View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Lakshmi Narasimha Sahasra Nama Stotram

॥ pūrvapīṭhikā ॥

mārkaṇḍēya uvācha ।
ēvaṃ yuddhamabhūdghōraṃ raudraṃ daityabalaiḥ saha ।
nṛsiṃhasyāṅgasambhūtairnārasiṃhairanēkaśaḥ ॥ 1 ॥

daityakōṭirhatāstatra kēchidbhītāḥ palāyitāḥ ।
taṃ dṛṣṭvātīva saṅkruddhō hiraṇyakaśipuḥ svayam ॥ 2 ॥

bhūtapūrvairamṛtyurmē iti brahmavarōddhataḥ ।
vavarṣa śaravarṣēṇa nārasiṃhō bhṛśaṃ balī ॥ 3 ॥

dvandvayuddhamabhūdugraṃ divyavarṣasahasrakam ।
daityēndrē sāhasaṃ dṛṣṭvā dēvāśchēndrapurōgamāḥ ॥ 4 ॥

śrēyaḥ kasya bhavēdatra iti chintāparā bhavan ।
tadā kruddhō nṛsiṃhastu daityēndraprahitānyapi ॥ 5 ॥

viṣṇuchakraṃ mahāchakraṃ kālachakraṃ tu vaiṣṇavam ।
raudraṃ pāśupataṃ brāhmaṃ kaubēraṃ kuliśāsanam ॥ 6 ॥

āgnēyaṃ vāruṇaṃ saumyaṃ mōhanaṃ saurapārvatam ।
bhārgavādi bahūnyastrāṇyabhakṣayata kōpanaḥ ॥ 7 ॥

sandhyākālē sabhādvārē svāṅkē nikṣipya bhairavaḥ ।
tataḥ khaḍgadharaṃ daityaṃ jagrāha narakēsarī ॥ 8 ॥

hiraṇyakaśipōrvakṣō vidāryātīva rōṣitaḥ ।
uddhṛtya chāntramālāni nakhairvajrasamaprabhaiḥ ॥ 9 ॥

mēnē kṛtārthamātmānaṃ sarvataḥ paryavaikṣata ।
harṣitā dēvatāḥ sarvāḥ puṣpavṛṣṭimavākiran ॥ 10 ॥

dēvadundubhayō nēdurvimalāścha diśō'bhavan ।
narasiṃhamatīvōgraṃ vikīrṇavadanaṃ bhṛśam ॥ 11 ॥

lēlihānaṃ cha garjantaṃ kālānalasamaprabham ।
atiraudraṃ mahākāyaṃ mahādaṃṣṭraṃ mahārutam ॥ 12 ॥

mahāsiṃhaṃ mahārūpaṃ dṛṣṭvā saṅkṣubhitaṃ jagat ।
sarvadēvagaṇaiḥ sārthaṃ tatrāgatya pitāmahaḥ ॥ 13 ॥

āgantukairbhūtapūrvairvartamānairanuttamaiḥ ।
guṇairnāmasahasrēṇa tuṣṭāva śrutisammataiḥ ॥ 14 ॥

ōṃ namaḥ śrīmaddivyalakṣmīnṛsiṃha sahasranāmastōtramahāmantrasya brahmā ṛṣiḥ, śrīlakṣmīnṛsiṃhō dēvatā, anuṣṭupChandaḥ, śrīnṛsiṃhaḥ paramātmā bījaṃ, lakṣmīrmāyā śaktiḥ, jīvō bījaṃ, buddhiḥ śaktiḥ, udānavāyuḥ bījaṃ, sarasvatī śaktiḥ, vyañjanāni bījāni, svarāḥ śaktayaḥ, ōṃ kṣrauṃ hrīṃ iti bījāni, ōṃ śrīṃ
aṃ āṃ iti śaktayaḥ, vikīrṇanakhadaṃṣṭrāyudhāyēti kīlakaṃ, akārāditi bōdhakaṃ, śrīlakṣmīnṛsiṃha prasādasiddhyarthē śrīlakṣmīnṛsiṃha sahasranāmastōtra mantrajapē viniyōgaḥ ।

nyāsaḥ –
ōṃ śrīlakṣmīnṛsiṃhāya namaḥ – aṅguṣṭhābhyāṃ namaḥ ।
ōṃ vajranakhāya namaḥ – tarjanībhyāṃ namaḥ ।
ōṃ mahārudrāya namaḥ – madhyamābhyāṃ namaḥ ।
ōṃ sarvatōmukhāya namaḥ – anāmikābhyāṃ namaḥ ।
ōṃ vikaṭāsyāya namaḥ – kaniṣṭhikābhyāṃ namaḥ ।
ōṃ vīrāya namaḥ – karatalakarapṛṣṭhābhyāṃ namaḥ ।
ēvaṃ hṛdayādinyāsaḥ ।

digbandhaḥ –
ōṃ aindrīṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ āgnēyīṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ yāmyāṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ nairṛtiṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ vāruṇīṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ vāyavīṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ kaubērīṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ īśānīṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ ūrdhvāṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ adhastāddiśaṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।
ōṃ antarikṣāṃ diśaṃ sudarśanēna badhnāmi namaśchakrāya svāhā ।

atha dhyānam ।
satyajñānasukhasvarūpamamalaṃ kṣīrābdhimadhyē sthitaṃ
yōgārūḍhamatiprasannavadanaṃ bhūṣāsahasrōjvalam ।
tryakṣaṃ chakrapinākasābhayakarān bibhrāṇamarkachChaviṃ
Chatrībhūtaphaṇīndramindudhavalaṃ lakṣmīnṛsiṃhaṃ bhajē ॥ 1 ॥

upāsmahē nṛsiṃhākhyaṃ brahma vēdāntagōcharam ।
bhūyōlālitasaṃsārachChēdahētuṃ jagadgurum ॥ 2 ॥

atha stōtram ।
brahmōvācha ।
ōṃ hrīṃ śrīṃ aiṃ kṣraum ॥
ōṃ namō nārasiṃhāya vajradaṃṣṭrāya vajriṇē ।
vajradēhāya vajrāya namō vajranakhāya cha ॥ 1 ॥

vāsudēvāya vandyāya varadāya varātmanē ।
varadābhayahastāya varāya vararūpiṇē ॥ 2 ॥

varēṇyāya variṣṭhāya śrīvarāya namō namaḥ ।
prahlādavaradāyaiva pratyakṣavaradāya cha ॥ 3 ॥

parātparaparēśāya pavitrāya pinākinē ।
pāvanāya prasannāya pāśinē pāpahāriṇē ॥ 4 ॥

puruṣṭutāya puṇyāya puruhūtāya tē namaḥ ।
tatpuruṣāya tathyāya purāṇapuruṣāya cha ॥ 5 ॥

purōdhasē pūrvajāya puṣkarākṣāya tē namaḥ ।
puṣpahāsāya hāsāya mahāhāsāya śārṅgiṇē ॥ 6 ॥

siṃhāya siṃharājāya jagadvaśyāya tē namaḥ ।
aṭṭahāsāya rōṣāya jalavāsāya tē namaḥ ॥ 7 ॥

bhūtāvāsāya bhāsāya śrīnivāsāya khaḍginē ।
khaḍgajihvāya siṃhāya khaḍgavāsāya tē namaḥ ॥ 8 ॥

namō mūlādhivāsāya dharmavāsāya dhanvinē ।
dhanañjayāya dhanyāya namō mṛtyuñjayāya cha ॥ 9 ॥

śubhañjayāya sūtrāya namaḥ śatruñjayāya cha ।
nirañjanāya nīrāya nirguṇāya guṇāya cha ॥ 10 ॥

niṣprapañchāya nirvāṇapradāya nibiḍāya cha ।
nirālambāya nīlāya niṣkalāya kalāya cha ॥ 11 ॥

nimēṣāya nibandhāya nimēṣagamanāya cha ।
nirdvandvāya nirāśāya niśchayāya nirāya cha ॥ 12 ॥

nirmalāya nibandhāya nirmōhāya nirākṛtē ।
namō nityāya satyāya satkarmaniratāya cha ॥ 13 ॥

satyadhvajāya muñjāya muñjakēśāya kēśinē ।
harīśāya cha śēṣāya guḍākēśāya vai namaḥ ॥ 14 ॥

sukēśāyōrdhvakēśāya kēśisaṃhārakāya cha ।
jalēśāya sthalēśāya padmēśāyōgrarūpiṇē ॥ 15 ॥

kuśēśayāya kūlāya kēśavāya namō namaḥ ।
sūktikarṇāya sūktāya raktajihvāya rāgiṇē ॥ 16 ॥

dīptarūpāya dīptāya pradīptāya pralōbhinē ।
prachChinnāya prabōdhāya prabhavē vibhavē namaḥ ॥ 17 ॥

prabhañjanāya pānthāya pramāyāpramitāya cha ।
prakāśāya pratāpāya prajvalāyōjjvalāya cha ॥ 18 ॥

jvālāmālāsvarūpāya jvalajjihvāya jvālinē ।
mahōjjvalāya kālāya kālamūrtidharāya cha ॥ 19 ॥

kālāntakāya kalpāya kalanāya kṛtē namaḥ ।
kālachakrāya śakrāya vaṣaṭchakrāya chakriṇē ॥ 20 ॥

akrūrāya kṛtāntāya vikramāya kramāya cha ।
kṛttinē kṛttivāsāya kṛtaghnāya kṛtātmanē ॥ 21 ॥

saṅkramāya cha kruddhāya krāntalōkatrayāya cha ।
arūpāya svarūpāya harayē paramātmanē ॥ 22 ॥

ajayāyādidēvāya akṣayāya kṣayāya cha ।
aghōrāya sughōrāya ghōraghōratarāya cha ॥ 23 ॥

namō'stvaghōravīryāya lasadghōrāya tē namaḥ ।
ghōrādhyakṣāya dakṣāya dakṣiṇā''ryāya śambhavē ॥ 24 ॥

amōghāya guṇaughāya anaghāyā'ghahāriṇē ।
mēghanādāya nādāya tubhyaṃ mēghātmanē namaḥ ॥ 25 ॥

mēghavāhanarūpāya mēghaśyāmāya mālinē ।
vyālayajñōpavītāya vyāghradēhāya vai namaḥ ॥ 26 ॥

vyāghrapādāya cha vyāghrakarmiṇē vyāpakāya cha ।
vikaṭāsyāya vīrāya viṣṭaraśravasē namaḥ ॥ 27 ॥

vikīrṇanakhadaṃṣṭrāya nakhadaṃṣṭrāyudhāya cha ।
viṣvaksēnāya sēnāya vihvalāya balāya cha ॥ 28 ॥

virūpākṣāya vīrāya viśēṣākṣāya sākṣiṇē ।
vītaśōkāya vistīrṇavadanāya namō namaḥ ॥ 29 ॥

vidhānāya vidhēyāya vijayāya jayāya cha ।
vibudhāya vibhāvāya namō viśvambharāya cha ॥ 30 ॥

vītarāgāya viprāya viṭaṅkanayanāya cha ।
vipulāya vinītāya viśvayōnē namō namaḥ ॥ 31 ॥

viḍambanāya vittāya viśrutāya viyōnayē । [chidambarāya]
vihvalāya vivādāya namō vyāhṛtayē namaḥ ॥ 32 ॥

vilāsāya vikalpāya mahākalpāya tē namaḥ ।
bahukalpāya kalpāya kalpātītāya śilpinē ॥ 33 ॥

kalpanāya svarūpāya phaṇitalpāya vai namaḥ ।
taṭitprabhāya tārkṣyāya taruṇāya tarasvinē ॥ 34 ॥

tapanāya tarakṣāya tāpatrayaharāya cha ।
tārakāya tamōghnāya tattvāya cha tapasvinē ॥ 35 ॥

takṣakāya tanutrāya taṭinē taralāya cha ।
śatarūpāya śāntāya śatadhārāya tē namaḥ ॥ 36 ॥

śatapatrāyatākṣāya sthitayē śatamūrtayē ।
śatakratusvarūpāya śāśvatāya śatātmanē ॥ 37 ॥

namaḥ sahasraśirasē sahasravadanāya cha ।
sahasrākṣāya dēvāya diśaśrōtrāya tē namaḥ ॥ 38 ॥

namaḥ sahasrajihvāya mahājihvāya tē namaḥ ।
sahasranāmadhēyāya sahasrākṣidharāya cha ॥ 39 ॥

sahasrabāhavē tubhyaṃ sahasracharaṇāya cha ।
sahasrārkaprakāśāya sahasrāyudhadhāriṇē ॥ 40 ॥

namaḥ sthūlāya sūkṣmāya susūkṣmāya namō namaḥ ।
sukṣuṇṇāya subhikṣāya surādhyakṣāya śauriṇē ॥ 41 ॥

dharmādhyakṣāya dharmāya lōkādhyakṣāya vai namaḥ ।
prajādhyakṣāya śikṣāya vipakṣakṣayamūrtayē ॥ 42 ॥

kālādhyakṣāya tīkṣṇāya mūlādhyakṣāya tē namaḥ ।
adhōkṣajāya mitrāya sumitravaruṇāya cha ॥ 43 ॥

śatrughnāya avighnāya vighnakōṭiharāya cha ।
rakṣōghnāya tamōghnāya bhūtaghnāya namō namaḥ ॥ 44 ॥

bhūtapālāya bhūtāya bhūtāvāsāya bhūtinē ।
bhūtavētāḻaghātāya bhūtādhipatayē namaḥ ॥ 45 ॥

bhūtagrahavināśāya bhūtasaṃyamatē namaḥ ।
mahābhūtāya bhṛgavē sarvabhūtātmanē namaḥ ॥ 46 ॥

sarvāriṣṭavināśāya sarvasampatkarāya cha ।
sarvādhārāya śarvāya sarvārtiharayē namaḥ ॥ 47 ॥

sarvaduḥkhapraśāntāya sarvasaubhāgyadāyinē ।
sarvajñāyāpyanantāya sarvaśaktidharāya cha ॥ 48 ॥

sarvaiśvaryapradātrē cha sarvakāryavidhāyinē ।
sarvajvaravināśāya sarvarōgāpahāriṇē ॥ 49 ॥

sarvābhichārahantrē cha sarvaiśvaryavidhāyinē ।
piṅgākṣāyaikaśṛṅgāya dviśṛṅgāya marīchayē ॥ 50 ॥

bahuśṛṅgāya liṅgāya mahāśṛṅgāya tē namaḥ ।
māṅgaḻyāya manōjñāya mantavyāya mahātmanē ॥ 51 ॥

mahādēvāya dēvāya mātuliṅgadharāya cha ।
mahāmāyāprasūtāya prastutāya cha māyinē ॥ 52 ॥

anantānantarūpāya māyinē jalaśāyinē ।
mahōdarāya mandāya madadāya madāya cha ॥ 53 ॥

madhukaiṭabhahantrē cha mādhavāya murārayē ।
mahāvīryāya dhairyāya chitravīryāya tē namaḥ ॥ 54 ॥

chitrakūrmāya chitrāya namastē chitrabhānavē ।
māyātītāya māyāya mahāvīrāya tē namaḥ ॥ 55 ॥

mahātējāya bījāya tējōdhāmnē cha bījinē ।
tējōmayanṛsiṃhāya namastē chitrabhānavē ॥ 56 ॥

mahādaṃṣṭrāya tuṣṭāya namaḥ puṣṭikarāya cha ।
śipiviṣṭāya hṛṣṭāya puṣṭāya paramēṣṭhinē ॥ 57 ॥

viśiṣṭāya cha śiṣṭāya gariṣṭhāyēṣṭadāyinē ।
namō jyēṣṭhāya śrēṣṭhāya tuṣṭāyāmitatējasē ॥ 58 ॥

aṣṭāṅganyastarūpāya sarvaduṣṭāntakāya cha ।
vaikuṇṭhāya vikuṇṭhāya kēśikaṇṭhāya tē namaḥ ॥ 59 ॥

kaṇṭhīravāya luṇṭhāya niśśaṭhāya haṭhāya cha ।
satvōdriktāya rudrāya ṛgyajussāmagāya cha ॥ 60 ॥

ṛtudhvajāya vajrāya mantrarājāya mantriṇē ।
trinētrāya trivargāya tridhāmnē cha triśūlinē ॥ 61 ॥

trikālajñānarūpāya tridēhāya tridhātmanē ।
namastrimūrtividyāya tritattvajñāninē namaḥ ॥ 62 ॥

akṣōbhyāyāniruddhāya apramēyāya bhānavē ।
amṛtāya anantāya amitāyāmitaujasē ॥ 63 ॥

apamṛtyuvināśāya apasmāravighātinē ।
annadāyānnarūpāya annāyānnabhujē namaḥ ॥ 64 ॥

nādyāya niravadyāya vidyāyādbhutakarmaṇē ।
sadyōjātāya saṅghāya vaidyutāya namō namaḥ ॥ 65 ॥

adhvātītāya sattvāya vāgatītāya vāgminē ।
vāgīśvarāya gōpāya gōhitāya gavāṃ patē ॥ 66 ॥

gandharvāya gabhīrāya garjitāyōrjitāya cha ।
parjanyāya prabuddhāya pradhānapuruṣāya cha ॥ 67 ॥

padmābhāya sunābhāya padmanābhāya māninē ।
padmanētrāya padmāya padmāyāḥ patayē namaḥ ॥ 68 ॥

padmōdarāya pūtāya padmakalpōdbhavāya cha ।
namō hṛtpadmavāsāya bhūpadmōddharaṇāya cha ॥ 69 ॥

śabdabrahmasvarūpāya brahmarūpadharāya cha ।
brahmaṇē brahmarūpāya padmanētrāya tē namaḥ ॥ 70 ॥

brahmadāya brāhmaṇāya brahmabrahmātmanē namaḥ ।
subrahmaṇyāya dēvāya brahmaṇyāya trivēdinē ॥ 71 ॥

parabrahmasvarūpāya pañchabrahmātmanē namaḥ ।
namastē brahmaśirasē tathā'śvaśirasē namaḥ ॥ 72 ॥

atharvaśirasē nityamaśanipramitāya cha ।
namastē tīkṣṇadaṃṣṭrāya lōlāya lalitāya cha ॥ 73 ॥

lāvaṇyāya lavitrāya namastē bhāsakāya cha ।
lakṣaṇajñāya lakṣāya lakṣaṇāya namō namaḥ ॥ 74 ॥

lasaddīptāya liptāya viṣṇavē prabhaviṣṇavē ।
vṛṣṇimūlāya kṛṣṇāya śrīmahāviṣṇavē namaḥ ॥ 75 ॥

paśyāmi tvāṃ mahāsiṃhaṃ hāriṇaṃ vanamālinam ।
kirīṭinaṃ kuṇḍalinaṃ sarvāṅgaṃ sarvatōmukham ॥ 76 ॥

sarvataḥ pāṇipādōraḥ sarvatō'kṣiśirōmukham ।
sarvēśvaraṃ sadātuṣṭaṃ samarthaṃ samarapriyam ॥ 77 ॥

bahuyōjanavistīrṇaṃ bahuyōjanamāyatam ।
bahuyōjanahastāṅghriṃ bahuyōjananāsikam ॥ 78 ॥

mahārūpaṃ mahāvaktraṃ mahādaṃṣṭraṃ mahābhujam ।
mahānādaṃ mahāraudraṃ mahākāyaṃ mahābalam ॥ 79 ॥

ānābhērbrahmaṇō rūpamāgalādvaiṣṇavaṃ tathā ।
āśīrṣādrudramīśānaṃ tadagrē sarvataḥ śivam ॥ 80 ॥

namō'stu nārāyaṇanārasiṃha
namō'stu nārāyaṇavīrasiṃha ।
namō'stu nārāyaṇakrūrasiṃha
namō'stu nārāyaṇadivyasiṃha ॥ 81 ॥

namō'stu nārāyaṇavyāghrasiṃha
namō'stu nārāyaṇapuchChasiṃha ।
namō'stu nārāyaṇapūrṇasiṃha
namō'stu nārāyaṇaraudrasiṃha ॥ 82 ॥

namō namō bhīṣaṇabhadrasiṃha
namō namō vihvalanētrasiṃha ।
namō namō bṛṃhitabhūtasiṃha
namō namō nirmalachitrasiṃha ॥ 83 ॥

namō namō nirjitakālasiṃha
namō namaḥ kalpitakalpasiṃha ।
namō namō kāmadakāmasiṃha
namō namastē bhuvanaikasiṃha ॥ 84 ॥

dyāvāpṛthivyōridamantaraṃ hi
vyāptaṃ tvayaikēna diśaścha sarvāḥ ।
dṛṣṭvādbhutaṃ rūpamugraṃ tavēdaṃ
lōkatrayaṃ pravyathitaṃ mahātman ॥ 85 ॥

amī hitvā surasaṅghā viśanti
kēchidbhītāḥ prāñjalayō gṛṇanti ।
svastītyuktvā munayaḥ siddhasaṅghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ॥ 86 ॥

rudrādityāvasavō yē cha sādhyā
viśvēdēvā marutaśchōṣmapāścha ।
gandharvayakṣāsurasiddhasaṅghā
vīkṣanti tvāṃ vismitāśchaiva sarvē ॥ 87 ॥

lēlihyasē grasamānaḥ samantā-
-llōkān samagrānvadanairjvaladbhiḥ ।
tējōbhirāpūrya jagatsamagraṃ
bhāsastavōgrāḥ pratapanti viṣṇō ॥ 88 ॥

bhaviṣṇustvaṃ sahiṣṇustvaṃ bhrājiṣṇurjiṣṇurēva cha ।
pṛthivīmantarikṣaṃ tvaṃ parvatāraṇyamēva cha ॥ 89 ॥

kalākāṣṭhāviliptastvaṃ muhūrtapraharādikam ।
ahōrātraṃ trisandhyā cha pakṣamāsartuvatsarāḥ ॥ 90 ॥

yugādiryugabhēdastvaṃ saṃyugō yugasandhayaḥ ।
nityaṃ naimittikaṃ dainaṃ mahāpralayamēva cha ॥ 91 ॥

karaṇaṃ kāraṇaṃ kartā bhartā hartā tvamīśvaraḥ ।
satkartā satkṛtirgōptā sachchidānandavigrahaḥ ॥ 92 ॥

prāṇastvaṃ prāṇināṃ pratyagātmā tvaṃ sarvadēhinām ।
sujyōtistvaṃ parañjyōtirātmajyōtiḥ sanātanaḥ ॥ 93 ॥

jyōtirlōkasvarūpastvaṃ jñō jyōtirjyōtiṣāṃ patiḥ । [jyōtirjñō]
svāhākāraḥ svadhākārō vaṣaṭkāraḥ kṛpākaraḥ ॥ 94 ॥

hantakārō nirākārō vēgākāraścha śaṅkaraḥ ।
akārādihakārānta ōṅkārō lōkakārakaḥ ॥ 95 ॥

ēkātmā tvamanēkātmā chaturātmā chaturbhujaḥ ।
chaturmūrtiśchaturdaṃṣṭraśchaturvēdamayōttamaḥ ॥ 96 ॥

lōkapriyō lōkagururlōkēśō lōkanāyakaḥ ।
lōkasākṣī lōkapatirlōkātmā lōkalōchanaḥ ॥ 97 ॥

lōkādhārō bṛhallōkō lōkālōkamayō vibhuḥ ।
lōkakartā viśvakartā kṛtāvartaḥ kṛtāgamaḥ ॥ 98 ॥

anādistvamanantastvamabhūtō bhūtavigrahaḥ ।
stutiḥ stutyaḥ stavaprītaḥ stōtā nētā niyāmakaḥ ॥ 99 ॥

tvaṃ gatistvaṃ matirmahyaṃ pitā mātā guruḥ sakhā ।
suhṛdaśchātmarūpastvaṃ tvāṃ vinā nāsti mē gatiḥ ॥ 100 ॥

namastē mantrarūpāya astrarūpāya tē namaḥ ।
bahurūpāya rūpāya pañcharūpadharāya cha ॥ 101 ॥

bhadrarūpāya rūḍhāya yōgarūpāya yōginē ।
samarūpāya yōgāya yōgapīṭhasthitāya cha ॥ 102 ॥

yōgagamyāya saumyāya dhyānagamyāya dhyāyinē ।
dhyēyagamyāya dhāmnē cha dhāmādhipatayē namaḥ ॥ 103 ॥

dharādharāya dharmāya dhāraṇābhiratāya cha ।
namō dhātrē cha sandhātrē vidhātrē cha dharāya cha ॥ 104 ॥

dāmōdarāya dāntāya dānavāntakarāya cha ।
namaḥ saṃsāravaidyāya bhēṣajāya namō namaḥ ॥ 105 ॥

sīradhvajāya śītāya vātāyāpramitāya cha ।
sārasvatāya saṃsāranāśanāyākṣamālinē ॥ 106 ॥

asicharmadharāyaiva ṣaṭkarmaniratāya cha ।
vikarmāya sukarmāya parakarmavidhāyinē ॥ 107 ॥

suśarmaṇē manmathāya namō varmāya varmiṇē ।
karicharmavasānāya karālavadanāya cha ॥ 108 ॥

kavayē padmagarbhāya bhūtagarbha ghṛṇānidhē ।
brahmagarbhāya garbhāya bṛhadgarbhāya dhūrjaṭē ॥ 109 ॥

namastē viśvagarbhāya śrīgarbhāya jitārayē ।
namō hiraṇyagarbhāya hiraṇyakavachāya cha ॥ 110 ॥

hiraṇyavarṇadēhāya hiraṇyākṣavināśinē ।
hiraṇyakaśipōrhantrē hiraṇyanayanāya cha ॥ 111 ॥

hiraṇyarētasē tubhyaṃ hiraṇyavadanāya cha ।
namō hiraṇyaśṛṅgāya niḥśṛṅgāya cha śṛṅgiṇē ॥ 112 ॥

bhairavāya sukēśāya bhīṣaṇāyāntramālinē ।
chaṇḍāya ruṇḍamālāya namō daṇḍadharāya cha ॥ 113 ॥

akhaṇḍatattvarūpāya kamaṇḍaludharāya cha ।
namastē khaṇḍasiṃhāya satyasiṃhāya tē namaḥ ॥ 114 ॥

namastē śvētasiṃhāya pītasiṃhāya tē namaḥ ।
nīlasiṃhāya nīlāya raktasiṃhāya tē namaḥ ॥ 115 ॥

namō hāridrasiṃhāya dhūmrasiṃhāya tē namaḥ ।
mūlasiṃhāya mūlāya bṛhatsiṃhāya tē namaḥ ॥ 116 ॥

pātālasthitasiṃhāya namaḥ parvatavāsinē ।
namō jalasthasiṃhāya antarikṣasthitāya cha ॥ 117 ॥

kālāgnirudrasiṃhāya chaṇḍasiṃhāya tē namaḥ ।
anantasiṃhasiṃhāya anantagatayē namaḥ ॥ 118 ॥

namō vichitrasiṃhāya bahusiṃhasvarūpiṇē ।
abhayaṅkarasiṃhāya narasiṃhāya tē namaḥ ॥ 119 ॥

namō'stu siṃharājāya nārasiṃhāya tē namaḥ ।
saptābdhimēkhalāyaiva satyasatyasvarūpiṇē ॥ 120 ॥

saptalōkāntarasthāya saptasvaramayāya cha ।
saptārchīrūpadaṃṣṭrāya saptāśvaratharūpiṇē ॥ 121 ॥

saptavāyusvarūpāya saptachChandōmayāya cha ।
svachChāya svachCharūpāya svachChandāya cha tē namaḥ ॥ 122 ॥

śrīvatsāya suvēṣāya śrutayē śrutimūrtayē ।
śuchiśravāya śūrāya suprabhāya sudhanvinē ॥ 123 ॥

śubhrāya suranāthāya suprabhāya śubhāya cha ।
sudarśanāya sūkṣmāya niruktāya namō namaḥ ॥ 124 ॥

suprabhāya svabhāvāya bhavāya vibhavāya cha ।
suśākhāya viśākhāya sumukhāya mukhāya cha ॥ 125 ॥

sunakhāya sudaṃṣṭrāya surathāya sudhāya cha ।
sāṅkhyāya suramukhyāya prakhyātāya prabhāya cha ॥ 126 ॥

namaḥ khaṭvāṅgahastāya khēṭamudgarapāṇayē ।
khagēndrāya mṛgēndrāya nāgēndrāya dṛḍhāya cha ॥ 127 ॥

nāgakēyūrahārāya nāgēndrāyāghamardinē ।
nadīvāsāya nagnāya nānārūpadharāya cha ॥ 128 ॥

nāgēśvarāya nāgāya namitāya narāya cha ।
nāgāntakarathāyaiva naranārāyaṇāya cha ॥ 129 ॥

namō matsyasvarūpāya kachChapāya namō namaḥ ।
namō yajñavarāhāya narasiṃhāya tē namaḥ ॥ 130 ॥

vikramākrāntalōkāya vāmanāya mahaujasē ।
namō bhārgavarāmāya rāvaṇāntakarāya cha ॥ 131 ॥

namastē balarāmāya kaṃsapradhvaṃsakāriṇē ।
buddhāya buddharūpāya tīkṣṇarūpāya kalkinē ॥ 132 ॥

ātrēyāyāgninētrāya kapilāya dvijāya cha ।
kṣētrāya paśupālāya paśuvaktrāya tē namaḥ ॥ 133 ॥

gṛhasthāya vanasthāya yatayē brahmachāriṇē ।
svargāpavargadātrē cha tadbhōktrē cha mumukṣavē ॥ 134 ॥

śālagrāmanivāsāya kṣīrābdhiśayanāya cha ।
śrīśailādrinivāsāya śilāvāsāya tē namaḥ ॥ 135 ॥

yōgihṛtpadmavāsāya mahāhāsāya tē namaḥ ।
guhāvāsāya guhyāya guptāya guravē namaḥ ॥ 136 ॥

namō mūlādhivāsāya nīlavastradharāya cha ।
pītavastrāya śastrāya raktavastradharāya cha ॥ 137 ॥

raktamālāvibhūṣāya raktagandhānulēpinē ।
dhurandharāya dhūrtāya durdharāya dharāya cha ॥ 138 ॥

durmadāya durantāya durdharāya namō namaḥ ।
durnirīkṣyāya niṣṭhāya durdarśāya drumāya cha ॥ 139 ॥

durbhēdāya durāśāya durlabhāya namō namaḥ ।
dṛptāya dṛptavaktrāya adṛptanayanāya cha ॥ 140 ॥

unmattāya pramattāya namō daityārayē namaḥ ।
rasajñāya rasēśāya āraktarasanāya cha ॥ 141 ॥

pathyāya paritōṣāya rathyāya rasikāya cha ।
ūrdhvakēśōrdhvarūpāya namastē chōrdhvarētasē ॥ 142 ॥

ūrdhvasiṃhāya siṃhāya namastē chōrdhvabāhavē ।
parapradhvaṃsakāyaiva śaṅkhachakradharāya cha ॥ 143 ॥

gadāpadmadharāyaiva pañchabāṇadharāya cha ।
kāmēśvarāya kāmāya kāmapālāya kāminē ॥ 144 ॥

namaḥ kāmavihārāya kāmarūpadharāya cha ।
sōmasūryāgninētrāya sōmapāya namō namaḥ ॥ 145 ॥

namaḥ sōmāya vāmāya vāmadēvāya tē namaḥ ।
sāmasvanāya saumyāya bhaktigamyāya vai namaḥ ॥ 146 ॥

kūṣmāṇḍagaṇanāthāya sarvaśrēyaskarāya cha ।
bhīṣmāya bhīṣadāyaiva bhīmavikramaṇāya cha ॥ 147 ॥

mṛgagrīvāya jīvāya jitāyājitakāriṇē ।
jaṭinē jāmadagnyāya namastē jātavēdasē ॥ 148 ॥

japākusumavarṇāya japyāya japitāya cha ।
jarāyujāyāṇḍajāya svēdajāyōdbhijāya cha ॥ 149 ॥

janārdanāya rāmāya jāhnavījanakāya cha ।
jarājanmādidūrāya pradyumnāya pramōdinē ॥ 150 ॥

jihvāraudrāya rudrāya vīrabhadrāya tē namaḥ ।
chidrūpāya samudrāya kadrudrāya prachētasē ॥ 151 ॥

indriyāyēndriyajñāya namō'stvindrānujāya cha ।
atīndriyāya sārāya indirāpatayē namaḥ ॥ 152 ॥

īśānāya cha īḍyāya īśitāya ināya cha ।
vyōmātmanē cha vyōmnē cha namastē vyōmakēśinē ॥ 153 ॥

vyōmādhārāya cha vyōmavaktrāyāsuraghātinē ।
namastē vyōmadaṃṣṭrāya vyōmavāsāya tē namaḥ ॥ 154 ॥

sukumārāya rāmāya śubhāchārāya vai namaḥ ।
viśvāya viśvarūpāya namō viśvātmakāya cha ॥ 155 ॥

jñānātmakāya jñānāya viśvēśāya parātmanē ।
ēkātmanē namastubhyaṃ namastē dvādaśātmanē ॥ 156 ॥

chaturviṃśatirūpāya pañchaviṃśatimūrtayē ।
ṣaḍviṃśakātmanē nityaṃ saptaviṃśatikātmanē ॥ 157 ॥

dharmārthakāmamōkṣāya viraktāya namō namaḥ ।
bhāvaśuddhāya siddhāya sādhyāya śarabhāya cha ॥ 158 ॥

prabōdhāya subōdhāya namō buddhipriyāya cha ।
snigdhāya cha vidagdhāya mugdhāya munayē namaḥ ॥ 159 ॥

priyaṃvadāya śravyāya sruksruvāya śritāya cha ।
gṛhēśāya mahēśāya brahmēśāya namō namaḥ ॥ 160 ॥

śrīdharāya sutīrthāya hayagrīvāya tē namaḥ ।
ugrāya ugravēgāya ugrakarmaratāya cha ॥ 161 ॥

ugranētrāya vyagrāya samagraguṇaśālinē ।
bālagrahavināśāya piśāchagrahaghātinē ॥ 162 ॥

duṣṭagrahanihantrē cha nigrahānugrahāya cha ।
vṛṣadhvajāya vṛṣṇyāya vṛṣāya vṛṣabhāya cha ॥ 163 ॥

ugraśravāya śāntāya namaḥ śrutidharāya cha ।
namastē dēvadēvēśa namastē madhusūdana ॥ 164 ॥

namastē puṇḍarīkākṣa namastē duritakṣaya ।
namastē karuṇāsindhō namastē samitiñjaya ॥ 165 ॥

namastē narasiṃhāya namastē garuḍadhvaja ।
yajñanētra namastē'stu kāladhvaja jayadhvaja ॥ 166 ॥

agninētra namastē'stu namastē hyamarapriya ।
mahānētra namastē'stu namastē bhaktavatsala ॥ 167 ॥

dharmanētra namastē'stu namastē karuṇākara ।
puṇyanētra namastē'stu namastē'bhīṣṭadāyaka ॥ 168 ॥

namō namastē jayasiṃharūpa
namō namastē narasiṃharūpa ।
namō namastē raṇasiṃharūpa
namō namastē narasiṃharūpa ॥ 169 ॥

uddhṛtya garvitaṃ daityaṃ nihatyājau suradviṣam ।
dēvakāryaṃ mahatkṛtvā garjasē svātmatējasā ॥ 170 ॥

atiraudramidaṃ rūpaṃ dussahaṃ duratikramam ।
dṛṣṭvā tu śaṅkitāḥ sarvā dēvatāstvāmupāgatāḥ ॥ 171 ॥

ētānpaśya mahēśānaṃ brahmāṇaṃ māṃ śachīpatim ।
dikpālān dvādaśādityān rudrānuragarākṣasān ॥ 172 ॥

sarvān ṛṣigaṇān saptamātṛrgaurīṃ sarasvatīm ।
lakṣmīṃ nadīścha tīrthāni ratiṃ bhūtagaṇānyapi ॥ 173 ॥

prasīda tvaṃ mahāsiṃha ugrabhāvamimaṃ tyaja ।
prakṛtisthō bhava tvaṃ hi śāntibhāvaṃ cha dhāraya ॥ 174 ॥

ityuktvā daṇḍavadbhūmau papāta sa pitāmahaḥ ।
prasīda tvaṃ prasīda tvaṃ prasīdēti punaḥ punaḥ ॥ 175 ॥

mārkaṇḍēya uvācha ।
dṛṣṭvā tu dēvatāḥ sarvāḥ śrutvā tāṃ brahmaṇō giram ।
stōtrēṇāpi cha saṃhṛṣṭaḥ saumyabhāvamadhārayat ॥ 176 ॥

abravīnnārasiṃhastu vīkṣya sarvān surōttamān ।
santrastān bhayasaṃvignān śaraṇaṃ samupāgatān ॥ 177 ॥

śrīnṛsiṃha uvācha ।
bhō bhō dēvavarāḥ sarvē pitāmahapurōgamāḥ ।
śṛṇudhvaṃ mama vākyaṃ cha bhavantu vigatajvarāḥ ॥ 178 ॥

yaddhitaṃ bhavatāṃ nūnaṃ tatkariṣyāmi sāmpratam ।
ēvaṃ nāmasahasraṃ mē trisandhyaṃ yaḥ paṭhēt śuchiḥ ॥ 179 ॥

śṛṇōti vā śrāvayati pūjāntē bhaktisaṃyutaḥ ।
sarvān kāmānavāpnōti jīvēchcha śaradāṃ śatam ॥ 180 ॥

yō nāmabhirnṛsiṃhādyairarchayētkramaśō mama ।
sarvatīrthēṣu yatpuṇyaṃ sarvatīrthēṣu yatphalam ॥ 181 ॥

sarvapūjāsu yatprōktaṃ tatsarvaṃ labhatē bhṛśam ।
jātismaratvaṃ labhatē brahmajñānaṃ sanātanam ॥ 182 ॥

sarvapāpavinirmuktaḥ tadviṣṇōḥ paramaṃ padam ।
mannāmakavachaṃ badhvā vicharēdvigatajvaraḥ ॥ 183 ॥

bhūtabhētālakūṣmāṇḍa piśāchabrahmarākṣasāḥ ।
śākinīḍākinījyēṣṭhā nīlī bālagrahādikāḥ ॥ 184 ॥

duṣṭagrahāścha naśyanti yakṣarākṣasapannagāḥ ।
yē cha sandhyāgrahāḥ sarvē chāṇḍālagrahasañjñikāḥ ॥ 185 ॥

niśācharagrahāḥ sarvē praṇaśyanti cha dūrataḥ ।
kukṣirōgaṃ cha hṛdrōgaṃ śūlāpasmāramēva cha ॥ 186 ॥

aikāhikaṃ dvyāhikaṃ cha chāturthikamatha jvaram ।
ādhayō vyādhayaḥ sarvē rōgā rōgādhidēvatāḥ ॥ 187 ॥

śīghraṃ naśyanti tē sarvē nṛsiṃhasmaraṇāt surāḥ ।
rājānō dāsatāṃ yānti śatravō yānti mitratām ॥ 188 ॥

jalāni sthalatāṃ yānti vahnayō yānti śītatām ।
viṣāṇyapyamṛtā yānti nṛsiṃhasmaraṇātsurāḥ ॥ 189 ॥

rājyakāmō labhēdrājyaṃ dhanakāmō labhēddhanam ।
vidyākāmō labhēdvidyāṃ baddhō muchyēta bandhanāt ॥ 190 ॥

vyālavyāghrabhayaṃ nāsti chōrasarpādikaṃ tathā ।
anukūlā bhavēdbhāryā lōkaiścha pratipūjyatē ॥ 191 ॥

suputraṃ dhanadhānyaṃ cha bhavanti vigatajvarāḥ ।
ētatsarvaṃ samāpnōti nṛsiṃhasya prasādataḥ ॥ 192 ॥

jalasantaraṇē chaiva parvatāraṇyamēva cha ।
vanē'pi vichiranmartyō durgamē viṣamē pathi ॥ 193 ॥

bilapravēśanē chāpi nārasiṃhaṃ na vismarēt ।
brahmaghnaścha paśughnaścha bhrūṇahā gurutalpagaḥ ॥ 194 ॥

muchyatē sarvapāpēbhyaḥ kṛtaghnaḥ strīvighātakaḥ ।
vēdānāṃ dūṣakaśchāpi mātāpitṛvinindakaḥ ॥ 195 ॥

asatyastu tēthā yajñanindakō lōkanindakaḥ ।
smṛtvā sakṛnnṛsiṃhaṃ tu muchyatē sarvakilbiṣaiḥ ॥ 196 ॥

bahunātra kimuktēna smṛtvā māṃ śuddhamānasaḥ ।
yatra yatra charēnmartyō nṛsiṃhastatra rakṣati ॥ 197 ॥

gachChan tiṣṭhan svapan bhuñjan jāgrannapi hasannapi ।
nṛsiṃhēti nṛsiṃhēti nṛsiṃhēti sadā smaran ॥ 198 ॥

pumānna lipyatē pāpairbhuktiṃ muktiṃ cha vindati ।
nārī subhagatāmēti saubhāgyaṃ cha svarūpatām ॥ 199 ॥

bhartuḥ priyatvaṃ labhatē na vaidhavyaṃ cha vindati ।
na sapatnīṃ cha janmāntē samyak jñānī bhavēdvijaḥ ॥ 200 ॥

bhūmipradakṣiṇānmartyō yatphalaṃ labhatē chirāt ।
tatphalaṃ labhatē nārasiṃhamūrtipradakṣiṇāt ॥ 201 ॥

mārkaṇḍēya uvācha ।
ityuktvā dēvadēvēśō lakṣmīmāliṅgya līlayā ।
prahlādasyābhiṣēkaṃ tu brahmaṇē chōpadiṣṭavān ॥ 202 ॥

śrīśailasya prasādē tu lōkānāṃ cha hitāya vai ।
svarūpaṃ sthāpayāmāsa prakṛtisthō'bhavattadā ॥ 203 ॥

brahmāpi daityarājānaṃ prahlādamabhyaṣēchayat ।
daivataiḥ saha suprītō hyātmalōkaṃ yayau svayam ॥ 204 ॥

hiraṇyakaśipōrbhītyā prapalāyya śachīpatiḥ ।
svargarājyaparibhraṣṭō yugānāmēkaviṃśatim ॥ 205 ॥

nṛsiṃhēna hatē daityē svargalōkamavāpa saḥ ।
dikpālāścha susamprāptaḥ svasvasthānamanuttamam ॥ 206 ॥

dharmē matiḥ samastānāṃ prajānāmabhavattadā ।
ēvaṃ nāmasahasraṃ mē brahmaṇā nirmitaṃ purā ॥ 207 ॥

putrānadhyāpayāmāsa sanakādīnmahāmatiḥ ।
ūchustē cha tataḥ sarvalōkānāṃ hitakāmyayā ॥ 208 ॥

dēvatā ṛṣayaḥ siddhā yakṣavidyādharōragāḥ ।
gandharvāścha manuṣyāścha ihāmutraphalaiṣiṇaḥ ॥ 209 ॥

yasya stōtrasya pāṭhāddhi viśuddhamanasō'bhavan ।
sanatkumāraḥ samprāptō bhāradvājō mahāmatiḥ ॥ 210 ॥

tasmādāṅgirasaḥ prāptastasmātprāptō mahākratuḥ ।
jagrāha bhārgavastasmādagnimitrāya sō'bravīt ॥ 211।

jaigīṣavyāya sa prāha sō'bravīchchyavanāya cha ।
tasmā uvācha śāṇḍilyō gargāya prāha vai muniḥ ॥ 212 ॥

kratuñjayāya sa prāha jatukarṇyāya saṃyamī ।
viṣṇuvṛddhāya sō'pyāha sō'pi bōdhāyanāya cha ॥ 213 ॥

kramātsa viṣṇavē prāha sa prāhōddhāmakukṣayē ।
siṃhatējāścha tasmāchcha śrīpriyāya dadau cha naḥ ॥ 214 ॥ [saḥ]

upadiṣṭō'smi tēnāhamidaṃ nāmasahasrakam ।
tatprasādādamṛtyurmē yasmātkasmādbhayaṃ na hi ॥ 215 ॥

mayā cha kathitaṃ nārasiṃhastōtramidaṃ tava ।
tvaṃ hi nityaṃ śuchirbhūtvā tamārādhaya śāśvatam ॥ 216 ॥

sarvabhūtāśrayaṃ dēvaṃ nṛsiṃhaṃ bhaktavatsalam ।
pūjayitvā stavaṃ japtvā hutvā niśchalamānasaḥ ॥ 217 ॥

prāpyasē mahatīṃ siddhiṃ sarvān kāmānvarōttamān ।
ayamēva parōdharmastvidamēva paraṃ tapaḥ ॥ 218 ॥

idamēva paraṃ jñānamidamēva mahadvratam ।
ayamēva sadāchārastvayamēva sadā makhaḥ ॥ 219 ॥

idamēva trayō vēdāḥ sachChāstrāṇyāgamāni cha ।
nṛsiṃhamantrādanyachcha vaidikaṃ tu na vidyatē ॥ 220 ॥

yadihāsti tadanyatra yannēhāsti na tatkvachit ।
kathitaṃ tē nṛsiṃhasya charitaṃ pāpanāśanam ॥ 221 ॥

sarvamantramayaṃ tāpatrayōpaśamanaṃ param ।
sarvārthasādhanaṃ divyaṃ kiṃ bhūyaḥ śrōtumichChasi ॥ 222 ॥

iti śrīnṛsiṃhapurāṇē nṛsiṃhaprādurbhāvē śrīmaddivya lakṣmīnṛsiṃha sahasranāma stōtram ॥




Browse Related Categories: