View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Dakaradi Sree Durga Sahasra Nama Stotram

śrī dēvyuvācha ।
mama nāma sahasraṃ cha śiva pūrvavinirmitam ।
tatpaṭhyatāṃ vidhānēna tathā sarvaṃ bhaviṣyati ॥

ityuktvā pārvatī dēvi śrāvayāmāsa tachchatān ।
tadēva nāmasāhasraṃ dakārādi varānanē ॥

rōgadāridryadaurbhāgyaśōkaduḥkhavināśakam ।
sarvāsāṃ pūjitaṃ nāma śrīdurgādēvatā matā ॥

nijabījaṃ bhavēdbījaṃ mantraṃ kīlakamuchyatē ।
sarvāśāpūraṇē dēvī viniyōgaḥ prakīrtitaḥ ॥

ōṃ asya śrīdakārādi durgāsahasranāma stōtrasya śiva ṛṣiḥ anuṣṭupChandaḥ śrīdurgā dēvatā duṃ bījaṃ duṃ kīlakaṃ duḥkhadāridryarōgaśōka nivṛttyarthaṃ pāṭhē viniyōgaḥ ।

dhyānam
vidyuddāmasamaprabhāṃ mṛgapati skandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥ karavālakhēṭaviladdastābhirāsēvitām ।
hasaiśchakragadāsikhēṭa viśikhāṃśchāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinētrāṃ bhajē ॥

stōtram
duṃ durgā durgatiharā durgāchalanivāsinī ।
durgamārgānusañchārā durgamārganivāsinī ॥ 1 ॥

durgamārgapraviṣṭā cha durgamārgapravēśinī ।
durgamārgakṛtāvāsā durgamārgajayapriyā ॥ 2 ॥

durgamārgagṛhītārchā durgamārgasthitātmikā ।
durgamārgastutiparā durgamārgasmṛtiḥ parā ॥ 3 ॥

durgamārgasadāsthātrī durgamārgaratipriyā ।
durgamārgasthalasthānā durgamārgavilāsinī ॥ 4 ॥

durgamārgatyaktavastrā durgamārgapravartinī ।
durgāsuranihantrī cha durgāsuraniṣūdinī ॥ 5 ॥

durgāsuraharā dūtī durgāsuravināśinī ।
durgāsuravadhōnmattā durgāsuravadhōtsukā ॥ 6 ॥

durgāsuravadhōtsāhā durgāsuravadhōdyatā ।
durgāsuravadhaprēpsuḥ durgāsuramukhāntakṛt ॥ 7 ॥

durgāsuradhvaṃsatōṣā durgadānavadāriṇī ।
durgavidrāvaṇakarī durgavidrāvaṇī sadā ॥ 8 ॥

durgavikṣōbhaṇakarī durgaśīrṣanikṛntanī ।
durgavidhvaṃsanakarī durgadaityanikṛntanī ॥ 9 ॥

durgadaityaprāṇaharā durgadaityāntakāriṇī ।
durgadaityaharatrātā durgadaityāsṛgunmadā ॥ 10 ॥

durgadaityāśanakarī durgacharmāmbarāvṛtā ।
durgayuddhōtsavakarī durgayuddhaviśāradā ॥ 11 ॥

durgayuddhāsavaratā durgayuddhavimardinī ।
durgayuddhahāsyaratā durgayuddhāṭṭahāsinī ॥ 12 ॥

durgayuddhamahāmattā durgayuddhānusāriṇī ।
durgayuddhōtsavōtsāhā durgadēśaniṣēviṇī ॥ 13 ॥

durgadēśavāsaratā durgadēśavilāsinī ।
durgadēśārchanaratā durgadēśajanapriyā ॥ 14 ॥

durgamasthānasaṃsthānā durgamadhyānusādhanā ।
durgamā durgamadhyānā durgamātmasvarūpiṇī ॥ 15 ॥

durgamāgamasandhānā durgamāgamasaṃstutā ।
durgamāgamadurjñēyā durgamaśrutisammatā ॥ 16 ॥

durgamaśrutimānyā cha durgamaśrutipūjitā ।
durgamaśrutisuprītā durgamaśrutiharṣadā ॥ 17 ॥

durgamaśrutisaṃsthānā durgamaśrutimānitā ।
durgamāchārasantuṣṭā durgamāchāratōṣitā ॥ 18 ॥

durgamāchāranirvṛttā durgamāchārapūjitā ।
durgamāchārakalitā durgamasthānadāyinī ॥ 19 ॥

durgamaprēmaniratā durgamadraviṇapradā ।
durgamāmbujamadhyasthā durgamāmbujavāsinī ॥ 20 ॥

durganāḍīmārgagatirdurganāḍīprachāriṇī ।
durganāḍīpadmaratā durganāḍyambujasthitā ॥ 21 ॥

durganāḍīgatāyātā durganāḍīkṛtāspadā ।
durganāḍīrataratā durganāḍīśasaṃstutā ॥ 22 ॥

durganāḍīśvararatā durganāḍīśachumbitā ।
durganāḍīśakrōḍasthā durganāḍyatthitōtsukā ॥ 23 ॥

durganāḍyārōhaṇā cha durganāḍīniṣēvitā ।
daristhānā daristhānavāsinī danujāntakṛt ॥ 24 ॥

darīkṛtatapasyā cha darīkṛtaharārchanā ।
darījāpitadiṣṭā cha darīkṛtaratipriyā ॥ 25 ॥

darīkṛtaharārhā cha darīkrīḍitaputrikā ।
darīsandarśanaratā darīrōpitavṛśchikā ॥ 26 ॥

darīguptikautukāḍhyā darībhramaṇatatparā ।
danujāntakarī dīnā danusantānadāriṇī ॥ 27 ॥

danujadhvaṃsinī dūnā danujēndravināśinī ।
dānavadhvaṃsinī dēvī dānavānāṃ bhayaṅkarī ॥ 28 ॥

dānavī dānavārādhyā dānavēndravarapradā ।
dānavēndranihantrī cha dānavadvēṣiṇīsatī ॥ 29 ॥

dānavāriprēmaratā dānavāriprapūjitā ।
dānavārikṛtārchā cha dānavārivibhūtidā ॥ 30 ॥

dānavārimahānandā dānavāriratipriyā ।
dānavāridānaratā dānavārikṛtāspadā ॥ 31 ॥

dānavāristutiratā dānavārismṛtipriyā ।
dānavāryāhāraratā dānavāriprabōdhinī ॥ 32 ॥

dānavāridhṛtaprēmā duḥkhaśōkavimōchanī ।
duḥkhahantrī duḥkhadātrī duḥkhanirmūlakāriṇī ॥ 33 ॥

duḥkhanirmūlanakarī duḥkhadāridryanāśinī । [dāryarināśinī]
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā ॥ 34 ॥

duḥkhahīnā duḥkhadūrā draviṇāchāradāyinī ।
draviṇōtsargasantuṣṭā draviṇatyāgatōṣitā ॥ 35 ॥

draviṇasparśasantuṣṭā draviṇasparśamānadā ।
draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā ॥ 36 ॥

draviṇasparśanakarī draviṇasparśanāturā ।
draviṇasparśanōtsāhā draviṇasparśasādhitā ॥ 37 ॥

draviṇasparśanamatā draviṇasparśaputrikā ।
draviṇasparśarakṣiṇī draviṇastōmadāyinī ॥ 38 ॥

draviṇākarṣaṇakarī draviṇaughavisarjanī ।
draviṇāchaladānāḍhyā draviṇāchalavāsinī ॥ 39 ॥

dīnamātā dīnabandhurdīnavighnavināśinī ।
dīnasēvyā dīnasiddhā dīnasādhyā digambarī ॥ 40 ॥

dīnagēhakṛtānandā dīnagēhavilāsinī ।
dīnabhāvaprēmaratā dīnabhāvavinōdinī ॥ 41 ॥

dīnamānavachētaḥsthā dīnamānavaharṣadā ।
dīnadainyavighātēchChurdīnadraviṇadāyinī ॥ 42 ॥

dīnasādhanasantuṣṭā dīnadarśanadāyinī ।
dīnaputrādidātrī cha dīnasamyagvidhāyinī ॥ 43 ॥

dattātrēyadhyānaratā dattātrēyaprapūjitā ।
dattātrēyarṣisaṃsiddhā dattātrēyavibhāvitā ॥ 44 ॥

dattātrēyakṛtārhā cha dattātrēyaprasāditā ।
dattātrēyaharṣadātrī dattātrēyasukhapradā ॥ 45 ॥

dattātrēyastutā chaiva dattātrēyanutāsadā ।
dattātrēyaprēmaratā dattātrēyānumānitā ॥ 46 ॥

dattātrēyasamudgītā dattātrēyakuṭumbinī ।
dattātrēyaprāṇatulyā dattātrēyaśarīriṇī ॥ 47 ॥

dattātrēyakṛtānandā dattātrēyāṃśasambhavā ।
dattātrēyavibhūtisthā dattātrēyānusāriṇī ॥ 48 ॥

dattātrēyagītiratā dattātrēyadhanapradā ।
dattātrēyaduḥkhaharā dattātrēyavarapradā ॥ 49 ॥

dattātrēyajñānadātrī dattātrēyabhayāpahā ।
dēvakanyā dēvamānyā dēvaduḥkhavināśinī ॥ 50 ॥

dēvasiddhā dēvapūjyā dēvējyā dēvavanditā ।
dēvamānyā dēvadhanyā dēvavighnavināśinī ॥ 51 ॥

dēvaramyā dēvaratā dēvakautukatatparā ।
dēvakrīḍā dēvavrīḍā dēvavairivināśinī ॥ 52 ॥

dēvakāmā dēvarāmā dēvadviṣavināśinī ।
dēvadēvapriyā dēvī dēvadānavavanditā ॥ 53 ॥

dēvadēvaratānandā dēvadēvavarōtsukā ।
dēvadēvaprēmaratā dēvadēvapriyaṃvadā ॥ 54 ॥

dēvadēvaprāṇatulyā dēvadēvanitambinī ।
dēvadēvahṛtamanā dēvadēvasukhāvahā ॥ 55 ॥

dēvadēvakrōḍaratā dēvadēvasukhapradā ।
dēvadēvamahānandā dēvadēvaprachumbitā ॥ 56 ॥

dēvadēvōpabhuktā cha dēvadēvānusēvitā ।
dēvadēvagataprāṇā dēvadēvagatātmikā ॥ 57 ॥

dēvadēvaharṣadātrī dēvadēvasukhapradā ।
dēvadēvamahānandā dēvadēvavilāsinī ॥ 58 ॥

dēvadēvadharmapatnī dēvadēvamanōgatā ।
dēvadēvavadhūrdēvī dēvadēvārchanapriyā ॥ 59 ॥

dēvadēvāṅganilayā dēvadēvāṅgaśāyinī ।
dēvadēvāṅgasukhinī dēvadēvāṅgavāsinī ॥ 60 ॥

dēvadēvāṅgabhūṣā cha dēvadēvāṅgabhūṣaṇā ।
dēvadēvapriyakarī dēvadēvāpriyāntakṛt ॥ 61 ॥

dēvadēvapriyaprāṇā dēvadēvapriyātmikā ।
dēvadēvārchakaprāṇā dēvadēvārchakapriyā ॥ 62 ॥

dēvadēvārchakōtsāhā dēvadēvārchakāśrayā ।
dēvadēvārchakāvighnā dēvadēvaprasūrapi ॥ 63 ॥

dēvadēvasya jananī dēvadēvavidhāyinī ।
dēvadēvasya ramaṇī dēvadēvahṛdāśrayā ॥ 64 ॥

dēvadēvēṣṭadēvī cha dēvatāpavipātinī । [tāpasapālinī]
dēvatābhāvasantuṣṭā dēvatābhāvatōṣitā ॥ 65 ॥

dēvatābhāvavaradā dēvatābhāvasiddhidā ।
dēvatābhāvasaṃsiddhā dēvatābhāvasambhavā ॥ 66 ॥

dēvatābhāvasukhinī dēvatābhāvavanditā ।
dēvatābhāvasuprītā dēvatābhāvaharṣadā ॥ 67 ॥

dēvatāvighnahantrī cha dēvatādviṣanāśinī ।
dēvatāpūjitapadā dēvatāprēmatōṣitā ॥ 68 ॥

dēvatāgāranilayā dēvatāsaukhyadāyinī ।
dēvatānijabhāvā cha dēvatāhṛtamānasā ॥ 69 ॥

dēvatākṛtapādārchā dēvatāhṛtabhaktikā ।
dēvatāgarvamadhyasthā dēvatādēvatātanuḥ ॥ 70 ॥

duṃ‍durgāyai namō nāmnī duṃ‍ṣaṇmantrasvarūpiṇī ।
dūnnamōmantrarūpā cha dūnnamōmūrtikātmikā ॥ 71 ॥

dūradarśipriyā duṣṭā duṣṭabhūtaniṣēvitā ।
dūradarśiprēmaratā dūradarśipriyaṃvadā ॥ 72 ॥

dūradarśisiddhidātrī dūradarśipratōṣitā ।
dūradarśikaṇṭhasaṃsthā dūradarśipraharṣitā ॥ 73 ॥

dūradarśigṛhītārchā dūradarśipratarpitā ।
dūradarśiprāṇatulyā dūradarśisukhapradā ॥ 74 ॥

dūradarśibhrāntiharā dūradarśihṛdāspadā ।
dūradarśyarividbhāvā dīrghadarśipramōdinī ॥ 75 ॥

dīrghadarśiprāṇatulyā dīrghadarśivarapradā ।
dīrghadarśiharṣadātrī dīrghadarśipraharṣitā ॥ 76 ॥

dīrghadarśimahānandā dīrghadarśigṛhālayā ।
dīrghadarśigṛhītārchā dīrghadarśihṛtārhaṇā ॥ 77 ॥

dayā dānavatī dātrī dayālurdīnavatsalā ।
dayārdrā cha dayāśīlā dayāḍhyā cha dayātmikā ॥ 78 ॥

dayāmbudhirdayāsārā dayāsāgarapāragā ।
dayāsindhurdayābhārā dayāvatkaruṇākarī ॥ 80 ॥

dayāvadvatsalādēvī dayādānaratāsadā ।
dayāvadbhaktisukhinī dayāvatparitōṣitā ॥ 81 ॥

dayāvatsnēhaniratā dayāvatpratipādikā ।
dayāvatprāṇakartrī cha dayāvanmuktidāyinī ॥ 82 ॥

dayāvadbhāvasantuṣṭā dayāvatparitōṣitā ।
dayāvattāraṇaparā dayāvatsiddhidāyinī ॥ 83 ॥

dayāvatputravadbhāvā dayāvatputrarūpiṇī ।
dayāvaddēhanilayā dayābandhurdayāśrayā ॥ 84 ॥

dayāḻuvātsalyakarī dayāḻusiddhidāyinī ।
dayāḻuśaraṇāsaktā dayāḻurdēhamandirā ॥ 85 ॥

dayāḻubhaktibhāvasthā dayāḻuprāṇarūpiṇī ।
dayāḻusukhadā dambhā dayāḻuprēmavarṣiṇī ॥ 86 ॥

dayāḻuvaśagā dīrghā dīrghāṅgī dīrghalōchanā ।
dīrghanētrā dīrghachakṣurdīrghabāhulatātmikā ॥ 87 ॥

dīrghakēśī dīrghamukhī dīrghaghōṇā cha dāruṇā ।
dāruṇāsurahantrī cha dāruṇāsuradāriṇī ॥ 88 ॥

dāruṇāhavakartrī cha dāruṇāhavaharṣitā ।
dāruṇāhavahōmāḍhyā dāruṇāchalanāśinī ॥ 89 ॥

dāruṇāchāraniratā dāruṇōtsavaharṣitā ।
dāruṇōdyatarūpā cha dāruṇārinivāriṇī ॥ 90 ॥

dāruṇēkṣaṇasaṃyuktā dōśchatuṣkavirājitā ।
daśadōṣkā daśabhujā daśabāhuvirājitā ॥ 91 ॥

daśāstradhāriṇī dēvī daśadikkhyātavikramā ।
daśarathārchitapadā dāśarathipriyā sadā ॥ 92 ॥

dāśarathiprēmatuṣṭā dāśarathiratipriyā ।
dāśarathipriyakarī dāśarathipriyaṃvadā ॥ 93 ॥

dāśarathīṣṭasandātrī dāśarathīṣṭadēvatā ।
dāśarathidvēṣināśā dāśarathyānukūlyadā ॥ 94 ॥

dāśarathipriyatamā dāśarathiprapūjitā ।
daśānanārisampūjyā daśānanāridēvatā ॥ 95 ॥

daśānanāripramadā daśānanārijanmabhūḥ ।
daśānanāriratidā daśānanārisēvitā ॥ 96 ॥

daśānanārisukhadā daśānanārivairihṛt ।
daśānanārīṣṭadēvī daśagrīvārivanditā ॥ 97 ॥

daśagrīvārijananī daśagrīvāribhāvinī ।
daśagrīvārisahitā daśagrīvasabhājitā ॥ 98 ॥

daśagrīvāriramaṇī daśagrīvavadhūrapi ।
daśagrīvanāśakartrī daśagrīvavarapradā ॥ 99 ॥

daśagrīvapurasthā cha daśagrīvavadhōtsukā ।
daśagrīvaprītidātrī daśagrīvavināśinī ॥ 100 ॥

daśagrīvāhavakarī daśagrīvānapāyinī ।
daśagrīvapriyāvandyā daśagrīvāhṛtā tathā ॥ 101 ॥

daśagrīvāhitakarī daśagrīvēśvarapriyā ।
daśagrīvēśvaraprāṇā daśagrīvavarapradā ॥ 102 ॥

daśagrīvēśvararatā daśavarṣīyakanyakā ।
daśavarṣīyabālā cha daśavarṣīyavāsinī ॥ 103 ॥

daśapāpaharā damyā daśahastavibhūṣitā ।
daśaśastralasaddōṣkā daśadikpālavanditā ॥ 104 ॥

daśāvatārarūpā cha daśāvatārarūpiṇī ।
daśavidyābhinnadēvī daśaprāṇasvarūpiṇī ॥ 105 ॥

daśavidyāsvarūpā cha daśavidyāmayī tathā ।
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī ॥ 106 ॥

digantarā digantasthā digambaravilāsinī ।
digambarasamājasthā digambaraprapūjitā ॥ 107 ॥

digambarasahacharī digambarakṛtāspadā ।
digambarahṛtāchittā digambarakathāpriyā ॥ 108 ॥

digambaraguṇaratā digambarasvarūpiṇī ।
digambaraśirōdhāryā digambarahṛtāśrayā ॥ 109 ॥

digambaraprēmaratā digambararatāturā ।
digambarīsvarūpā cha digambarīgaṇārchitā ॥ 110 ॥

digambarīgaṇaprāṇā digambarīgaṇapriyā ।
digambarīgaṇārādhyā digambaragaṇēśvarā ॥ 111 ॥

digambaragaṇasparśāmadirāpānavihvalā ।
digambarīkōṭivṛtā digambarīgaṇāvṛtā ॥ 112 ॥

durantā duṣkṛtiharā durdhyēyā duratikramā ।
durantadānavadvēṣṭī durantadanujāntakṛt ॥ 113 ॥

durantapāpahantrī cha dasranistārakāriṇī ।
dasramānasasaṃsthānā dasrajñānavivardhinī ॥ 114 ॥

dasrasambhōgajananī dasrasambhōgadāyinī ।
dasrasambhōgabhavanā dasravidyāvidhāyinī ॥ 115 ॥

dasrōdvēgaharā dasrajananī dasrasundarī ।
dasrabhaktividhājñānā dasradviṣavināśinī ॥ 116 ॥

dasrāpakāradamanī dasrasiddhividhāyinī ।
dasratārārādhitā cha dasramātṛprapūjitā ॥ 117 ॥

dasradainyaharā chaiva dasratātaniṣēvitā ।
dasrapitṛśatajyōtirdasrakauśaladāyinī ॥ 118 ॥

daśaśīrṣārisahitā daśaśīrṣārikāminī ।
daśaśīrṣapurī dēvī daśaśīrṣasabhājitā ॥ 119 ॥

daśaśīrṣārisuprītā daśaśīrṣavadhūpriyā ।
daśaśīrṣaśiraśChētrī daśaśīrṣanitambinī ॥ 120 ॥

daśaśīrṣaharaprāṇā daśaśīrṣaharātmikā ।
daśaśīrṣaharārādhyā daśaśīrṣārivanditā ॥ 121 ॥

daśaśīrṣārisukhadā daśaśīrṣakapālinī ।
daśaśīrṣajñānadātrī daśaśīrṣāridēhinī ॥ 122 ॥

daśaśīrṣavadhōpāttaśrīrāmachandrarūpatā ।
daśaśīrṣarāṣṭradēvī daśaśīrṣārisāriṇī ॥ 123 ॥

daśaśīrṣabhrātṛtuṣṭā daśaśīrṣavadhūpriyā ।
daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā ॥ 124 ॥

daityagururatā sādhvī daityaguruprapūjitā ।
daityagurūpadēṣṭrī cha daityaguruniṣēvitā ॥ 125 ॥

daityagurugataprāṇā daityagurutāpanāśinī ।
durantaduḥkhaśamanī durantadamanītamī ॥ 126 ॥

durantaśōkaśamanī durantarōganāśinī ।
durantavairidamanī durantadaityanāśinī ॥ 127 ॥

durantakaluṣaghnī cha duṣkṛtistōmanāśinī ।
durāśayā durādhārā durjayā duṣṭakāminī ॥ 128 ॥

darśanīyā cha dṛśyā cha dṛṣṭvā cha dṛṣṭigōcharā ।
dūtīyāgapriyā dūtī dūtīyāgakarapriyā ॥ 129 ॥

dūtīyāgakarānandā dūtīyāgasukhapradā ।
dūtīyāgakarāyātā dūtīyāgapramōdinī ॥ 130 ॥

durvāsaḥpūjitā chaiva durvāsōmunibhāvitā ।
durvāsō'rchitapādā cha durvāsōmunibhāvitā ॥ 131 ॥

durvāsōmunivandyā cha durvāsōmunidēvatā ।
durvāsōmunimātā cha durvāsōmunisiddhidā ॥ 132 ॥

durvāsōmunibhāvasthā durvāsōmunisēvitā ।
durvāsōmunichittasthā durvāsōmunimaṇḍitā ॥ 133 ॥

durvāsōmunisañchārā durvāsōhṛdayaṅgamā ।
durvāsōhṛdayārādhyā durvāsōhṛtsarōjagā ॥ 134 ॥

durvāsastāpasārādhyā durvāsastāpasāśrayā ।
durvāsastāpasaratā durvāsastāpasēśvarī ॥ 135 ॥

durvāsōmunikanyā cha durvāsō'dbhutasiddhidā ।
dararātrī daraharā darayuktā darāpahā ॥ 136 ॥

daraghnī darahantrī cha darayuktā darāśrayā ।
darasmērā darāpāṅgī dayādātrī dayāśrayā ।
dasrapūjyā dasramātā dasradēvī darōnmadā ॥ 137 ॥

dasrasiddhā dasrasaṃsthā dasratāpavimōchanī ।
dasrakṣōbhaharā nityā dasralōkagatātmikā ॥ 138 ॥

daityagurvaṅganāvandyā daityagurvaṅganāpriyā ।
daityagurvaṅganāsiddhā daityagurvaṅganōtsukā ॥ 139 ॥

daityagurupriyatamā dēvaguruniṣēvitā ।
dēvaguruprasūrūpā dēvagurukṛtārhaṇā ॥ 140 ॥

dēvaguruprēmayutā dēvagurvanumānitā ।
dēvaguruprabhāvajñā dēvagurusukhapradā ॥ 141 ॥

dēvagurujñānadātrī dēvagurupramōdinī ।
daityastrīgaṇasampūjyā daityastrīgaṇapūjitā ॥ 142 ॥

daityastrīgaṇarūpā cha daityastrīchittahāriṇī ।
dēvastrīgaṇapūjyā cha dēvastrīgaṇavanditā ॥ 143 ॥

dēvastrīgaṇachittasthā dēvastrīgaṇabhūṣitā ।
dēvastrīgaṇasaṃsiddhā dēvastrīgaṇatōṣitā ॥ 144 ॥

dēvastrīgaṇahastasthachāruchāmaravījitā ।
dēvastrīgaṇahastasthachārugandhavilēpitā ॥ 145 ॥

dēvāṅganādhṛtādarśadṛṣṭyarthamukhachandramā ।
dēvāṅganōtsṛṣṭanāgavallīdaḻakṛtōtsukā ॥ 146 ॥

dēvastrīgaṇahastasthadhūpāghrāṇavinōdinī ।
dēvastrīgaṇahastasthadīpamālāvilōkanā ॥ 147 ॥

dēvanārīkaragatavāsakāsavapāyinī ।
dēvanārīkaṅkatikākṛtakēśanimārjanā ॥ 148 ॥

dēvanārīsēvyagātrā dēvanārīkṛtōtsukā ।
dēvanārīvirachitapuṣpamālāvirājitā ॥ 149 ॥

dēvanārīvichitrāṅgī dēvastrīdattabhōjanā ।
dēvastrīgaṇagītā cha dēvastrīgītasōtsukā ॥ 150 ॥

dēvastrīnṛtyasukhinī dēvastrīnṛtyadarśinī ।
dēvastrīyōjitalasadratnapādapadāmbujā ॥ 151 ॥

dēvastrīgaṇavistīrṇachārutalpaniṣēduṣī ।
dēvanārīchārukarākalitāṅghryādidēhikā ॥ 152 ॥

dēvanārīkaravyagratālavṛntamarutsakā ।
dēvanārīvēṇuvīṇānādasōtkaṇṭhamānasā ॥ 153 ॥

dēvakōṭistutinutā dēvakōṭikṛtārhaṇā ।
dēvakōṭigītaguṇā dēvakōṭikṛtastutiḥ ॥ 154 ॥

dantadāṣṭyōdvēgaphalā dēvakōlāhalākulā ।
dvēṣarāgaparityaktā dvēṣarāgavivarjitā ॥ 155 ॥

dāmapūjyā dāmabhūṣā dāmōdaravilāsinī ।
dāmōdaraprēmaratā dāmōdarabhaginyapi ॥ 156 ॥

dāmōdaraprasūrdāmōdarapatnīpativratā ।
dāmōdarā'bhinnadēhā dāmōdararatipriyā ॥ 157 ॥

dāmōdarābhinnatanurdāmōdarakṛtāspadā ।
dāmōdarakṛtaprāṇā dāmōdaragatātmikā ॥ 158 ॥

dāmōdarakautukāḍhyā dāmōdarakalākalā ।
dāmōdarāliṅgitāṅgī dāmōdarakutūhalā ॥ 159 ॥

dāmōdarakṛtāhlādā dāmōdarasuchumbitā ।
dāmōdarasutākṛṣṭā dāmōdarasukhapradā ॥ 160 ॥

dāmōdarasahāḍhyā cha dāmōdarasahāyinī ।
dāmōdaraguṇajñā cha dāmōdaravarapradā ॥ 161 ॥

dāmōdarānukūlā cha dāmōdaranitambinī ।
dāmōdarajalakrīḍākuśalā darśanapriyā ॥ 162 ॥

dāmōdarajalakrīḍātyaktasvajanasauhṛdā ।
dāmōdaralasadrāsakēlikautukinī tathā ॥ 163 ॥

dāmōdarabhrātṛkā cha dāmōdaraparāyaṇā ।
dāmōdaradharā dāmōdaravairivināśinī ॥ 164 ॥

dāmōdarōpajāyā cha dāmōdaranimantritā ।
dāmōdaraparābhūtā dāmōdaraparājitā ॥ 165 ॥

dāmōdarasamākrāntā dāmōdarahatāśubhā ।
dāmōdarōtsavaratā dāmōdarōtsavāvahā ॥ 166 ॥

dāmōdarastanyadātrī dāmōdaragavēṣitā ।
damayantīsiddhidātrī damayantīprasāditā ॥ 167 ॥

damayantīṣṭadēvī cha damayantīsvarūpiṇī ।
damayantīkṛtārchā cha damanarṣivibhāvitā ॥ 168 ॥

damanarṣiprāṇatulyā damanarṣisvarūpiṇī ।
damanarṣisvarūpā cha dambhapūritavigrahā ॥ 169 ॥

dambhahantrī dambhadhātrī dambhalōkavimōhinī ।
dambhaśīlā dambhaharā dambhavatparimardinī ॥ 170 ॥

dambharūpā dambhakarī dambhasantānadhāriṇī ।
dattamōkṣā dattadhanā dattārōgyā cha dāmbhikā ॥ 171 ॥

dattaputrā dattadārā dattahārā cha dārikā ।
dattabhōgā dattaśōkā dattahastyādivāhanā ॥ 172 ॥

dattamatirdattabhāryā dattaśāstrāvabōdhikā ।
dattapānā dattadānā dattadāridryanāśinī ॥ 173 ॥

dattasaudhāvanīvāsā dattasvargā cha dāsadā ।
dāsyatuṣṭā dāsyaharā dāsadāsīśatapradā ॥ 174 ॥

dārarūpā dāravāsā dāravāsihṛdāspadā ।
dāravāsijanārādhyā dāravāsijanapriyā ॥ 175 ॥

dāravāsivinirṇītā dāravāsisamarchitā ।
dāravāsyāhṛtaprāṇā dāravāsyārināśinī ॥ 176 ॥

dāravāsivighnaharā dāravāsivimuktidā ।
dārāgnirūpiṇī dārā dārakāryarināśinī ॥ 177 ॥

dampatī dampatīṣṭā cha dampatīprāṇarūpikā ।
dampatīsnēhaniratā dāmpatyasādhanapriyā ॥ 178 ॥

dāmpatyasukhasēvā cha dāmpatyasukhadāyinī ।
dāmpatyāchāraniratā dāmpatyāmōdamōditā ॥ 179 ॥

dāmpatyāmōdasukhinī dāmpatyāhlādakāriṇī ।
dampatīṣṭapādapadmā dāmpatyaprēmarūpiṇī ॥ 180 ॥

dāmpatyabhōgabhavanā dāḍimīphalabhōjinī ।
dāḍimīphalasantuṣṭā dāḍimīphalamānasā ॥ 181 ॥

dāḍimīvṛkṣasaṃsthānā dāḍimīvṛkṣavāsinī ।
dāḍimīvṛkṣarūpā cha dāḍimīvanavāsinī ॥ 182 ॥

dāḍimīphalasāmyōrupayōdharahṛdāyutā । [samanvitā]
dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī ॥ 183 ॥

dakṣakanyā dakṣaputrī dakṣamātā cha dakṣasūḥ ।
dakṣagōtrā dakṣasutā dakṣayajñavināśinī ॥ 184 ॥

dakṣayajñanāśakartrī dakṣayajñāntakāriṇī ।
dakṣaprasūtirdakṣējyā dakṣavaṃśaikapāvanī ॥ 185 ॥

dakṣātmajā dakṣasūnurdakṣajā dakṣajātikā ।
dakṣajanmā dakṣajanurdakṣadēhasamudbhavā ॥ 186 ॥

dakṣajanirdakṣayāgadhvaṃsinī dakṣakanyakā ।
dakṣiṇāchāraniratā dakṣiṇāchāratuṣṭidā ॥ 187 ॥

dakṣiṇāchārasaṃsiddhā dakṣiṇāchārabhāvitā ।
dakṣiṇāchārasukhinī dakṣiṇāchārasādhitā ॥ 188 ॥

dakṣiṇāchāramōkṣāptirdakṣiṇāchāravanditā ।
dakṣiṇāchāraśaraṇā dakṣiṇāchāraharṣitā ॥ 189 ॥

dvārapālapriyā dvāravāsinī dvārasaṃsthitā ।
dvārarūpā dvārasaṃsthā dvāradēśanivāsinī ॥ 190 ॥

dvārakarī dvāradhātrī dōṣamātravivarjitā ।
dōṣakarā dōṣaharā dōṣarāśivināśinī ॥ 191 ॥

dōṣākaravibhūṣāḍhyā dōṣākarakapālinī ।
dōṣākarasahasrābhā dōṣākarasamānanā ॥ 192 ॥

dōṣākaramukhī divyā dōṣākarakarāgrajā ।
dōṣākarasamajyōtirdōṣākarasuśītalā ॥ 193 ॥

dōṣākaraśrēṇī dōṣasadṛśāpāṅgavīkṣaṇā ।
dōṣākarēṣṭadēvī cha dōṣākaraniṣēvitā ॥ 194 ॥

dōṣākaraprāṇarūpā dōṣākaramarīchikā ।
dōṣākarōllasatphālā dōṣākarasuharṣiṇī ॥ 195 ॥

dōṣākaraśirōbhūṣā dōṣākaravadhūpriyā ।
dōṣākaravadhūprāṇā dōṣākaravadhūrmatā ॥ 196 ॥

dōṣākaravadhūprītā dōṣākaravadhūrapi ।
dōṣāpūjyā tathā dōṣāpūjitā dōṣahāriṇī ॥ 197 ॥

dōṣājāpamahānandā dōṣājapaparāyaṇā ।
dōṣāpuraśchāraratā dōṣāpūjakaputrikā ॥ 198 ॥

dōṣāpūjakavātsalyakāriṇījagadambikā ।
dōṣāpūjakavairighnī dōṣāpūjakavighnahṛt ॥ 199 ॥

dōṣāpūjakasantuṣṭā dōṣāpūjakamuktidā ।
damaprasūnasampūjyā damapuṣpapriyā sadā ॥ 200 ॥

duryōdhanaprapūjyā cha duśśāsanasamarchitā ।
daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ ॥ 201 ॥

daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā ।
daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā ॥ 202 ॥

daṇḍapāṇipriyatamā daṇḍapāṇimanōharā ।
daṇḍapāṇihṛtaprāṇā daṇḍapāṇisusiddhidā ॥ 203 ॥

daṇḍapāṇiparāmṛṣṭā daṇḍapāṇipraharṣitā ।
daṇḍapāṇivighnaharā daṇḍapāṇiśirōdhṛtā ॥ 204 ॥

daṇḍapāṇiprāptacharchā daṇḍapāṇyunmukhī sadā ।
daṇḍapāṇiprāptapadā daṇḍapāṇiparāṅmukhī ॥ 205 ॥

daṇḍahastā daṇḍapāṇirdaṇḍabāhurdarāntakṛt ।
daṇḍadōṣkā daṇḍakarā daṇḍachittakṛtāspadā ॥ 206 ॥

daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī ।
daṇḍipriyā daṇḍipūjyā daṇḍisantōṣadāyinī ॥ 207 ॥

dasyupūjā dasyuratā dasyudraviṇadāyinī ।
dasyuvargakṛtārhā cha dasyuvargavināśinī ॥ 208 ॥

dasyunirnāśinī dasyukulanirnāśinī tathā ।
dasyupriyakarī dasyunṛtyadarśanatatparā ॥ 209 ॥

duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā ।
duṣṭavarganigrahārhā dūṣakaprāṇanāśinī ॥ 210 ॥

dūṣakōttāpajananī dūṣakāriṣṭakāriṇī ।
dūṣakadvēṣaṇakarī dāhikā dahanātmikā ॥ 211 ॥

dārukārinihantrī cha dārukēśvarapūjitā ।
dārukēśvaramātā cha dārukēśvaravanditā ॥ 212 ॥

darbhahastā darbhayutā darbhakarmavivarjitā ।
darbhamayī darbhatanurdarbhasarvasvarūpiṇī ॥ 213 ॥

darbhakarmāchāraratā darbhahastakṛtārhaṇā ।
darbhānukūlā dārbharyā darvīpātrānudāminī ॥ 214 ॥

damaghōṣaprapūjyā cha damaghōṣavarapradā ।
damaghōṣasamārādhyā dāvāgnirūpiṇī tathā ॥ 215 ॥

dāvāgnirūpā dāvāgninirnāśitamahābalā ।
dantadaṃṣṭrāsurakalā dantacharchitahastikā ॥ 216 ॥

dantadaṃṣṭrasyandanā cha dantanirnāśitāsurā ।
dadhipūjyā dadhiprītā dadhīchivaradāyinī ॥ 217 ॥

dadhīchīṣṭadēvatā cha dadhīchimōkṣadāyinī ।
dadhīchidainyahantrī cha dadhīchidaradhāriṇī ॥ 218 ॥

dadhīchibhaktisukhinī dadhīchimunisēvitā ।
dadhīchijñānadātrī cha dadhīchiguṇadāyinī ॥ 219 ॥

dadhīchikulasambhūṣā dadhīchibhuktimuktidā ।
dadhīchikuladēvī cha dadhīchikuladēvatā ॥ 220 ॥

dadhīchikulagamyā cha dadhīchikulapūjitā ।
dadhīchisukhadātrī cha dadhīchidainyahāriṇī ॥ 221 ॥

dadhīchiduḥkhahantrī cha dadhīchikulasundarī ।
dadhīchikulasambhūtā dadhīchikulapālinī ॥ 222 ॥

dadhīchidānagamyā cha dadhīchidānamāninī ।
dadhīchidānasantuṣṭā dadhīchidānadēvatā ॥ 223 ॥

dadhīchijayasamprītā dadhīchijapamānasā ।
dadhīchijapapūjāḍhyā dadhīchijapamālikā ॥ 224 ॥

dadhīchijapasantuṣṭā dadhīchijapatōṣiṇī ।
dadhīchitāpasārādhyā dadhīchiśubhadāyinī ॥ 225 ॥

dūrvā dūrvādalaśyāmā dūrvādalasamadyutiḥ ।
nāmnāṃ sahasraṃ durgāyā dādīnāmiti kīrtitam ॥ 226 ॥

phalaśṛtiḥ
yaḥ paṭhētsādhakādhīśaḥ sarvasiddhirlabhēttu saḥ ।
prātarmadhyāhnakālē cha sandhyāyāṃ niyataḥ śuchiḥ ॥ 227 ॥

tathā'rdharātrasamayē sa mahēśa ivāparaḥ ।
śaktiyuktā mahārātrau mahāvīraḥ prapūjayēt ॥ 228 ॥

mahādēvīṃ makārādyaiḥ pañchabhirdravya sattamaiḥ ।
tatpaṭhēt stutimimāṃ yaḥ sa cha siddhisvarūpadhṛk ॥ 229 ॥

dēvālayē śmaśānē cha gaṅgātīrē nijēgṛhē ।
vārāṅganāgṛhē chaiva śrīgurōḥ sannidhānapi ॥ 230 ॥

parvatē prāntarē ghōrē stōtramētatsadā paṭhēt ।
durgānāmasahasrēṇa durgāṃ paśyati chakṣuṣā ॥ 231 ॥

śatāvartanamētasya puraścharaṇamuchyatē ।
stutisārō nigaditaḥ kiṃ bhūyaḥ śrōtumichChasi ॥ 232 ॥

iti kulārṇavē durgā dakārādi sahasranāmastōtram ।




Browse Related Categories: