramēśvaraḥ ।
prapañchōpaśamaḥ prājñaḥ puṇyakīrtiḥ purātanaḥ ॥ 26 ॥
sarvādhiṣṭhānasanmātraḥ svātmabandhaharō haraḥ ।
sarvaprēmanijāhāsaḥ sarvānugrahakṛchChivaḥ ॥ 27 ॥
sarvēndriyaguṇābhāsaḥ sarvabhūtaguṇāśrayaḥ ।
sachchidānandapūrṇātmā sarvabhūtaguṇāśrayaḥ ॥ 28 ॥
sarvabhūtāntaraḥ sākṣī sarvajñaḥ sarvakāmadaḥ ।
sanakādimahāyōgisamārādhitapādukaḥ ॥ 29 ॥
ādidēvō dayāsindhuḥ śikṣitāsuravigrahaḥ ।
yakṣakinnaragandharvastūyamānātmavaibhavaḥ ॥ 30 ॥
brahmādidēvavinutō yōgamāyāniyōjakaḥ ।
śivayōgī śivānandaḥ śivabhaktasamuddharaḥ ॥ 31 ॥
vēdāntasārasandōhaḥ sarvasattvāvalambanaḥ ।
vaṭamūlāśrayō vāgmī mānyō malayajapriyaḥ ॥ 32 ॥
suśīlō vāñChitārthajñaḥ prasannavadanēkṣaṇaḥ ।
nṛttagītakalābhijñaḥ karmavitkarmamōchakaḥ ॥ 33 ॥
karmasākṣī karmamayaḥ karmaṇāṃ cha phalapradaḥ ।
jñānadātā sadāchāraḥ sarvōpadravamōchakaḥ ॥ 34 ॥
anāthanāthō bhagavānāśritāmarapādapaḥ ।
varapradaḥ prakāśātmā sarvabhūtahitē rataḥ ॥ 35 ॥
vyāghracharmāsanāsīna ādikartā mahēśvaraḥ ।
suvikramaḥ sarvagatō viśiṣṭajanavatsalaḥ ॥ 36 ॥
chintāśōkapraśamanō jagadānandakārakaḥ ।
raśmimān bhuvanēśaścha dēvāsurasupūjitaḥ ॥ 37 ॥
mṛtyuñjayō vyōmakēśaḥ ṣaṭtriṃśattattvasaṅgrahaḥ ।
ajñātasambhavō bhikṣuradvitīyō digambaraḥ ॥ 38 ॥
samastadēvatāmūrtiḥ sōmasūryāgnilōchanaḥ ।
sarvasāmrājyanipuṇō dharmamārgapravartakaḥ ॥ 39 ॥
viśvādhikaḥ paśupatiḥ paśupāśavimōchakaḥ ।
aṣṭamūrtirdīptamūrtirnāmōchchāraṇamuktidaḥ ॥ 40 ॥
sahasrādityasaṅkāśaḥ sadāṣōḍaśavārṣikaḥ ।
divyakēlīsamāyuktō divyamālyāmbarāvṛtaḥ ॥ 41 ॥
anargharatnasampūrṇō mallikākusumapriyaḥ ।
taptachāmīkarākārō jitadāvānalākṛtiḥ ॥ 42 ॥
nirañjanō nirvikārō nijāvāsō nirākṛtiḥ ।
jagadgururjagatkartā jagadīśō jagatpatiḥ ॥ 43 ॥
kāmahantā kāmamūrtiḥ kaḻyāṇavṛṣavāhanaḥ ।
gaṅgādharō mahādēvō dīnabandhavimōchakaḥ ॥ 44 ॥
dhūrjaṭiḥ khaṇḍaparaśuḥ sadguṇō girijāsakhaḥ ।
avyayō bhūtasēnēśaḥ pāpaghnaḥ puṇyadāyakaḥ ॥ 45 ॥
upadēṣṭā dṛḍhaprajñō rudrō rōgavināśanaḥ ।
nityānandō nirādhārō harō dēvaśikhāmaṇiḥ ॥ 46 ॥
praṇatārtiharaḥ sōmaḥ sāndrānandō mahāmatiḥ ।
āścharyavaibhavō dēvaḥ saṃsārārṇavatārakaḥ ॥ 47 ॥
yajñēśō rājarājēśō bhasmarudrākṣalāñChanaḥ ।
anantastārakaḥ sthāṇuḥ sarvavidyēśvarō hariḥ ॥ 48 ॥
viśvarūpō virūpākṣaḥ prabhuḥ paribṛḍhō dṛḍhaḥ ।
bhavyō jitāriṣaḍvargō mahōdārō viṣāśanaḥ ॥ 49 ॥
sukīrtirādipuruṣō jarāmaraṇavarjitaḥ ।
pramāṇabhūtō durjñēyaḥ puṇyaḥ parapurañjayaḥ ॥ 50 ॥
guṇākarō guṇaśrēṣṭhaḥ sachchidānandavigrahaḥ ।
sukhadaḥ kāraṇaṃ kartā bhavabandhavimōchakaḥ ॥ 51 ॥
anirviṇṇō guṇagrāhī niṣkaḻaṅkaḥ kaḻaṅkahā ।
puruṣaḥ śāśvatō yōgī vyaktāvyaktaḥ sanātanaḥ ॥ 52 ॥
charācharātmā sūkṣmātmā viśvakarmā tamōpahṛt ।
bhujaṅgabhūṣaṇō bhargastaruṇaḥ karuṇālayaḥ ॥ 53 ॥
aṇimādiguṇōpētō lōkavaśyavidhāyakaḥ ।
yōgapaṭṭadharō muktō muktānāṃ paramā gatiḥ ॥ 54 ॥
gururūpadharaḥ śrīmatparamānandasāgaraḥ ।
sahasrabāhuḥ sarvēśaḥ sahasrāvayavānvitaḥ ॥ 55 ॥
sahasramūrdhā sarvātmā sahasrākṣaḥ sahasrapāt ।
nirābhāsaḥ sūkṣmatanurhṛdi jñātaḥ parātparaḥ ॥ 56 ॥
sarvātmagaḥ sarvasākṣī niḥsaṅgō nirupadravaḥ ।
niṣkaḻaḥ sakalādhyakṣaśchinmayastamasaḥ paraḥ ॥ 57 ॥
jñānavairāgyasampannō yōgānandamayaḥ śivaḥ ।
śāśvataiśvaryasampūrṇō mahāyōgīśvarēśvaraḥ ॥ 58 ॥
sahasraśaktisaṃyuktaḥ puṇyakāyō durāsadaḥ ।
tārakabrahmasampūrṇastapasvijanasaṃvṛtaḥ ॥ 59 ॥
vidhīndrāmarasampūjyō jyōtiṣāṃ jyōtiruttamaḥ ।
nirakṣarō nirālambaḥ svātmārāmō vikartanaḥ ॥ 60 ॥
niravadyō nirātaṅkō bhīmō bhīmaparākramaḥ ।
vīrabhadraḥ purārātirjalandharaśirōharaḥ ॥ 61 ॥
andhakāsurasaṃhartā bhaganētrabhidadbhutaḥ ।
viśvagrāsō'dharmaśatrurbrahmajñānaikamantharaḥ ॥ 62 ॥
agrēsarastīrthabhūtaḥ sitabhasmāvakuṇṭhanaḥ ।
akuṇṭhamēdhāḥ śrīkaṇṭhō vaikuṇṭhaparamapriyaḥ ॥ 63 ॥
lalāṭōjjvalanētrābjastuṣārakaraśēkharaḥ ।
gajāsuraśiraśChēttā gaṅgōdbhāsitamūrdhajaḥ ॥ 64 ॥
kaḻyāṇāchalakōdaṇḍaḥ kamalāpatisāyakaḥ ।
vārāṃśēvadhitūṇīraḥ sarōjāsanasārathiḥ ॥ 65 ॥
trayīturaṅgasaṅkrāntō vāsukijyāvirājitaḥ ।
ravīnducharaṇāchāridharārathavirājitaḥ ॥ 66 ॥
trayyantapragrahōdārachārughaṇṭāravōjjvalaḥ ।
uttānaparvalōmāḍhyō līlāvijitamanmathaḥ ॥ 67 ॥
jātuprapannajanatājīvanōpāyanōtsukaḥ ।
saṃsārārṇavanirmagnasamuddharaṇapaṇḍitaḥ ॥ 68 ॥
madadviradadhikkārigatimañjulavaibhavaḥ ।
mattakōkilamādhuryarasanirbharagīrgaṇaḥ ॥ 69 ॥
kaivalyōdadhikallōlalīlātāṇḍavapaṇḍitaḥ ।
viṣṇurjiṣṇurvāsudēvaḥ prabhaviṣṇuḥ purātanaḥ ॥ 70 ॥
vardhiṣṇurvaradō vaidyō harirnārāyaṇō'chyutaḥ ।
ajñānavanadāvāgniḥ prajñāprāsādabhūpatiḥ ॥ 71 ॥
sarpabhūṣitasarvāṅgaḥ karpūrōjjvalitākṛtiḥ ।
anādimadhyanidhanō girīśō girijāpatiḥ ॥ 72 ॥
vītarāgō vinītātmā tapasvī bhūtabhāvanaḥ ।
dēvāsuragurudhyēyō dēvāsuranamaskṛtaḥ ॥ 73 ॥
dēvādidēvō dēvarṣirdēvāsuravarapradaḥ ।
sarvadēvamayō'chintyō dēvātmā chātmasambhavaḥ ॥ 74 ॥
nirlēpō niṣprapañchātmā nirvighnō vighnanāśakaḥ ।
ēkajyōtirnirātaṅkō vyāptamūrtiranākulaḥ ॥ 75 ॥
niravadyapadōpādhirvidyārāśiranuttamaḥ ।
nityānandaḥ surādhyakṣō niḥsaṅkalpō nirañjanaḥ ॥ 76 ॥
niṣkaḻaṅkō nirākārō niṣprapañchō nirāmayaḥ ।
vidyādharō viyatkēśō mārkaṇḍēyavarapradaḥ ॥ 77 ॥
bhairavō bhairavīnāthaḥ kāmadaḥ kamalāsanaḥ ।
vēdavēdyaḥ surānandō lasajjyōtiḥ prabhākaraḥ ॥ 78 ॥
chūḍāmaṇiḥ surādhīśō yajñagēyō haripriyaḥ ।
nirlēpō nītimān sūtrī śrīhālāhalasundaraḥ ॥ 79 ॥
dharmadakṣō mahārājaḥ kirīṭī vanditō guhaḥ ।
mādhavō yāminīnāthaḥ śambaraḥ śabarīpriyaḥ ॥ 80 ॥
saṅgītavēttā lōkajñaḥ śāntaḥ kalaśasambhavaḥ ।
brahmaṇyō varadō nityaḥ śūlī guruvarō haraḥ ॥ 81 ॥
mārtāṇḍaḥ puṇḍarīkākṣō lōkanāyakavikramaḥ ।
mukundārchyō vaidyanāthaḥ purandaravarapradaḥ ॥ 82 ॥
bhāṣāvihīnō bhāṣājñō vighnēśō vighnanāśanaḥ ।
kinnarēśō bṛhadbhānuḥ śrīnivāsaḥ kapālabhṛt ॥ 83 ॥
vijayō bhūtabhāvajñō bhīmasēnō divākaraḥ ।
bilvapriyō vasiṣṭhēśaḥ sarvamārgapravartakaḥ ॥ 84 ॥
ōṣadhīśō vāmadēvō gōvindō nīlalōhitaḥ ।
ṣaḍardhanayanaḥ śrīmanmahādēvō vṛṣadhvajaḥ ॥ 85 ॥
karpūradīpikālōlaḥ karpūrarasacharchitaḥ ।
avyājakaruṇāmūrtistyāgarājaḥ kṣapākaraḥ ॥ 86 ॥
āścharyavigrahaḥ sūkṣmaḥ siddhēśaḥ svarṇabhairavaḥ ।
dēvarājaḥ kṛpāsindhuradvayō'mitavikramaḥ ॥ 87 ॥
nirbhēdō nityasatvasthō niryōgakṣēma ātmavān ।
nirapāyō nirāsaṅgō niḥśabdō nirupādhikaḥ ॥ 88 ॥
bhavaḥ sarvēśvaraḥ svāmī bhavabhītivibhañjanaḥ ।
dāridryatṛṇakūṭāgnirdāritāsurasantatiḥ ॥ 89 ॥
muktidō muditō'kubjō dhārmikō bhaktavatsalaḥ ।
abhyāsātiśayajñēyaśchandramauḻiḥ kaḻādharaḥ ॥ 90 ॥
mahābalō mahāvīryō vibhuḥ śrīśaḥ śubhapradaḥ ।
siddhaḥ purāṇapuruṣō raṇamaṇḍalabhairavaḥ ॥ 91 ॥
sadyōjātō vaṭāraṇyavāsī puruṣavallabhaḥ ।
harikēśō mahātrātā nīlagrīvaḥ sumaṅgaḻaḥ ॥ 92 ॥
hiraṇyabāhustīkṣṇāṃśuḥ kāmēśaḥ sōmavigrahaḥ ।
sarvātmā sarvakartā cha tāṇḍavō muṇḍamālikaḥ ॥ 93 ॥
agragaṇyaḥ sugambhīrō dēśikō vaidikōttamaḥ ।
prasannadēvō vāgīśaśchintātimirabhāskaraḥ ॥ 94 ॥
gaurīpatistuṅgamauḻirmakharājō mahākaviḥ ।
śrīdharaḥ sarvasiddhēśō viśvanāthō dayānidhiḥ ॥ 95 ॥
antarmukhō bahirdṛṣṭiḥ siddhavēṣamanōharaḥ ।
kṛttivāsāḥ kṛpāsindhurmantrasiddhō matipradaḥ ॥ 96 ॥
mahōtkṛṣṭaḥ puṇyakarō jagatsākṣī sadāśivaḥ ।
mahākraturmahāyajvā viśvakarmā tapōnidhiḥ ॥ 97 ॥
Chandōmayō mahājñānī sarvajñō dēvavanditaḥ ।
sārvabhaumaḥ sadānandaḥ karuṇāmṛtavāridhiḥ ॥ 98 ॥
kālakālaḥ kalidhvaṃsī jarāmaraṇanāśakaḥ ।
śitikaṇṭhaśchidānandō yōginīgaṇasēvitaḥ ॥ 99 ॥
chaṇḍīśaḥ śukasaṃvēdyaḥ puṇyaślōkō divaspatiḥ ।
sthāyī sakalatattvātmā sadāsēvakavardhanaḥ ॥ 100 ॥
rōhitāśvaḥ kṣamārūpī taptachāmīkaraprabhaḥ ।
triyambakō vararuchirdēvadēvaśchaturbhujaḥ ॥ 101 ॥
viśvambharō vichitrāṅgō vidhātā puraśāsanaḥ ।
subrahmaṇyō jagatsvāmī rōhitākṣaḥ śivōttamaḥ ॥ 102 ॥
nakṣatramālābharaṇō maghavān aghanāśanaḥ ।
vidhikartā vidhānajñaḥ pradhānapuruṣēśvaraḥ ॥ 103 ॥
chintāmaṇiḥ suragururdhyēyō nīrājanapriyaḥ ।
gōvindō rājarājēśō bahupuṣpārchanapriyaḥ ॥ 104 ॥
sarvānandō dayārūpī śailajāsumanōharaḥ ।
suvikramaḥ sarvagatō hētusādhanavarjitaḥ ॥ 105 ॥
vṛṣāṅkō ramaṇīyāṅgaḥ sadaṅghriḥ sāmapāragaḥ ।
mantrātmā kōṭikandarpasaundaryarasavāridhiḥ ॥ 106 ॥
yajñēśō yajñapuruṣaḥ sṛṣṭisthityantakāraṇam ।
parahaṃsaikajijñāsyaḥ svaprakāśasvarūpavān ॥ 107 ॥
munimṛgyō dēvamṛgyō mṛgahastō mṛgēśvaraḥ ।
mṛgēndracharmavasanō narasiṃhanipātanaḥ ॥ 108 ॥
munivandyō muniśrēṣṭhō munibṛndaniṣēvitaḥ ।
duṣṭamṛtyuraduṣṭēhō mṛtyuhā mṛtyupūjitaḥ ॥ 109 ॥
avyaktō'mbujajanmādikōṭikōṭisupūjitaḥ ।
liṅgamūrtiraliṅgātmā liṅgātmā liṅgavigrahaḥ ॥ 110 ॥
yajurmūrtiḥ sāmamūrtirṛṅmūrtirmūrtivarjitaḥ ।
viśvēśō gajacharmaikachēlāñchitakaṭītaṭaḥ ॥ 111 ॥
pāvanāntēvasadyōgijanasārthasudhākaraḥ ।
anantasōmasūryāgnimaṇḍalapratimaprabhaḥ ॥ 112 ॥
chintāśōkapraśamanaḥ sarvavidyāviśāradaḥ ।
bhaktavijñaptisandhātā kartā girivarākṛtiḥ ॥ 113 ॥
jñānapradō manōvāsaḥ kṣēmyō mōhavināśanaḥ ।
surōttamaśchitrabhānuḥ sadāvaibhavatatparaḥ ॥ 114 ॥
suhṛdagrēsaraḥ siddhajñānamudrō gaṇādhipaḥ ।
āgamaścharmavasanō vāñChitārthaphalapradaḥ ॥ 115 ॥
antarhitō'samānaścha dēvasiṃhāsanādhipaḥ ।
vivādahantā sarvātmā kālaḥ kālavivarjitaḥ ॥ 116 ॥
viśvātītō viśvakartā viśvēśō viśvakāraṇam ।
yōgidhyēyō yōganiṣṭhō yōgātmā yōgavittamaḥ ॥ 117 ॥
ōṅkārarūpō bhagavān bindunādamayaḥ śivaḥ ।
chaturmukhādisaṃstutyaśchaturvargaphalapradaḥ ॥ 118 ॥
sahyāchalaguhāvāsī sākṣānmōkṣarasāmṛtaḥ ।
dakṣādhvarasamuchChēttā pakṣapātavivarjitaḥ ॥ 119 ॥
ōṅkāravāchakaḥ śambhuḥ śaṅkaraḥ śaśiśītalaḥ ।
paṅkajāsanasaṃsēvyaḥ kiṅkarāmaravatsalaḥ ॥ 120 ॥
natadaurbhāgyatūlāgniḥ kṛtakautukamaṅgaḻaḥ ।
trilōkamōhanaḥ śrīmattripuṇḍrāṅkitamastakaḥ ॥ 121 ॥
krauñchārijanakaḥ śrīmadgaṇanāthasutānvitaḥ ।
adbhutānantavaradō'parichChinātmavaibhavaḥ ॥ 122 ॥
iṣṭāpūrtapriyaḥ śarva ēkavīraḥ priyaṃvadaḥ ।
ūhāpōhavinirmukta ōṅkārēśvarapūjitaḥ ॥ 123 ॥
rudrākṣavakṣā rudrākṣarūpō rudrākṣapakṣakaḥ ।
bhujagēndralasatkaṇṭhō bhujaṅgābharaṇapriyaḥ ॥ 124 ॥
kaḻyāṇarūpaḥ kaḻyāṇaḥ kaḻyāṇaguṇasaṃśrayaḥ ।
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandharaḥ ॥ 125 ॥
vidvajjanāśrayō vidvajjanastavyaparākramaḥ ।
vinītavatsalō nītisvarūpō nītisaṃśrayaḥ ॥ 126 ॥
atirāgī vītarāgī rāgahēturvirāgavit ।
rāgahā rāgaśamanō rāgadō rāgirāgavit ॥ 127 ॥
manōnmanō manōrūpō balapramathanō balaḥ ।
vidyākarō mahāvidyō vidyāvidyāviśāradaḥ ॥ 128 ॥
vasantakṛdvasantātmā vasantēśō vasantadaḥ ।
prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ ॥ 129 ॥
śarannāthō śaratkālanāśakaḥ śaradāśrayaḥ ।
kundamandārapuṣpaughalasadvāyuniṣēvitaḥ ॥ 130 ॥
divyadēhaprabhākūṭasandīpitadigantaraḥ ।
dēvāsuragurustavyō dēvāsuranamaskṛtaḥ ॥ 131 ॥
vāmāṅgabhāgavilasachChyāmalāvīkṣaṇapriyaḥ ।
kīrtyādhāraḥ kīrtikaraḥ kīrtihēturahētukaḥ ॥ 132 ॥
śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ ।
mahāprētāsanāsīnō jitasarvapitāmahaḥ ॥ 133 ॥
muktādāmaparītāṅgō nānāgānaviśāradaḥ ।
viṣṇubrahmādivandyāṅghrirnānādēśaikanāyakaḥ ॥ 134 ॥
dhīrōdāttō mahādhīrō dhairyadō dhairyavardhakaḥ ।
vijñānamaya ānandamayaḥ prāṇamayō'nnadaḥ ॥ 135 ॥
bhavābdhitaraṇōpāyaḥ kavirduḥsvapnanāśanaḥ ।
gaurīvilāsasadanaḥ piśachānucharāvṛtaḥ ॥ 136 ॥
dakṣiṇāprēmasantuṣṭō dāridryavaḍavānalaḥ ।
adbhutānantasaṅgrāmō ḍhakkāvādanatatparaḥ ॥ 137 ॥
prāchyātmā dakṣiṇākāraḥ pratīchyātmōttarākṛtiḥ ।
ūrdhvādyanyadigākārō marmajñaḥ sarvaśikṣakaḥ ॥ 138 ॥
yugāvahō yugādhīśō yugātmā yuganāyakaḥ ।
jaṅgamaḥ sthāvarākāraḥ kailāsaśikharapriyaḥ ॥ 139 ॥
hastarājatpuṇḍarīkaḥ puṇḍarīkanibhēkṣaṇaḥ ।
līlāviḍambitavapurbhaktamānasamaṇḍitaḥ ॥ 140 ॥
bṛndārakapriyatamō bṛndārakavarārchitaḥ ।
nānāvidhānēkaratnalasatkuṇḍalamaṇḍitaḥ ॥ 141 ॥
niḥsīmamahimā nityalīlāvigraharūpadhṛt ।
chandanadravadigdhāṅgaśchāmpēyakusumārchitaḥ ॥ 142 ॥
samastabhaktasukhadaḥ paramāṇurmahāhradaḥ ।
alaukikō duṣpradharṣaḥ kapilaḥ kālakandharaḥ ॥ 143 ॥
karpūragauraḥ kuśalaḥ satyasandhō jitēndriyaḥ ।
śāśvataiśvaryavibhavaḥ pōṣakaḥ susamāhitaḥ ॥ 144 ॥
maharṣināthitō brahmayōniḥ sarvōttamōttamaḥ ।
bhūmibhārārtisaṃhartā ṣaḍūrmirahitō mṛḍaḥ ॥ 145 ॥
triviṣṭapēśvaraḥ sarvahṛdayāmbujamadhyagaḥ ।
sahasradaḻapadmasthaḥ sarvavarṇōpaśōbhitaḥ ॥ 146 ॥
puṇyamūrtiḥ puṇyalabhyaḥ puṇyaśravaṇakīrtanaḥ ।
sūryamaṇḍalamadhyasthaśchandramaṇḍalamadhyagaḥ ॥ 147 ॥
sadbhaktadhyānanigalaḥ śaraṇāgatapālakaḥ ।
śvētātapatraruchiraḥ śvētachāmaravījitaḥ ॥ 148 ॥
sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ ।
sarvamaṅgaḻamāṅgaḻyaḥ sarvakāraṇakāraṇaḥ ॥ 149 ॥
āmōdō mōdajanakaḥ sarparājōttarīyakaḥ ।
kapālī kōvidaḥ siddhakāntisaṃvalitānanaḥ ॥ 150 ॥
sarvasadgurusaṃsēvyō divyachandanacharchitaḥ ।
vilāsinīkṛtōllāsa ichChāśaktiniṣēvitaḥ ॥ 151 ॥
anantānandasukhadō nandanaḥ śrīnikētanaḥ ।
amṛtābdhikṛtāvāsō nityaklībō nirāmayaḥ ॥ 152 ॥
anapāyō'nantadṛṣṭirapramēyō'jarō'maraḥ ।
tamōmōhapratihatirapratarkyō'mṛtō'kṣaraḥ ॥ 153 ॥
amōghabuddhirādhāra ādhārādhēyavarjitaḥ ।
īṣaṇātrayanirmukta ihāmutravivarjitaḥ ॥ 154 ॥
ṛgyajuḥsāmanayanō buddhisiddhisamṛddhidaḥ ।
audāryanidhirāpūrṇa aihikāmuṣmikapradaḥ ॥ 155 ॥
śuddhasanmātrasaṃviddhīsvarūpasukhavigrahaḥ ।
darśanaprathamābhāsō dṛṣṭidṛśyavivarjitaḥ ॥ 156 ॥
agragaṇyō'chintyarūpaḥ kalikalmaṣanāśanaḥ ।
vimarśarūpō vimalō nityarūpō nirāśrayaḥ ॥ 157 ॥
nityaśuddhō nityabuddhō nityamuktō'parākṛtaḥ ।
maitryādivāsanālabhyō mahāpraḻayasaṃsthitaḥ ॥ 158 ॥
mahākailāsanilayaḥ prajñānaghanavigrahaḥ ।
śrīmān vyāghrapurāvāsō bhuktimuktipradāyakaḥ ॥ 159 ॥
jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ ।
japō japaparō japyō vidyāsiṃhāsanaprabhuḥ ॥ 160 ॥
tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ ।
dikkālādyanavachChinnaḥ sahajānandasāgaraḥ ॥ 161 ॥
prakṛtiḥ prākṛtātītō vijñānaikarasākṛtiḥ ।
niḥśaṅkamatidūrasthaśchaityachētanachintanaḥ ॥ 162 ॥
tārakānāṃ hṛdantasthastārakastārakāntakaḥ ।
dhyānaikaprakaṭō dhyēyō dhyānī dhyānavibhūṣaṇaḥ ॥ 163 ॥
paraṃ vyōma paraṃ dhāma paramātmā paraṃ padam ।
pūrṇānandaḥ sadānandō nādamadhyapratiṣṭhitaḥ ॥ 164 ॥
pramāviparyayātītaḥ praṇatājñānanāśakaḥ ।
bāṇārchitāṅghrirbahudō bālakēḻikutūhalī ॥ 165 ॥
brahmarūpī brahmapadaṃ brahmavidbrāhmaṇapriyaḥ ।
bhūkṣēpadattalakṣmīkō bhrūmadhyadhyānalakṣitaḥ ॥ 166 ॥
yaśaskarō ratnagarbhō mahārājyasukhapradaḥ ।
śabdabrahma śamaprāpyō lābhakṛllōkaviśrutaḥ ॥ 167 ॥
śāstā śivādrinilayaḥ śaraṇyō yājakapriyaḥ ।
saṃsāravaidyaḥ sarvajñaḥ sabhēṣajavibhēṣajaḥ ॥ 168 ॥
manōvachōbhiragrāhyaḥ pañchakōśavilakṣaṇaḥ ।
avasthātrayanirmuktastvavasthāsākṣituryakaḥ ॥ 169 ॥
pañchabhūtādidūrasthaḥ pratyagēkarasō'vyayaḥ ।
ṣaṭchakrāntargatōllāsī ṣaḍvikāravivarjitaḥ ॥ 170 ॥
vijñānaghanasampūrṇō vīṇāvādanatatparaḥ ।
nīhārākāragaurāṅgō mahālāvaṇyavāridhiḥ ॥ 171 ॥
parābhichāraśamanaḥ ṣaḍadhvōparisaṃsthitaḥ ।
suṣumnāmārgasañchārī bisatantunibhākṛtiḥ ॥ 172 ॥
pinākī liṅgarūpaśrīḥ maṅgaḻāvayavōjjvalaḥ ।
kṣētrādhipaḥ susaṃvēdyaḥ śrīpradō vibhavapradaḥ ॥ 173 ॥
sarvavaśyakaraḥ sarvadōṣahā putrapautradaḥ ।
tailadīpapriyastailapakvānnaprītamānasaḥ ॥ 174 ॥
tailābhiṣēkasantuṣṭastilabhakṣaṇatatparaḥ ।
āpādakaṇikāmuktābhūṣāśatamanōharaḥ ॥ 175 ॥
śāṇōllīḍhamaṇiśrēṇīramyāṅghrinakhamaṇḍalaḥ ।
maṇimañjīrakiraṇakiñjalkitapadāmbujaḥ ॥ 176 ॥
apasmārōparinyastasavyapādasarōruhaḥ ।
kandarpatūṇābhajaṅghō gulphōdañchitanūpuraḥ ॥ 177 ॥
karihastōpamēyōrurādarśōjjvalajānubhṛt ।
viśaṅkaṭakaṭinyastavāchālamaṇimēkhalaḥ ॥ 178 ॥
āvartanābhirōmālivalimatpallavōdaraḥ ।
muktāhāralasattuṅgavipulōraskarañjitaḥ ॥ 179 ॥
vīrāsanasamāsīnō vīṇāpustōllasatkaraḥ ।
akṣamālālasatpāṇiśchinmudritakarāmbujaḥ ॥ 180 ॥
māṇikyakaṅkaṇōllāsikarāmbujavirājitaḥ ।
anargharatnagraivēyavilasatkambukandharaḥ ॥ 181 ॥
anākalitasādṛśyachibukaśrīvirājitaḥ ।
mugdhasmitaparīpākaprakāśitaradāṅkuraḥ ॥ 182 ॥
chāruchāmpēyapuṣpābhanāsikāpuṭarañjitaḥ ।
varavajraśilādarśaparibhāvikapōlabhūḥ ॥ 183 ॥
karṇadvayōllasaddivyamaṇikuṇḍalamaṇḍitaḥ ।
karuṇālaharīpūrṇakarṇāntāyatalōchanaḥ ॥ 184 ॥
ardhachandrābhaniṭilapāṭīratilakōjjvalaḥ ।
chāruchāmīkarākārajaṭācharchitachandanaḥ ।
kailāsaśikharasphardhikamanīyanijākṛtiḥ ॥ 185 ॥
iti śrī dakṣiṇāmūrti sahasranāma stōtram ॥