View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kalika Sahasra Nama Stotram

śrī śiva uvācha ।
kathitō'yaṃ mahāmantraḥ sarvamantrōttamōttamaḥ ।
yāmāsādya mayā prāptamaiśvaryapadamuttamam ॥ 1 ॥

saṃyuktaḥ parayā bhaktyā yathōkta vidhinā bhavān ।
kurutāmarchanaṃ dēvyāstrailōkyavijigīṣayā ॥ 2 ॥

śrīparaśurāma uvācha ।
prasannō yadi mē dēva paramēśa purātana ।
rahasyaṃ paramaṃ dēvyāḥ kṛpayā kathaya prabhō ॥ 3 ॥

vinārchanaṃ vinā hōmaṃ vinā nyāsaṃ vinā balim ।
vinā gandhaṃ vinā puṣpaṃ vinā nityōditāṃ kriyām ॥ 4 ॥

prāṇāyāmaṃ vinā dhyānaṃ vinā bhūtaviśōdhanam ।
vinā dānaṃ vinā jāpaṃ yēna kāḻī prasīdati ॥ 5 ॥

śrī śiva uvācha ।
pṛṣṭaṃ tvayōttamaṃ prājña bhṛguvaṃśa samudbhava ।
bhaktānāmapi bhaktō'si tvamēva sādhayiṣyasi ॥ 6 ॥

dēvīṃ dānavakōṭighnīṃ līlayā rudhirapriyām ।
sadā stōtrapriyāmugrāṃ kāmakautukalālasām ॥ 7 ॥

sarvadā''nandahṛdayāmāsavōtsava mānasām ।
mādhvīka matsyamāṃsānurāgiṇīṃ vaiṣṇavīṃ parām ॥ 8 ॥

śmaśānavāsinīṃ prētagaṇanṛtyamahōtsavām ।
yōgaprabhāvāṃ yōgēśīṃ yōgīndrahṛdayasthitām ॥ 9 ॥

tāmugrakāḻikāṃ rāma prasīdayitumarhasi ।
tasyāḥ stōtraṃ paraṃ puṇyaṃ svayaṃ kāḻyā prakāśitam ॥ 10 ॥

tava tat kathayiṣyāmi śrutvā vatsāvadhāraya ।
gōpanīyaṃ prayatnēna paṭhanīyaṃ parātparam ॥ 11 ॥

yasyaikakālapaṭhanāt sarvē vighnāḥ samākulāḥ ।
naśyanti dahanē dīptē pataṅgā iva sarvataḥ ॥ 12 ॥

gadyapadyamayī vāṇī tasya gaṅgāpravāhavat ।
tasya darśanamātrēṇa vādinō niṣprabhāṃ gatāḥ ॥ 13 ॥

tasya hastē sadaivāsti sarvasiddhirna saṃśayaḥ ।
rājānō'pi cha dāsatvaṃ bhajantē kiṃ parē janāḥ ॥ 14 ॥

niśīthē muktakēśastu nagnaḥ śaktisamāhitaḥ ।
manasā chintayēt kāḻīṃ mahākāḻēna chālitām ॥ 15 ॥

paṭhēt sahasranāmākhyaṃ stōtraṃ mōkṣasya sādhanam ।
prasannā kāḻikā tasya putratvēnānukampatē ॥ 16 ॥

yathā brahmamṛtairbrahmakusumaiḥ pūjitā parā ।
prasīdati tathānēna stutā kāḻī prasīdati ॥ 17 ॥

viniyōgaḥ –
asya śrī dakṣiṇakālikā sahasranāma stōtrasya mahākālabhairava ṛṣiḥ anuṣṭup Chandaḥ śmaśānakāḻī dēvatā dharmārthakāmamōkṣārthē pāṭhē viniyōgaḥ ।

dhyānam –
śavārūḍhāṃ mahābhīmāṃ ghōradaṃṣṭrāṃ hasanmukhīṃ
chaturbhujāṃ khaḍgamuṇḍavarābhayakarāṃ śivām ।
muṇḍamālādharāṃ dēvīṃ lalājjihvāṃ digambarāṃ
ēvaṃ sañchintayētkāḻīṃ śmaśānālayavāsinīm ॥

stōtram –
śmaśānakāḻikā kāḻī bhadrakāḻī kapālinī ।
guhyakāḻī mahākāḻī kurukullā virōdhinī ॥ 1 ॥

kāḻikā kāḻarātriścha mahākālanitambinī ।
kālabhairavabhāryā cha kulavartmaprakāśinī ॥ 2 ॥

kāmadā kāminī kanyā kamanīyasvarūpiṇī ।
kastūrīrasaliptāṅgī kuñjarēśvaragāminī ॥ 3 ॥

kakāravarṇasarvāṅgī kāminī kāmasundarī ।
kāmārtā kāmarūpā cha kāmadhēnuḥ kaḻāvatī ॥ 4 ॥

kāntā kāmasvarūpā cha kāmākhyā kulakāminī ।
kulīnā kulavatyambā durgā durgatināśinī ॥ 5 ॥

kaumārī kalajā kṛṣṇā kṛṣṇadēhā kṛśōdarī ।
kṛśāṅgī kuliśāṅgī cha krīṅkārī kamalā kalā ॥ 6 ॥

karāḻāsyā karāḻī cha kulakāntā'parājitā ।
ugrā ugraprabhā dīptā viprachittā mahābalā ॥ 7 ॥

nīlā ghanā mēghanādā mātrā mudrā mitāmitā ।
brāhmī nārāyaṇī bhadrā subhadrā bhaktavatsalā ॥ 8 ॥

māhēśvarī cha chāmuṇḍā vārāhī nārasiṃhikā ।
vajrāṅgī vajrakaṅkāḻī nṛmuṇḍasragviṇī śivā ॥ 9 ॥

mālinī naramuṇḍālī galadraktavibhūṣaṇā ।
raktachandanasiktāṅgī sindūrāruṇamastakā ॥ 10 ॥

ghōrarūpā ghōradaṃṣṭrā ghōrāghōratarā śubhā ।
mahādaṃṣṭrā mahāmāyā sudatī yugadanturā ॥ 11 ॥

sulōchanā virūpākṣī viśālākṣī trilōchanā ।
śāradēnduprasannāsyā sphuratsmērāmbujēkṣaṇā ॥ 12 ॥

aṭṭahāsapraphullāsyā smēravaktrā subhāṣiṇī ।
praphullapadmavadanā smitāsyā priyabhāṣiṇī ॥ 13 ॥

kōṭarākṣī kulaśrēṣṭhā mahatī bahubhāṣiṇī ।
sumatiḥ kumatiśchaṇḍā chaṇḍamuṇḍātivēginī ॥ 14 ॥

sukēśī muktakēśī cha dīrghakēśī mahākachā ।
prētadēhākarṇapūrā prētapāṇisumēkhalā ॥ 15 ॥

prētāsanā priyaprētā puṇyadā kulapaṇḍitā ।
puṇyālayā puṇyadēhā puṇyaślōkā cha pāvanī ॥ 16 ॥

pūtā pavitrā paramā parā puṇyavibhūṣaṇā ।
puṇyanāmnī bhītiharā varadā khaḍgapāṇinī ॥ 17 ॥

nṛmuṇḍahastā śāntā cha Chinnamastā sunāsikā ।
dakṣiṇā śyāmalā śyāmā śāntā pīnōnnatastanī ॥ 18 ॥

digambarā ghōrarāvā sṛkkāntaraktavāhinī ।
ghōrarāvā śivāsaṅgā niḥsaṅgā madanāturā ॥ 19 ॥

mattā pramattā madanā sudhāsindhunivāsinī ।
atimattā mahāmattā sarvākarṣaṇakāriṇī ॥ 20 ॥

gītapriyā vādyaratā prētanṛtyaparāyaṇā ।
chaturbhujā daśabhujā aṣṭādaśabhujā tathā ॥ 21 ॥

kātyāyanī jaganmātā jagatī paramēśvarī ।
jagadbandhurjagaddhātrī jagadānandakāriṇī ॥ 22 ॥

jagajjīvavatī haimavatī māyā mahālayā ।
nāgayajñōpavītāṅgī nāginī nāgaśāyinī ॥ 23 ॥

nāgakanyā dēvakanyā gāndhārī kinnarī surī ।
mōharātrī mahārātrī dāruṇāmāsurāsurī ॥ 24 ॥

vidyādharī vasumatī yakṣiṇī yōginī jarā ।
rākṣasī ḍākinī vēdamayī vēdavibhūṣaṇā ॥ 25 ॥

śrutismṛtimahāvidyā guhyavidyā purātanī ।
chintyā'chintyā svadhā svāhā nidrā tandrā cha pārvatī ॥ 26 ॥

aparṇā niśchalā lōlā sarvavidyā tapasvinī ।
gaṅgā kāśī śachī sītā satī satyaparāyaṇā ॥ 27 ॥

nītiḥ sunītiḥ suruchistuṣṭiḥ puṣṭirdhṛtiḥ kṣamā ।
vāṇī buddhirmahālakṣmī lakṣmīrnīlasarasvatī ॥ 28 ॥

srōtasvatī srōtavatī mātaṅgī vijayā jayā ।
nadī sindhuḥ sarvamayī tārā śūnyanivāsinī ॥ 29 ॥

śuddhā taraṅgiṇī mēdhā lākinī bahurūpiṇī ।
sadānandamayī satyā sarvānandasvarūpiṇī ॥ 30 ॥

sunandā nandinī stutyā stavanīyā svabhāvinī ।
raṅkiṇī ṭaṅkiṇī chitrā vichitrā chitrarūpiṇī ॥ 31 ॥

padmā padmālayā padmasukhī padmavibhūṣaṇā ।
śākinī hākinī kṣāntā rākiṇī rudhirapriyā ॥ 32 ॥

bhrāntirbhavānī rudrāṇī mṛḍānī śatrumardinī ।
upēndrāṇī mahēśānī jyōtsnā chēndrasvarūpiṇī ॥ 33 ॥

sūryātmikā rudrapatnī raudrī strī prakṛtiḥ pumān ।
śaktiḥ sūktirmatimatī bhuktirmuktiḥ pativratā ॥ 34 ॥

sarvēśvarī sarvamātā śarvāṇī haravallabhā ।
sarvajñā siddhidā siddhā bhāvyā bhavyā bhayāpahā ॥ 35 ॥

kartrī hartrī pālayitrī śarvarī tāmasī dayā ।
tamisrā yāminīsthā cha sthirā dhīrā tapasvinī ॥ 36 ॥

chārvaṅgī chañchalā lōlajihvā chārucharitriṇī ।
trapā trapāvatī lajjā nirlajjā hrīṃ rajōvatī ॥ 37 ॥

sattvavatī dharmaniṣṭhā śrēṣṭhā niṣṭhuravādinī ।
gariṣṭhā duṣṭasaṃhartrī viśiṣṭā śrēyasī ghṛṇā ॥ 38 ॥

bhīmā bhayānakā bhīmanādinī bhīḥ prabhāvatī ।
vāgīśvarī śrīryamunā yajñakartrī yajuḥpriyā ॥ 39 ॥

ṛksāmātharvanilayā rāgiṇī śōbhanasvarā ।
kalakaṇṭhī kambukaṇṭhī vēṇuvīṇāparāyaṇā ॥ 40 ॥

vaṃśinī vaiṣṇavī svachChā dhātrī trijagadīśvarī ।
madhumatī kuṇḍalinī ṛddhiḥ siddhiḥ śuchismitā ॥ 41 ॥

rambhōrvaśī ratī rāmā rōhiṇī rēvatī ramā ।
śaṅkhinī chakriṇī kṛṣṇā gadinī padminī tathā ॥ 42 ॥

śūlinī parighāstrā cha pāśinī śārṅgapāṇinī ।
pinākadhāriṇī dhūmrā śarabhī vanamālinī ॥ 43 ॥

vajriṇī samaraprītā vēginī raṇapaṇḍitā ।
jaṭinī bimbinī nīlā lāvaṇyāmbudhichandrikā ॥ 44 ॥

balipriyā sadāpūjyā pūrṇā daityēndramāthinī ।
mahiṣāsurasaṃhantrī vāsinī raktadantikā ॥ 45 ॥

raktapā rudhirāktāṅgī raktakharparahastinī ।
raktapriyā māṃsaruchirvāsavāsaktamānasā ॥ 46 ॥

galachChōṇitamuṇḍālikaṇṭhamālāvibhūṣaṇā ।
śavāsanā chitāntasthā māhēśī vṛṣavāhinī ॥ 47 ॥

vyāghratvagambarā chīnachēlinī siṃhavāhinī ।
vāmadēvī mahādēvī gaurī sarvajñabhāvinī ॥ 48 ॥

bālikā taruṇī vṛddhā vṛddhamātā jarāturā ।
subhrurvilāsinī brahmavādinī brāhmaṇī mahī ॥ 49 ॥

svapnavatī chitralēkhā lōpāmudrā surēśvarī ।
amōghā'rundhatī tīkṣṇā bhōgavatyanuvādinī ॥ 50 ॥

mandākinī mandahāsā jvālāmukhyasurāntakā ।
mānadā māninī mānyā mānanīyā madōddhatā ॥ 51 ॥

madirā madirānmādā mēdhyā navyā prasādinī ।
sumadhyā'nantaguṇinī sarvalōkōttamōttamā ॥ 52 ॥

jayadā jitvarā jaitrī jayaśrīrjayaśālinī ।
sukhadā śubhadā satyā sabhāsaṅkṣōbhakāriṇī ॥ 53 ॥

śivadūtī bhūtimatī vibhūtirbhīṣaṇānanā ।
kaumārī kulajā kuntī kulastrī kulapālikā ॥ 54 ॥

kīrtiryaśasvinī bhūṣā bhūṣyā bhūtapatipriyā ।
saguṇā nirguṇā dhṛṣṭā niṣṭhā kāṣṭhā pratiṣṭhitā ॥ 55 ॥

dhaniṣṭhā dhanadā dhanyā vasudhā svaprakāśinī ।
urvī gurvī guruśrēṣṭhā saguṇā triguṇātmikā ॥ 56 ॥

mahākulīnā niṣkāmā sakāmā kāmajīvanā ।
kāmadēvakalā rāmā'bhirāmā śivanartakī ॥ 57 ॥

chintāmaṇiḥ kalpalatā jāgratī dīnavatsalā ।
kārtikī kīrtikā kṛtyā ayōdhyā viṣamā samā ॥ 58 ॥

sumantrā mantriṇī ghūrṇā hlādinī klēśanāśinī ।
trailōkyajananī hṛṣṭā nirmāṃsā manōrūpiṇī ॥ 59 ॥

taḍāganimnajaṭharā śuṣkamāṃsāsthimālinī ।
avantī mathurā māyā trailōkyapāvanīśvarī ॥ 60 ॥

vyaktā'vyaktā'nēkamūrtiḥ śarvarī bhīmanādinī ।
kṣēmaṅkarī śaṅkarī cha sarvasammōhakāriṇī ॥ 61 ॥

ūrdhvatējasvinī klinnā mahātējasvinī tathā ।
advaitā bhōginī pūjyā yuvatī sarvamaṅgaḻā ॥ 62 ॥

sarvapriyaṅkarī bhōgyā dharaṇī piśitāśanā ।
bhayaṅkarī pāpaharā niṣkaḻaṅkā vaśaṅkarī ॥ 63 ॥

āśā tṛṣṇā chandrakalā nidrānyā vāyuvēginī ।
sahasrasūryasaṅkāśā chandrakōṭisamaprabhā ॥ 64 ॥

vahnimaṇḍalasaṃsthā cha sarvatattvapratiṣṭhitā ।
sarvāchāravatī sarvadēvakanyādhidēvatā ॥ 65 ॥

dakṣakanyā dakṣayajñanāśinī durgatārikā ।
ijyā pūjyā vibhā bhūtiḥ satkīrtirbrahmarūpiṇī ॥ 66 ॥

rambhōruśchaturā rākā jayantī karuṇā kuhuḥ ।
manasvinī dēvamātā yaśasyā brahmachāriṇī ॥ 67 ॥

ṛddhidā vṛddhidā vṛddhiḥ sarvādyā sarvadāyinī ।
ādhārarūpiṇī dhyēyā mūlādhāranivāsinī ॥ 68 ॥

ajñā prajñā pūrṇamanāśchandramukhyanukūlinī ।
vāvadūkā nimnanābhiḥ satyā sandhyā dṛḍhavratā ॥ 69 ॥

ānvīkṣikī daṇḍanītistrayī tridivasundarī ।
jvalinī jvālinī śailatanayā vindhyavāsinī ॥ 70 ॥

amēyā khēcharī dhairyā turīyā vimalā''turā ।
pragalbhā vāruṇī Chāyā śaśinī visphuliṅginī ॥ 71 ॥

bhuktiḥ siddhiḥ sadāprāptiḥ prākāmyā mahimā'ṇimā ।
ichChāsiddhirvisiddhā cha vaśitvōrdhvanivāsinī ॥ 72 ॥

laghimā chaiva gāyatrī sāvitrī bhuvanēśvarī ।
manōharā chitā divyā dēvyudārā manōramā ॥ 73 ॥

piṅgaḻā kapilā jihvārasajñā rasikā rasā ।
suṣumnēḍā bhōgavatī gāndhārī narakāntakā ॥ 74 ॥

pāñchālī rukmiṇī rādhārādhyā bhīmādhirādhikā ।
amṛtā tulasī vṛndā kaiṭabhī kapaṭēśvarī ॥ 75 ॥

ugrachaṇḍēśvarī vīrā jananī vīrasundarī ।
ugratārā yaśōdākhyā daivakī dēvamānitā ॥ 76 ॥

nirañjanā chitradēvī krōdhinī kuladīpikā ।
kulavāgīśvarī vāṇī mātṛkā drāviṇī dravā ॥ 77 ॥

yōgēśvarī mahāmārī bhrāmarī bindurūpiṇī ।
dūtī prāṇēśvarī guptā bahulā chamarī prabhā ॥ 78 ॥

kubjikā jñāninī jyēṣṭhā bhuśuṇḍī prakaṭā tithiḥ ।
draviṇī gōpanī māyā kāmabījēśvarī kriyā ॥ 79 ॥

śāmbhavī kēkarā mēnā mūṣalāstrā tilōttamā ।
amēyavikramā krūrā sampatśālā trilōchanā ॥ 80 ॥

svastirhavyavahā prītiruṣmā dhūmrārchiraṅgadā ।
tapinī tāpinī viśvā bhōgadā dhāriṇī dharā ॥ 81 ॥

trikhaṇḍā bōdhinī vaśyā sakalā śabdarūpiṇī ।
bījarūpā mahāmudrā yōginī yōnirūpiṇī ॥ 82 ॥

anaṅgakusumā'naṅgamēkhalā'naṅgarūpiṇī ।
vajrēśvarī cha jayinī sarvadvandvakṣayaṅkarī ॥ 83 ॥

ṣaḍaṅgayuvatī yōgayuktā jvālāṃśumālinī ।
durāśayā durādhārā durjayā durgarūpiṇī ॥ 84 ॥

durantā duṣkṛtiharā durdhyēyā duratikramā ।
haṃsēśvarī trikōṇasthā śākambharyanukampinī ॥ 85 ॥

trikōṇanilayā nityā paramāmṛtarañjitā ।
mahāvidyēśvarī śvētā bhēruṇḍā kulasundarī ॥ 86 ॥

tvaritā bhaktisaṃsaktā bhaktavaśyā sanātanī ।
bhaktānandamayī bhaktabhāvikā bhaktaśaṅkarī ॥ 87 ॥

sarvasaundaryanilayā sarvasaubhāgyaśālinī ।
sarvasambhōgabhavanā sarvasaukhyanirūpiṇī ॥ 88 ॥

kumārīpūjanaratā kumārīvratachāriṇī ।
kumārībhaktisukhinī kumārīrūpadhāriṇī ॥ 89 ॥

kumārīpūjakaprītā kumārīprītidā priyā ।
kumārīsēvakāsaṅgā kumārīsēvakālayā ॥ 90 ॥

ānandabhairavī bālabhairavī baṭubhairavī ।
śmaśānabhairavī kālabhairavī purabhairavī ॥ 91 ॥

mahābhairavapatnī cha paramānandabhairavī ।
sudhānandabhairavī cha unmādānandabhairavī ॥ 92 ॥

muktānandabhairavī cha tathā taruṇabhairavī ।
jñānānandabhairavī cha amṛtānandabhairavī ॥ 93 ॥

mahābhayaṅkarī tīvrā tīvravēgā tapasvinī ।
tripurā paramēśānī sundarī purasundarī ॥ 94 ॥

tripurēśī pañchadaśī pañchamī puravāsinī ।
mahāsaptadaśī chaiva ṣōḍaśī tripurēśvarī ॥ 95 ॥

mahāṅkuśasvarūpā cha mahāchakrēśvarī tathā ।
navachakrēśvarī chakrēśvarī tripuramālinī ॥ 96 ॥

rājarājēśvarī dhīrā mahātripurasundarī ।
sindūrapūraruchirā śrīmattripurasundarī ॥ 97 ॥

sarvāṅgasundarī raktāraktavastrōttarīyiṇī ।
javāyāvakasindūraraktachandanadhāriṇī ॥ 98 ॥

javāyāvakasindūraraktachandanarūpadhṛk ।
chāmarī bālakuṭilanirmalā śyāmakēśinī ॥ 99 ॥

vajramauktikaratnāḍhyā kirīṭamukuṭōjjvalā ।
ratnakuṇḍalasaṃyuktasphuradgaṇḍamanōramā ॥ 100 ॥

kuñjarēśvarakumbhōtthamuktārañjitanāsikā ।
muktāvidrumamāṇikyahārāḍhyastanamaṇḍalā ॥ 101 ॥

sūryakāntēndukāntāḍhyasparśāśmakaṇṭhabhūṣaṇā ।
bījapūrasphuradbījadantapaṅktiranuttamā ॥ 102 ॥

kāmakōdaṇḍakābhugnabhrūkaṭākṣapravarṣiṇī ।
mātaṅgakumbhavakṣōjā lasatkōkanadēkṣaṇā ॥ 103 ॥

manōjñaśaṣkulīkarṇā haṃsīgativiḍambinī ।
padmarāgāṅgadajyōtirdōśchatuṣkaprakāśinī ॥ 104 ॥

nānāmaṇiparisphūrjachChuddhakāñchanakaṅkaṇā ।
nāgēndradantanirmāṇavalayāṅkitapāṇinī ॥ 105 ॥

aṅgurīyakachitrāṅgī vichitrakṣudraghaṇṭikā ।
paṭṭāmbaraparīdhānā kalamañjīraśiñjinī ॥ 106 ॥

karpūrāgarukastūrīkuṅkumadravalēpitā ।
vichitraratnapṛthivīkalpaśākhitalasthitā ॥ 107 ॥

ratnadvīpasphuradratnasiṃhāsanavilāsinī ।
ṣaṭchakrabhēdanakarī paramānandarūpiṇī ॥ 108 ॥

sahasradaḻapadmāntaśchandramaṇḍalavartinī ।
brahmarūpā śivakrōḍā nānāsukhavilāsinī ॥ 109 ॥

haraviṣṇuviriñchīndragrahanāyakasēvitā ।
śivā śaivā cha rudrāṇī tathaiva śivavādinī ॥ 110 ॥

mātaṅginī śrīmatī cha tathaivānaṅgamēkhalā ।
ḍākinī yōginī chaiva tathōpayōginī matā ॥ 111 ॥

māhēśvarī vaiṣṇavī cha bhrāmarī śivarūpiṇī ।
alambuṣā vēgavatī krōdharūpā sumēkhalā ॥ 112 ॥

gāndhārī hastajihvā cha iḍā chaiva śubhaṅkarī ।
piṅgaḻā brahmadūtī cha suṣumnā chaiva gandhinī ॥ 113 ॥

ātmayōnirbrahmayōnirjagadyōnirayōnijā ।
bhagarūpā bhagasthātrī bhaginī bhagarūpiṇī ॥ 114 ॥

bhagātmikā bhagādhārarūpiṇī bhagamālinī ।
liṅgākhyā chaiva liṅgēśī tripurā bhairavī tathā ॥ 115 ॥

liṅgagītiḥ sugītiścha liṅgasthā liṅgarūpadhṛk ।
liṅgamānā liṅgabhavā liṅgaliṅgā cha pārvatī ॥ 116 ॥

bhagavatī kauśikī cha prēmā chaiva priyaṃvadā ।
gṛdhrarūpā śivārūpā chakriṇī chakrarūpadhṛk ॥ 117 ॥

liṅgābhidhāyinī liṅgapriyā liṅganivāsinī ।
liṅgasthā liṅganī liṅgarūpiṇī liṅgasundarī ॥ 118 ॥

liṅgagītirmahāprītā bhagagītirmahāsukhā ।
liṅganāmasadānandā bhaganāmasadāgatiḥ ॥ 119 ॥

liṅgamālākaṇṭhabhūṣā bhagamālāvibhūṣaṇā ।
bhagaliṅgāmṛtaprītā bhagaliṅgasvarūpiṇī ॥ 120 ॥

bhagaliṅgasya rūpā cha bhagaliṅgasukhāvahā ।
svayambhūkusumaprītā svayambhūkusumārchitā ॥ 121 ॥

svayambhūkusumaprāṇā svayambhūpuṣpatarpitā ।
svayambhūpuṣpaghaṭitā svayambhūpuṣpadhāriṇī ॥ 122 ॥

svayambhūpuṣpatilakā svayambhūpuṣpacharchitā ।
svayambhūpuṣpaniratā svayambhūkusumagrahā ॥ 123 ॥

svayambhūpuṣpayajñāṃśā svayambhūkusumātmikā ।
svayambhūpuṣpanichitā svayambhūkusumapriyā ॥ 124 ॥

svayambhūkusumādānalālasōnmattamānasā ।
svayambhūkusumānandalaharīsnigdhadēhinī ॥ 125 ॥

svayambhūkusumādhārā svayambhūkusumākulā ।
svayambhūpuṣpanilayā svayambhūpuṣpavāsinī ॥ 126 ॥

svayambhūkusumasnigdhā svayambhūkusumātmikā ।
svayambhūpuṣpakariṇī svayambhūpuṣpavāṇikā ॥ 127 ॥

svayambhūkusumadhyānā svayambhūkusumaprabhā ।
svayambhūkusumajñānā svayambhūpuṣpabhāginī ॥ 128 ॥

svayambhūkusumōllāsā svayambhūpuṣpavarṣiṇī ।
svayambhūkusumōtsāhā svayambhūpuṣparūpiṇī ॥ 129 ॥

svayambhūkusumōnmādā svayambhūpuṣpasundarī ।
svayambhūkusumārādhyā svayambhūkusumōdbhavā ॥ 130 ॥

svayambhūkusumāvyagrā svayambhūpuṣpapūrṇitā ।
svayambhūpūjakaprājñā svayambhūhōtṛmātṛkā ॥ 131 ॥

svayambhūdātṛrakṣitrī svayambhūraktatārikā ।
svayambhūpūjakagrastā svayambhūpūjakapriyā ॥ 132 ॥

svayambhūvandakādhārā svayambhūnindakāntakā ।
svayambhūpradasarvasvā svayambhūpradaputriṇī ॥ 133 ॥

svayambhūpradasasmērā svayambhūtaśarīriṇī ।
sarvakālōdbhavaprītā sarvakālōdbhavātmikā ॥ 134 ॥

sarvakālōdbhavōdbhāvā sarvakālōdbhavōdbhavā ।
kuṇḍapuṣpasadāprītā kuṇḍapuṣpasadāratiḥ ॥ 135 ॥

kuṇḍagōlōdbhavaprāṇā kuṇḍagōlōdbhavātmikā ।
svayambhūrvā śivā dhātrī pāvanī lōkapāvanī ॥ 136 ॥

kīrtiryaśasvinī mēdhā vimēdhā śukrasundarī ।
aśvinī kṛttikā puṣyā tējaskā chandramaṇḍalā ॥ 137 ॥

sūkṣmā'sūkṣmā balākā cha varadā bhayanāśinī ।
varadā'bhayadā chaiva muktibandhavināśinī ॥ 138 ॥

kāmukā kāmadā kāntā kāmākhyā kulasundarī ।
duḥkhadā sukhadā mōkṣā mōkṣadārthaprakāśinī ॥ 139 ॥

duṣṭāduṣṭamatiśchaiva sarvakāryavināśinī ।
śukrādhārā śukrarūpā śukrasindhunivāsinī ॥ 140 ॥

śukrālayā śukrabhōgā śukrapūjāsadāratiḥ ।
śukrapūjyā śukrahōmasantuṣṭā śukravatsalā ॥ 141 ॥

śukramūrtiḥ śukradēhā śukrapūjakaputriṇī ।
śukrasthā śukriṇī śukrasaṃspṛhā śukrasundarī ॥ 142 ॥

śukrasnātā śukrakarī śukrasēvyā'tiśukriṇī ।
mahāśukrā śukrabhavā śukravṛṣṭividhāyinī ॥ 143 ॥

śukrābhidhēyā śukrārhā śukravandakavanditā ।
śukrānandakarī śukrasadānandābhidhāyikā ॥ 144 ॥

śukrōtsavā sadāśukrapūrṇā śukramanōramā ।
śukrapūjakasarvasvā śukranindakanāśinī ॥ 145 ॥

śukrātmikā śukrasaṃvat śukrākarṣaṇakāriṇī ।
śāradā sādhakaprāṇā sādhakāsaktamānasā ॥ 146 ॥

sādhakōttamasarvasvā sādhakābhaktaraktapā ।
sādhakānandasantōṣā sādhakānandakāriṇī ॥ 147 ॥

ātmavidyā brahmavidyā parabrahmasvarūpiṇī ।
trikūṭasthā pañchakūṭā sarvakūṭaśarīriṇī ॥ 148 ॥

sarvavarṇamayī varṇajapamālāvidhāyinī ।
iti śrīkāḻikānāmasahasraṃ śivabhāṣitam ॥ 149 ॥

guhyādguhyataraṃ sākṣānmahāpātakanāśanam ।
pūjākālē niśīthē cha sandhyayōrubhayōrapi ॥ 150 ॥

labhatē gāṇapatyaṃ sa yaḥ paṭhēt sādhakōttamaḥ ।
yaḥ paṭhēt pāṭhayēdvāpi śṛṇōti śrāvayēdapi ॥ 151 ॥

sarvapāpavinirmuktaḥ sa yāti kāḻikāpuram ।
śraddhayā'śraddhayā vāpi yaḥ kaśchinmānavaḥ smarēt ॥ 152 ॥

durgaṃ durgaśataṃ tīrtvā sa yāti paramāṅgatim ।
vandhyā vā kākavandhyā vā mṛtavatsā cha yāṅganā ॥ 153 ॥

śrutvā stōtramidaṃ putrān labhatē chirajīvinaḥ ।
yaṃ yaṃ kāmayatē kāmaṃ paṭhan stōtramanuttamam ।
dēvīpādaprasādēna tattadāpnōti niśchitam ॥ 154 ॥

iti śrīkāḻikākulasarvasvē haraparaśurāmasaṃvādē śrī kāḻikā sahasranāma stōtram ।




Browse Related Categories: