View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Krishna Sahasra Nama Stotram

ōṃ asya śrīkṛṣṇasahasranāmastōtramantrasya parāśara ṛṣiḥ, anuṣṭup Chandaḥ, śrīkṛṣṇaḥ paramātmā dēvatā, śrīkṛṣṇēti bījam, śrīvallabhēti śaktiḥ, śārṅgīti kīlakaṃ, śrīkṛṣṇaprītyarthē japē viniyōgaḥ ॥

nyāsaḥ
parāśarāya ṛṣayē namaḥ iti śirasi,
anuṣṭup Chandasē namaḥ iti mukhē,
gōpālakṛṣṇadēvatāyai namaḥ iti hṛdayē,
śrīkṛṣṇāya bījāya namaḥ iti guhyē,
śrīvallabhāya śaktyai namaḥ iti pādayōḥ,
śārṅgadharāya kīlakāya namaḥ iti sarvāṅgē ॥

karanyāsaḥ
śrīkṛṣṇa ityārabhya śūravaṃśaikadhīrityantāni aṅguṣṭhābhyāṃ namaḥ ।
śaurirityārabhya svabhāsōdbhāsitavraja ityantāni tarjanībhyāṃ namaḥ ।
kṛtātmavidyāvinyāsa ityārabhya prasthānaśakaṭārūḍha iti madhyamābhyāṃ namaḥ,
bṛndāvanakṛtālaya ityārabhya madhurājanavīkṣita ityanāmikābhyāṃ namaḥ,
rajakapratighātaka ityārabhya dvārakāpurakalpana iti kaniṣṭhikābhyāṃ namaḥ
dvārakānilaya ityārabhya parāśara iti karatalakarapṛṣṭhābhyāṃ namaḥ,
ēvaṃ hṛdayādinyāsaḥ ॥

dhyānam
kēṣāñchitprēmapuṃsāṃ vigalitamanasāṃ bālalīlāvilāsaṃ
kēṣāṃ gōpālalīlāṅkitarasikatanurvēṇuvādyēna dēvam ।
kēṣāṃ vāmāsamājē janitamanasijō daityadarpāpahaivaṃ
jñātvā bhinnābhilāṣaṃ sa jayati jagatāmīśvarastādṛśō'bhūt ॥ 1 ॥

kṣīrābdhau kṛtasaṃstavassuragaṇairbrahmādibhiḥ paṇḍitaiḥ
prōdbhūtō vasudēvasadmani mudā chikrīḍa yō gōkulē ।
kaṃsadhvaṃsakṛtē jagāma madhurāṃ sārāmasadvārakāṃ
gōpālō'khilagōpikājanasakhaḥ pāyādapāyāt sa naḥ ॥ 2 ॥

phullēndīvarakāntiminduvadanaṃ barhāvataṃsapriyaṃ
śrīvatsāṅkamudārakaustubhadharaṃ pītāmbaraṃ sundaram ।
gōpīnāṃ nayanōtpalārchitatanuṃ gōgōpasaṅghāvṛtaṃ
gōvindaṃ kalavēṇuvādanarataṃ divyāṅgabhūṣaṃ bhajē ॥ 3 ॥

ōm ।
kṛṣṇaḥ śrīvallabhaḥ śārṅgī viṣvaksēnaḥ svasiddhidaḥ ।
kṣīrōdadhāmā vyūhēśaḥ śēṣaśāyī jaganmayaḥ ॥ 1 ॥

bhaktigamyastrayīmūrtirbhārārtavasudhāstutaḥ ।
dēvadēvō dayāsindhurdēvadēvaśikhāmaṇiḥ ॥ 2 ॥

sukhabhāvassukhādhārō mukundō muditāśayaḥ ।
avikriyaḥ kriyāmūrtiradhyātmasvasvarūpavān ॥ 3 ॥

śiṣṭābhilakṣyō bhūtātmā dharmatrāṇārthachēṣṭitaḥ ।
antaryāmī kalārūpaḥ kālāvayavasākṣikaḥ ॥ 4 ॥

vasudhāyāsaharaṇō nāradaprēraṇōnmukhaḥ ।
prabhūṣṇurnāradōdgītō lōkarakṣāparāyaṇaḥ ॥ 5 ॥

rauhiṇēyakṛtānandō yōgajñānaniyōjakaḥ ।
mahāguhāntarnikṣiptaḥ purāṇavapurātmavān ॥ 6 ॥

śūravaṃśaikadhīśśauriḥ kaṃsaśaṅkāviṣādakṛt ।
vasudēvōllasachChaktirdēvakyaṣṭamagarbhagaḥ ॥ 7 ॥

vasudēvasutaḥ śrīmāndēvakīnandanō hariḥ ।
āścharyabālaḥ śrīvatsalakṣmavakṣāśchaturbhujaḥ ॥ 8 ॥

svabhāvōtkṛṣṭasadbhāvaḥ kṛṣṇāṣṭamyantasambhavaḥ ।
prājāpatyarkṣasambhūtō niśīthasamayōditaḥ ॥ 9 ॥

śaṅkhachakragadāpadmapāṇiḥ padmanibhēkṣaṇaḥ ।
kirīṭī kaustubhōraskaḥ sphuranmakarakuṇḍalaḥ ॥ 10 ॥

pītavāsā ghanaśyāmaḥ kuñchitāñchitakuntalaḥ ।
suvyaktavyaktābharaṇaḥ sūtikāgṛhabhūṣaṇaḥ ॥ 11 ॥

kārāgārāndhakāraghnaḥ pitṛprāgjanmasūchakaḥ ।
vasudēvastutaḥ stōtraṃ tāpatrayanivāraṇaḥ ॥ 12 ॥

niravadyaḥ kriyāmūrtirnyāyavākyaniyōjakaḥ ।
adṛṣṭachēṣṭaḥ kūṭasthō dhṛtalaukikavigrahaḥ ॥ 13 ॥

maharṣimānasōllāsō mahīmaṅgaladāyakaḥ ।
santōṣitasuravrātaḥ sādhuchittaprasādakaḥ ॥ 14 ॥

janakōpāyanirdēṣṭā dēvakīnayanōtsavaḥ ।
pitṛpāṇipariṣkārō mōhitāgārarakṣakaḥ ॥ 15 ॥

svaśaktyuddhāṭitāśēṣakapāṭaḥ pitṛvāhakaḥ ।
śēṣōragaphaṇāchChatraśśēṣōktākhyāsahasrakaḥ ॥ 16 ॥

yamunāpūravidhvaṃsī svabhāsōdbhāsitavrajaḥ ।
kṛtātmavidyāvinyāsō yōgamāyāgrasambhavaḥ ॥ 17 ॥

durgānivēditōdbhāvō yaśōdātalpaśāyakaḥ ।
nandagōpōtsavasphūrtirvrajānandakarōdayaḥ ॥ 18 ॥

sujātajātakarma śrīrgōpībhadrōktinirvṛtaḥ ।
alīkanidrōpagamaḥ pūtanāstanapīḍanaḥ ॥ 19 ॥

stanyāttapūtanāprāṇaḥ pūtanākrōśakārakaḥ ।
vinyastarakṣāgōdhūliryaśōdākaralālitaḥ ॥ 20 ॥

nandāghrātaśirōmadhyaḥ pūtanāsugatipradaḥ ।
bālaḥ paryaṅkanidrālurmukhārpitapadāṅguliḥ ॥ 21 ॥

añjanasnigdhanayanaḥ paryāyāṅkuritasmitaḥ ।
līlākṣastaralālōkaśśakaṭāsurabhañjanaḥ ॥ 22 ॥

dvijōditasvastyayanō mantrapūtajalāplutaḥ ।
yaśōdōtsaṅgaparyaṅkō yaśōdāmukhavīkṣakaḥ ॥ 23 ॥

yaśōdāstanyamuditastṛṇāvartādidussahaḥ ।
tṛṇāvartāsuradhvaṃsī mātṛvismayakārakaḥ ॥ 24 ॥

praśastanāmakaraṇō jānuchaṅkramaṇōtsukaḥ ।
vyālambichūlikāratnō ghōṣagōpapraharṣaṇaḥ ॥ 25 ॥

svamukhapratibimbārthī grīvāvyāghranakhōjjvalaḥ ।
paṅkānulēparuchirō māṃsalōrukaṭītaṭaḥ ॥ 26 ॥

ghṛṣṭajānukaradvandvaḥ pratibimbānukārakṛt ।
avyaktavarṇavāgvṛttiḥ smitalakṣyaradōdgamaḥ ॥ 27 ॥

dhātrīkarasamālambī praskhalachchitrachaṅkramaḥ ।
anurūpavayasyāḍhyaśchārukaumārachāpalaḥ ॥ 28 ॥

vatsapuchChasamākṛṣṭō vatsapuchChavikarṣaṇaḥ ।
vismāritānyavyāpārō gōpagōpīmudāvahaḥ ॥ 29 ॥

akālavatsanirmōktā vrajavyākrōśasusmitaḥ ।
navanītamahāchōrō dārakāhāradāyakaḥ ॥ 30 ॥

pīṭhōlūkhalasōpānaḥ kṣīrabhāṇḍavibhēdanaḥ ।
śikyabhāṇḍasamākarṣī dhvāntāgārapravēśakṛt ॥ 31 ॥

bhūṣāratnaprakāśāḍhyō gōpyupālambhabhartsitaḥ ।
parāgadhūsarākārō mṛdbhakṣaṇakṛtēkṣaṇaḥ ॥ 32 ॥

bālōktamṛtkathārambhō mitrāntargūḍhavigrahaḥ ।
kṛtasantrāsalōlākṣō jananīpratyayāvahaḥ ॥ 33॥

mātṛdṛśyāttavadanō vaktralakṣyacharācharaḥ ।
yaśōdālālitasvātmā svayaṃ svāchChandyamōhanaḥ ॥ 34 ॥

savitrīsnēhasaṃśliṣṭaḥ savitrīstanalōlupaḥ ।
navanītārthanāprahvō navanītamahāśanaḥ ॥ 35 ॥

mṛṣākōpaprakampōṣṭhō gōṣṭhāṅgaṇavilōkanaḥ ।
dadhimanthaghaṭībhēttā kiṅkiṇīkvāṇasūchitaḥ ॥ 36 ॥

haiyaṅgavīnarasikō mṛṣāśruśchauryaśaṅkitaḥ ।
jananīśramavijñātā dāmabandhaniyantritaḥ ॥ 37 ॥

dāmākalpaśchalāpāṅgō gāḍhōlūkhalabandhanaḥ ।
ākṛṣṭōlūkhalō'nantaḥ kubērasutaśāpavit ॥ । 38 ॥

nāradōktiparāmarśī yamalārjunabhañjanaḥ ।
dhanadātmajasaṅghuṣṭō nandamōchitabandhanaḥ ॥ 39 ॥

bālakōdgītaniratō bāhukṣēpōditapriyaḥ ।
ātmajñō mitravaśagō gōpīgītaguṇōdayaḥ ॥ 40 ॥

prasthānaśakaṭārūḍhō bṛndāvanakṛtālayaḥ ।
gōvatsapālanaikāgrō nānākrīḍāparichChadaḥ ॥ 41 ॥

kṣēpaṇīkṣēpaṇaprītō vēṇuvādyaviśāradaḥ ।
vṛṣavatsānukaraṇō vṛṣadhvānaviḍambanaḥ ॥ 42 ॥

niyuddhalīlāsaṃhṛṣṭaḥ kūjānukṛtakōkilaḥ ।
upāttahaṃsagamanassarvajanturutānukṛt ॥ 43 ॥

bhṛṅgānukārī dadhyannachōrō vatsapurassaraḥ ।
balī bakāsuragrāhī bakatālupradāhakaḥ ॥ 44 ॥

bhītagōpārbhakāhūtō bakachañchuvidāraṇaḥ ।
bakāsurārirgōpālō bālō bālādbhutāvahaḥ ॥ 45 ॥

balabhadrasamāśliṣṭaḥ kṛtakrīḍānilāyanaḥ ।
krīḍāsētunidhānajñaḥ plavaṅgōtplavanō'dbhutaḥ ॥ 46 ॥

kandukakrīḍanō luptanandādibhavavēdanaḥ ।
sumanō'laṅkṛtaśirāḥ svādusnigdhānnaśikyabhṛt ॥ 47 ॥

guñjāprālambanachChannaḥ piñChairalakavēṣakṛt ।
vanyāśanapriyaḥ śṛṅgaravākāritavatsakaḥ ॥ 48 ॥

manōjñapallavōttaṃsapuṣpasvēchChāttaṣaṭpadaḥ ।
mañjuśiñjitamañjīracharaṇaḥ karakaṅkaṇaḥ ॥ 49 ॥

anyōnyaśāsanaḥ krīḍāpaṭuḥ paramakaitavaḥ ।
pratidhvānapramuditaḥ śākhāchaturachaṅkramaḥ ॥ 50 ॥

aghadānavasaṃhartā vrajavighnavināśanaḥ ।
vrajasañjīvanaḥ śrēyōnidhirdānavamuktidaḥ ॥ 51 ॥

kālindīpulināsīnassahabhuktavrajārbhakaḥ ।
kakṣājaṭharavinyastavēṇurvallavachēṣṭitaḥ ॥ 52 ॥

bhujasandhyantaranyastaśṛṅgavētraḥ śuchismitaḥ ।
vāmapāṇisthadadhyannakabalaḥ kalabhāṣaṇaḥ ॥ 53 ॥

aṅgulyantaravinyastaphalaḥ paramapāvanaḥ ।
adṛśyatarṇakānvēṣī vallavārbhakabhītihā ॥ 54 ॥

adṛṣṭavatsapavrātō brahmavijñātavaibhavaḥ ।
gōvatsavatsapānvēṣī virāṭ-puruṣavigrahaḥ ॥ 55 ॥

svasaṅkalpānurūpārthō vatsavatsaparūpadhṛk ।
yathāvatsakriyārūpō yathāsthānanivēśanaḥ ॥ 56 ॥

yathāvrajārbhakākārō gōgōpīstanyapassukhī ।
chirādvalōhitō dāntō brahmavijñātavaibhavaḥ ॥ 57 ॥

vichitraśaktirvyālīnasṛṣṭagōvatsavatsapaḥ ।
brahmatrapākarō dhātṛstutassarvārthasādhakaḥ ॥ 58 ॥

brahma brahmamayō'vyaktastējōrūpassukhātmakaḥ ।
niruktaṃ vyākṛtirvyaktō nirālambanabhāvanaḥ ॥ 59 ॥

prabhaviṣṇuratantrīkō dēvapakṣārtharūpadhṛk ।
akāmassarvavēdādiraṇīyasthūlarūpavān ॥ 60 ॥

vyāpī vyāpyaḥ kṛpākartā vichitrāchārasammataḥ ।
Chandōmayaḥ pradhānātmā mūrtāmūrtidvayākṛtiḥ ॥ 61 ॥

anēkamūrtirakrōdhaḥ paraḥ prakṛtirakramaḥ ।
sakalāvaraṇōpētassarvadēvō mahēśvaraḥ ॥ 62 ॥

mahāprabhāvanaḥ pūrvavatsavatsapadarśakaḥ ।
kṛṣṇayādavagōpālō gōpālōkanaharṣitaḥ ॥ 63 ॥

smitēkṣāharṣitabrahmā bhaktavatsalavākpriyaḥ ।
brahmānandāśrudhautāṅghrirlīlāvaichitryakōvidaḥ ॥ 64 ॥

balabhadraikahṛdayō nāmākāritagōkulaḥ ।
gōpālabālakō bhavyō rajjuyajñōpavītavān ॥ 65 ॥

vṛkṣachChāyāhatāśāntirgōpōtsaṅgōpabarhaṇaḥ ।
gōpasaṃvāhitapadō gōpavyajanavījitaḥ ॥ 66।
gōpagānasukhōnnidraḥ śrīdāmārjitasauhṛdaḥ ।
sunandasuhṛdēkātmā subalaprāṇarañjanaḥ ॥ 67 ॥

tālīvanakṛtakrīḍō balapātitadhēnukaḥ ।
gōpīsaubhāgyasambhāvyō gōdhūlichChuritālakaḥ ॥ 68 ॥

gōpīvirahasantaptō gōpikākṛtamajjanaḥ ।
pralambabāhurutphullapuṇḍarīkāvataṃsakaḥ ॥ 69 ॥

vilāsalalitasmēragarbhalīlāvalōkanaḥ ।
sragbhūṣaṇānulēpāḍhyō jananyupahṛtānnabhuk ॥ 70 ॥

varaśayyāśayō rādhāprēmasallāpanirvṛtaḥ ।
yamunātaṭasañchārī viṣārtavrajaharṣadaḥ ॥ 71 ॥

kāliyakrōdhajanakaḥ vṛddhāhikulavēṣṭitaḥ ।
kāliyāhiphaṇāraṅganaṭaḥ kāliyamardanaḥ ॥ 72 ॥

nāgapatnīstutiprītō nānāvēṣasamṛddhikṛt ।
aviṣvaktadṛgātmēśaḥ svadṛgātmastutipriyaḥ ॥ 73 ॥

sarvēśvarassarvaguṇaḥ prasiddhassarvasātvataḥ ।
akuṇṭhadhāmā chandrārkadṛṣṭirākāśanirmalaḥ ॥ 74 ॥

anirdēśyagatirnāgavanitāpatibhaikṣadaḥ ।
svāṅghrimudrāṅkanāgēndramūrdhā kāliyasaṃstutaḥ ॥ 75 ॥

abhayō viśvataśchakṣuḥ stutōttamaguṇaḥ prabhuḥ ।
ahamātmā marutprāṇaḥ paramātmā dyuśīrṣavān ॥ 76 ॥

nāgōpāyanahṛṣṭātmā hradōtsāritakāliyaḥ ।
balabhadrasukhālāpō gōpāliṅgananirvṛtaḥ ॥ 77 ॥

dāvāgnibhītagōpālagōptā dāvāgnināśanaḥ ।
nayanāchChādanakrīḍālampaṭō nṛpachēṣṭitaḥ ॥ 78 ॥

kākapakṣadharassaumyō balavāhakakēlimān ।
balaghātitadurdharṣapralambō balavatsalaḥ ॥ 79 ॥

muñjāṭavyagniśamanaḥ prāvṛṭkālavinōdavān ।
śilānyastānnabhṛddaityasaṃhartā śādvalāsanaḥ ॥ 80 ॥

sadāptagōpikōdgītaḥ karṇikārāvataṃsakaḥ ।
naṭavēṣadharaḥ padmamālāṅkō gōpikāvṛtaḥ ॥ 81 ॥

gōpīmanōharāpāṅgō vēṇuvādanatatparaḥ ।
vinyastavadanāmbhōjaśchāruśabdakṛtānanaḥ ॥ 82 ॥

bimbādharārpitōdāravēṇurviśvavimōhanaḥ ।
vrajasaṃvarṇitaśrāvyavēṇunādaḥ śrutipriyaḥ ॥ 83 ॥

gōgōpagōpījanmēpsurbrahmēndrādyabhivanditaḥ ।
gītasnutisaritpūrō nādanartitabarhiṇaḥ ॥ 84 ॥

rāgapallavitasthāṇurgītānamitapādapaḥ ।
vismāritatṛṇagrāsamṛgō mṛgavilōbhitaḥ ॥ 85 ॥

vyāghrādihiṃsrasahajavairahartā sugāyanaḥ ।
gāḍhōdīritagōbṛndaprēmōtkarṇitatarṇakaḥ ॥ 86 ॥

niṣpandayānabrahmādivīkṣitō viśvavanditaḥ ।
śākhōtkarṇaśakuntaughaśChatrāyitabalāhakaḥ ॥ 87 ॥

prasannaḥ paramānandaśchitrāyitacharācharaḥ ।
gōpikāmadanō gōpīkuchakuṅkumamudritaḥ ॥ 88 ॥

gōpikanyājalakrīḍāhṛṣṭō gōpyaṃśukāpahṛt ।
skandhārōpitagōpastrīvāsāḥ kundanibhasmitaḥ ॥ 89 ॥

gōpīnētrōtpalaśaśī gōpikāyāchitāṃśukaḥ ।
gōpīnamaskriyādēṣṭā gōpyēkakaravanditaḥ ॥ 90 ॥

gōpyañjaliviśēṣārthī gōpakrīḍāvilōbhitaḥ ।
śāntavāsasphuradgōpīkṛtāñjaliraghāpahaḥ ॥ 91 ॥

gōpīkēlivilāsārthī gōpīsampūrṇakāmadaḥ ।
gōpastrīvastradō gōpīchittachōraḥ kutūhalī ॥ 92 ॥

bṛndāvanapriyō gōpabandhuryajvānnayāchitā ।
yajñēśō yajñabhāvajñō yajñapatnyabhivāñChitaḥ ॥ 93 ॥

munipatnīvitīrṇānnatṛptō munivadhūpriyaḥ ।
dvijapatnyabhibhāvajñō dvijapatnīvarapradaḥ ॥ 94 ॥

pratiruddhasatīmōkṣapradō dvijavimōhitā ।
munijñānapradō yajvastutō vāsavayāgavit ॥ 95 ॥

pitṛprōktakriyārūpaśakrayāganivāraṇaḥ ।
śakrā'marṣakaraśśakravṛṣṭipraśamanōnmukhaḥ ॥ 96 ॥

gōvardhanadharō gōpagōbṛndatrāṇatatparaḥ ।
gōvardhanagirichChatrachaṇḍadaṇḍabhujārgalaḥ ॥ 97 ॥

saptāhavidhṛtādrīndrō mēghavāhanagarvahā ।
bhujāgrōparivinyastakṣmādharakṣmābhṛdachyutaḥ ॥ 98 ॥

svasthānasthāpitagirirgōpīdadhyakṣatārchitaḥ ।
sumanassumanōvṛṣṭihṛṣṭō vāsavavanditaḥ ॥ 99 ॥

kāmadhēnupayaḥpūrābhiṣiktassurabhistutaḥ ।
dharāṅghrirōṣadhīrōmā dharmagōptā manōmayaḥ ॥ 100 ॥

jñānayajñapriyaśśāstranētrassarvārthasārathiḥ ।
airāvatakarānītaviyadgaṅgāplutō vibhuḥ ॥ 101 ॥

brahmābhiṣiktō gōgōptā sarvalōkaśubhaṅkaraḥ ।
sarvavēdamayō magnanandānvēṣipitṛpriyaḥ ॥ 102 ॥

varuṇōdīritātmēkṣākautukō varuṇārchitaḥ ।
varuṇānītajanakō gōpajñātātmavaibhavaḥ ॥ 103 ॥

svarlōkālōkasaṃhṛṣṭagōpavargatrivargadaḥ ।
brahmahṛdgōpitō gōpadraṣṭā brahmapadapradaḥ ॥ 104 ॥

śarachchandravihārōtkaḥ śrīpatirvaśakō kṣamaḥ ।
bhayāpahō bhartṛruddhagōpikādhyānagōcharaḥ ॥ 105 ॥

gōpikānayanāsvādyō gōpīnarmōktinirvṛtaḥ ।
gōpikāmānaharaṇō gōpikāśatayūthapaḥ ॥ 106 ॥

vaijayantīsragākalpō gōpikāmānavardhanaḥ ।
gōpakāntāsunirdēṣṭā kāntō manmathamanmathaḥ ॥ 107 ॥

svātmāsyadattatāmbūlaḥ phalitōtkṛṣṭayauvanaḥ ।
vallavīstanasaktākṣō vallavīprēmachālitaḥ ॥ 108 ॥

gōpīchēlāñchalāsīnō gōpīnētrābjaṣaṭpadaḥ ।
rāsakrīḍāsamāsaktō gōpīmaṇḍalamaṇḍanaḥ ॥ 109 ॥

gōpīhēmamaṇiśrēṇimadhyēndramaṇirujjvalaḥ ।
vidyādharēnduśāpaghnaśśaṅkhachūḍaśirōharaḥ ॥ 110 ॥

śaṅkhachūḍaśirōratnasamprīṇitabalō'naghaḥ ।
ariṣṭāriṣṭakṛdduṣṭakēśidaityaniṣūdanaḥ ॥ 111 ॥

sarasassasmitamukhassusthirō virahākulaḥ ।
saṅkarṣaṇārpitaprītirakrūradhyānagōcharaḥ ॥ 112 ॥

akrūrasaṃstutō gūḍhō guṇavṛtyupalakṣitaḥ ।
pramāṇagamyastanmātrā'vayavī buddhitatparaḥ ॥ 113 ॥

sarvapramāṇapramadhīssarvapratyayasādhakaḥ ।
puruṣaścha pradhānātmā viparyāsavilōchanaḥ ॥ 114 ॥

madhurājanasaṃvīkṣyō rajakapratighātakaḥ ।
vichitrāmbarasaṃvītō mālākāravarapradaḥ ॥ 115 ॥

kubjāvakratvanirmōktā kubjāyauvanadāyakaḥ ।
kubjāṅgarāgasurabhiḥ kaṃsakōdaṇḍakhaṇḍanaḥ ॥ 116 ॥

dhīraḥ kuvalayāpīḍamardanaḥ kaṃsabhītikṛt ।
dantidantāyudhō raṅgatrāsakō mallayuddhavit ॥ 117 ॥

chāṇūrahantā kaṃsārirdēvakīharṣadāyakaḥ ।
vasudēvapadānamraḥ pitṛbandhavimōchanaḥ ॥ 118 ॥

urvībhayāpahō bhūpa ugrasēnādhipatyadaḥ ।
ājñāsthitaśachīnāthassudharmānayanakṣamaḥ ॥ 119 ॥

ādyō dvijātisatkartā śiṣṭāchārapradarśakaḥ ।
sāndīpanikṛtābhyastavidyābhyāsaikadhīssudhīḥ ॥ 120 ॥

gurvabhīṣṭakriyādakṣaḥ paśchimōdadhipūjitaḥ ।
hatapañchajanaprāptapāñchajanyō yamārchitaḥ ॥ 121 ॥

dharmarājajayānītaguruputra urukramaḥ ।
guruputrapradaśśāstā madhurājasabhāsadaḥ ॥ 122 ॥

jāmadagnyasamabhyarchyō gōmantagirisañcharaḥ ।
gōmantadāvaśamanō garuḍānītabhūṣaṇaḥ ॥ 123 ॥

chakrādyāyudhasaṃśōbhī jarāsandhamadāpahaḥ ।
sṛgālāvanipālaghnassṛgālātmajarājyadaḥ ॥ 124 ॥

vidhvastakālayavanō muchukundavarapradaḥ ।
ājñāpitamahāmbhōdhirdvārakāpurakalpanaḥ ॥ 125 ॥

dvārakānilayō rukmimānahantā yadūdvahaḥ ।
ruchirō rukmiṇījāniḥ pradyumnajanakaḥ prabhuḥ ॥ 126 ॥

apākṛtatrilōkārtiraniruddhapitāmahaḥ ।
aniruddhapadānvēṣī chakrī garuḍavāhanaḥ ॥ 127 ॥

bāṇāsurapurīrōddhā rakṣājvalanayantrajit ।
dhūtapramathasaṃrambhō jitamāhēśvarajvaraḥ ॥ 128 ॥

ṣaṭchakraśaktinirjētā bhūtavētālamōhakṛt ।
śambhutriśūlajichChambhujṛmbhaṇaśśambhusaṃstutaḥ ॥ 129 ॥

indriyātmēnduhṛdayassarvayōgēśvarēśvaraḥ ।
hiraṇyagarbhahṛdayō mōhāvartanivartanaḥ ॥ 130 ॥

ātmajñānanidhirmēdhā kōśastanmātrarūpavān ।
indrō'gnivadanaḥ kālanābhassarvāgamādhvagaḥ ॥ 131 ॥

turīyasarvadhīsākṣī dvandvārāmātmadūragaḥ ।
ajñātapārō vaśyaśrīravyākṛtavihāravān ॥ 132 ॥

ātmapradīpō vijñānamātrātmā śrīnikētanaḥ ।
bāṇabāhuvanachChēttā mahēndraprītivardhanaḥ ॥ 133 ॥

aniruddhanirōdhajñō jalēśāhṛtagōkulaḥ ।
jalēśavijayī vīrassatrājidratnayāchakaḥ ॥ 134 ॥

prasēnānvēṣaṇōdyuktō jāmbavaddhṛtaratnadaḥ ।
jitarkṣarājatanayāhartā jāmbavatīpriyaḥ ॥ 135 ॥

satyabhāmāpriyaḥ kāmaśśatadhanvaśirōharaḥ ।
kālindīpatirakrūrabandhurakrūraratnadaḥ ॥ 136 ॥

kaikēyīramaṇō bhadrābhartā nāgnajitīdhavaḥ ।
mādrīmanōharaśśaibyāprāṇabandhururukramaḥ ॥ 137 ॥

suśīlādayitō mitravindānētramahōtsavaḥ ।
lakṣmaṇāvallabhō ruddhaprāgjyōtiṣamahāpuraḥ ॥ 138 ॥

surapāśāvṛtichChēdī murāriḥ krūrayuddhavit ।
hayagrīvaśirōhartā sarvātmā sarvadarśanaḥ ॥ 139 ॥

narakāsuravichChēttā narakātmajarājyadaḥ।
pṛthvīstutaḥ prakāśātmā hṛdyō yajñaphalapradaḥ ॥ 140 ॥

guṇagrāhī guṇadraṣṭā gūḍhasvātmā vibhūtimān ।
kavirjagadupadraṣṭā paramākṣaravigrahaḥ ॥ 141 ॥

prapannapālanō mālī mahadbrahmavivardhanaḥ ।
vāchyavāchakaśaktyarthassarvavyākṛtasiddhidaḥ ॥ 142 ॥

svayamprabhuranirvēdyassvaprakāśaśchirantanaḥ ।
nādātmā mantrakōṭīśō nānāvādanirōdhakaḥ ॥ 143 ॥

kandarpakōṭilāvaṇyaḥ parārthaikaprayōjakaḥ ।
amarīkṛtadēvaughaḥ kanyakābandhamōchanaḥ ॥ 144 ॥

ṣōḍaśastrīsahasrēśaḥ kāntaḥ kāntāmanōbhavaḥ ।
krīḍāratnāchalāhartā varuṇachChatraśōbhitaḥ ॥ 145 ॥

śakrābhivanditaśśakrajananīkuṇḍalapradaḥ ।
aditiprastutastōtrō brāhmaṇōdghuṣṭachēṣṭanaḥ ॥ 146 ॥

purāṇassaṃyamī janmāliptaḥ ṣaḍviṃśakō'rthadaḥ ।
yaśasyanītirādyantarahitassatkathāpriyaḥ ॥ 147 ॥

brahmabōdhaḥ parānandaḥ pārijātāpahārakaḥ ।
pauṇḍrakaprāṇaharaṇaḥ kāśirājaniṣūdanaḥ ॥ 148 ॥

kṛtyāgarvapraśamanō vichakravadhadīkṣitaḥ ।
kaṃsavidhvaṃsanassāmbajanakō ḍimbhakārdanaḥ ॥ 149 ॥

munirgōptā pitṛvarapradassavanadīkṣitaḥ ।
rathī sārathyanirdēṣṭā phālgunaḥ phālgunipriyaḥ ॥ 150 ॥

saptābdhistambhanōdbhātō harissaptābdhibhēdanaḥ ।
ātmaprakāśaḥ pūrṇaśrīrādinārāyaṇēkṣitaḥ ॥ 151 ॥

vipraputrapradaśchaiva sarvamātṛsutapradaḥ ।
pārthavismayakṛtpārthapraṇavārthaprabōdhanaḥ ॥ 152 ॥

kailāsayātrāsumukhō badaryāśramabhūṣaṇaḥ ।
ghaṇṭākarṇakriyāmauḍhyāttōṣitō bhaktavatsalaḥ ॥ 153 ॥

munibṛndādibhirdhyēyō ghaṇṭākarṇavarapradaḥ ।
tapaścharyāparaśchīravāsāḥ piṅgajaṭādharaḥ ॥ 154 ॥

pratyakṣīkṛtabhūtēśaśśivastōtā śivastutaḥ ।
kṛṣṇāsvayaṃvarālōkakautukī sarvasammataḥ ॥ 155 ॥

balasaṃrambhaśamanō baladarśitapāṇḍavaḥ ।
yativēṣārjunābhīṣṭadāyī sarvātmagōcharaḥ ॥ 156 ॥

subhadrāphālgunōdvāhakartā prīṇitaphālgunaḥ ।
khāṇḍavaprīṇitārchiṣmānmayadānavamōchanaḥ ॥ 157 ॥

sulabhō rājasūyārhayudhiṣṭhiraniyōjakaḥ ।
bhīmārditajarāsandhō māgadhātmajarājyadaḥ ॥ 158 ॥

rājabandhananirmōktā rājasūyāgrapūjanaḥ ।
chaidyādyasahanō bhīṣmastutassātvatapūrvajaḥ ॥ 159 ॥

sarvātmārthasamāhartā mandarāchaladhārakaḥ ।
yajñāvatāraḥ prahlādapratijñāpratipālakaḥ ॥ 160 ॥

baliyajñasabhādhvaṃsī dṛptakṣatrakulāntakaḥ ।
daśagrīvāntakō jētā rēvatīprēmavallabhaḥ ॥ 161 ॥

sarvāvatārādhiṣṭhātā vēdabāhyavimōhanaḥ ।
kalidōṣanirākartā daśanāmā dṛḍhavrataḥ ॥ 162 ॥

amēyātmā jagatsvāmī vāgmī chaidyaśirōharaḥ ।
draupadīrachitastōtraḥ kēśavaḥ puruṣōttamaḥ ॥ 163 ॥

nārāyaṇō madhupatirmādhavō dōṣavarjitaḥ ।
gōvindaḥ puṇḍarīkākṣō viṣṇuścha madhusūdanaḥ ॥ 164 ॥

trivikramastrilōkēśō vāmanaḥ śrīdharaḥ pumān ।
hṛṣīkēśō vāsudēvaḥ padmanābhō mahāhradaḥ ॥ 165 ॥

dāmōdaraśchaturvyūhaḥ pāñchālīmānarakṣaṇaḥ ।
sālvaghnassamaraślāghī dantavaktranibarhaṇaḥ ॥ 166 ॥

dāmōdarapriyasakhā pṛthukāsvādanapriyaḥ ॥

ghṛṇī dāmōdaraḥ śrīdō gōpīpunaravēkṣakaḥ ॥ 167 ॥

gōpikāmuktidō yōgī durvāsastṛptikārakaḥ ।
avijñātavrajākīrṇapāṇḍavālōkanō jayī ॥ 168 ॥

pārthasārathyanirataḥ prājñaḥ pāṇḍavadūtyakṛt ।
vidurātithyasantuṣṭaḥ kuntīsantōṣadāyakaḥ ॥ 169 ॥

suyōdhanatiraskartā duryōdhanavikāravit ।
vidurābhiṣṭhutō nityō vārṣṇēyō maṅgalātmakaḥ ॥ 170 ॥

pañchaviṃśatitattvēśaśchaturviṃśatidēhabhāk ।
sarvānugrāhakassarvadāśārhasatatārchitaḥ ॥ 171 ॥

achintyō madhurālāpassādhudarśī durāsadaḥ ।
manuṣyadharmānugataḥ kauravēndrakṣayēkṣitā ॥ 172 ॥

upēndrō dānavārātirurugītō mahādyutiḥ ।
brahmaṇyadēvaḥ śrutimān gōbrāhmaṇahitāśayaḥ ॥ 173 ॥

varaśīlaśśivārambhassuvijñānavimūrtimān ।
svabhāvaśuddhassanmitrassuśaraṇyassulakṣaṇaḥ ॥ 174 ॥

dhṛtarāṣṭragataudṛṣṭipradaḥ karṇavibhēdanaḥ ।
pratōdadhṛgviśvarūpavismāritadhanañjayaḥ ॥ 175 ॥

sāmagānapriyō dharmadhēnurvarṇōttamō'vyayaḥ ।
chaturyugakriyākartā viśvarūpapradarśakaḥ ॥ 176 ॥

brahmabōdhaparitrātapārthō bhīṣmārthachakrabhṛt ।
arjunāyāsavidhvaṃsī kāladaṃṣṭrāvibhūṣaṇaḥ ॥ 177 ॥

sujātānantamahimā svapnavyāpāritārjunaḥ ।
akālasandhyāghaṭanaśchakrāntaritabhāskaraḥ ॥ 178 ॥

duṣṭapramathanaḥ pārthapratijñāparipālakaḥ ।
sindhurājaśiraḥpātasthānavaktā vivēkadṛk ॥ 179 ॥

subhadrāśōkaharaṇō drōṇōtsēkādivismitaḥ ।
pārthamanyunirākartā pāṇḍavōtsavadāyakaḥ ॥ 180 ॥

aṅguṣṭhākrāntakauntēyarathaśśaktō'hiśīrṣajit ।
kālakōpapraśamanō bhīmasēnajayapradaḥ ॥ 181 ॥

aśvatthāmavadhāyāsatrātapāṇḍusutaḥ kṛtī ।
iṣīkāstrapraśamanō drauṇirakṣāvichakṣaṇaḥ ॥ 182 ॥

pārthāpahāritadrauṇichūḍāmaṇirabhaṅguraḥ ।
dhṛtarāṣṭraparāmṛṣṭabhīmapratikṛtismayaḥ ॥ 183 ॥

bhīṣmabuddhipradaśśāntaśśarachchandranibhānanaḥ ।
gadāgrajanmā pāñchālīpratijñāparipālakaḥ ॥ 184 ॥

gāndhārīkōpadṛgguptadharmasūnuranāmayaḥ ।
prapannārtibhayachChēttā bhīṣmaśalyavyadhāvahaḥ ॥ 185 ॥

śāntaśśāntanavōdīrṇasarvadharmasamāhitaḥ ।
smāritabrahmavidyārthaprītapārthō mahāstravit ॥ 186 ॥

prasādaparamōdārō gāṅgēyasugatipradaḥ ।
vipakṣapakṣakṣayakṛtparīkṣitprāṇarakṣaṇaḥ ॥ 187 ॥

jagadgururdharmasūnōrvājimēdhapravartakaḥ ।
vihitārthāptasatkārō māsakātparivartadaḥ ॥ 188 ॥

uttaṅkaharṣadātmīyadivyarūpapradarśakaḥ ।
janakāvagatasvōktabhāratassarvabhāvanaḥ ॥ 189 ॥

asōḍhayādavōdrēkō vihitāptādipūjanaḥ ॥

samudrasthāpitāścharyamusalō vṛṣṇivāhakaḥ ॥ 190 ॥

muniśāpāyudhaḥ padmāsanāditridaśārthitaḥ ।
vṛṣṭipratyavahārōtkassvadhāmagamanōtsukaḥ ॥ 191 ॥

prabhāsālōkanōdyuktō nānāvidhanimittakṛt ।
sarvayādavasaṃsēvyassarvōtkṛṣṭaparichChadaḥ ॥ 192 ॥

vēlākānanasañchārī vēlānilahṛtaśramaḥ ।
kālātmā yādavō'nantasstutisantuṣṭamānasaḥ ॥ 193 ॥

dvijālōkanasantuṣṭaḥ puṇyatīrthamahōtsavaḥ ।
satkārāhlāditāśēṣabhūsurassuravallabhaḥ ॥ 194 ॥

puṇyatīrthāplutaḥ puṇyaḥ puṇyadastīrthapāvanaḥ ।
viprasātkṛtagōkōṭiśśatakōṭisuvarṇadaḥ ॥ 195 ॥

svamāyāmōhitā'śēṣavṛṣṇivīrō viśēṣavit ।
jalajāyudhanirdēṣṭā svātmāvēśitayādavaḥ ॥ 196 ॥

dēvatābhīṣṭavaradaḥ kṛtakṛtyaḥ prasannadhīḥ ।
sthiraśēṣāyutabalassahasraphaṇivīkṣaṇaḥ ॥ 197 ॥

brahmavṛkṣavarachChāyāsīnaḥ padmāsanasthitaḥ ।
pratyagātmā svabhāvārthaḥ praṇidhānaparāyaṇaḥ ॥ 198 ॥

vyādhēṣuviddhapūjyāṅghrirniṣādabhayamōchanaḥ ।
pulindastutisantuṣṭaḥ pulindasugatipradaḥ ॥ 199 ॥

dārukārpitapārthādikaraṇīyōktirīśitā ।
divyadundubhisaṃyuktaḥ puṣpavṛṣṭiprapūjitaḥ ॥ 200 ॥

purāṇaḥ paramēśānaḥ pūrṇabhūmā pariṣṭutaḥ ।
patirādyaḥ paraṃ brahma paramātmā parātparaḥ ॥ 201 ॥

śrīparamātmā parātparaḥ ōṃ namaḥ iti ।
phalaśrutiḥ –
idaṃ sahasraṃ kṛṣṇasya nāmnāṃ sarvārthadāyakam ।
anantarūpī bhagavān vyākhyātādau svayambhuvē ॥ 202 ॥

tēna prōktaṃ vasiṣṭhāya tatō labdhvā parāśaraḥ ।
vyāsāya tēna samprōktaṃ śukō vyāsādavāptavān ॥ 203 ॥

tachChiṣyairbahubhirbhūmau khyāpitaṃ dvāparē yugē ।
kṛṣṇājñayā hariharaḥ kalau prakhyāpayadvibhuḥ ॥ 204 ॥

idaṃ paṭhati bhaktyā yaḥ śṛṇōti cha samāhitaḥ ।
svasiddhyai prārthayantyēnaṃ tīrthakṣētrādidēvatāḥ ॥ 205 ॥

prāyaśchittānyaśēṣāṇi nālaṃ yāni vyapōhitum ।
tāni pāpāni naśyanti sakṛdasya praśaṃsanāt ॥ 206 ॥

ṛṇatrayavimuktasya śrautasmārtānuvartinaḥ ।
ṛṣēstrimūrtirūpasya phalaṃ vindēdidaṃ paṭhan ॥ 207 ॥

idaṃ nāmasahasraṃ yaḥ paṭhatyētachChṛṇōti cha ।
śivaliṅgasahasrasya sa pratiṣṭhāphalaṃ labhēt ॥ 208 ॥

idaṃ kirīṭī sañjapya jayī pāśupatāstrabhāk ।
kṛṣṇasya prāṇabhūtassan kṛṣṇaṃ sārathimāptavān ॥ 209 ॥

draupadyā damayantyā cha sāvitryā cha suśīlayā ।
duritāni jitānyētajjapādāptaṃ cha vāñChitam ॥ 210 ॥

kimidaṃ bahunā śaṃsanmānavō mōdanirbharaḥ ।
brahmānandamavāpyāntē kṛṣṇasāyūjyamāpnuyāt ॥ 211 ॥




Browse Related Categories: