॥ atha śrī durgā sahasranāmastōtram ॥
nārada uvācha - 
kumāra guṇagambhīra dēvasēnāpatē prabhō । 
sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam ॥ 1॥ 
guhyādguhyataraṃ stōtraṃ bhaktivardhakamañjasā । 
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi ॥ 2॥ 
skanda uvācha - 
śṛṇu nārada dēvarṣē lōkānugrahakāmyayā । 
yatpṛchChasi paraṃ puṇyaṃ tattē vakṣyāmi kautukāt ॥ 3॥ 
mātā mē lōkajananī himavannagasattamāt । 
mēnāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā ॥ 4॥ 
mahatā tapasā''rādhya śaṅkaraṃ lōkaśaṅkaram । 
svamēva vallabhaṃ bhējē kalēva hi kalānidhim ॥ 5॥ 
nagānāmadhirājastu himavān virahāturaḥ । 
svasutāyāḥ parikṣīṇē vasiṣṭhēna prabōdhitaḥ ॥ 6॥ 
trilōkajananī sēyaṃ prasannā tvayi puṇyataḥ । 
prādurbhūtā sutātvēna tadviyōgaṃ śubhaṃ tyaja ॥ 7॥ 
bahurūpā cha durgēyaṃ bahunāmnī sanātanī । 
sanātanasya jāyā sā putrīmōhaṃ tyajādhunā ॥ 8॥ 
iti prabōdhitaḥ śailaḥ tāṃ tuṣṭāva parāṃ śivām । 
tadā prasannā sā durgā pitaraṃ prāha nandinī ॥ 9॥ 
matprasādātparaṃ stōtraṃ hṛdayē pratibhāsatām । 
tēna nāmnāṃ sahasrēṇa pūjayan kāmamāpnuhi ॥ 10॥ 
ityuktvāntarhitāyāṃ tu hṛdayē sphuritaṃ tadā । 
nāmnāṃ sahasraṃ durgāyāḥ pṛchChatē mē yaduktavān ॥ 11॥ 
maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam । 
sarvābhīṣṭapradāṃ puṃsāṃ bravīmyakhilakāmadam ॥ 12॥ 
durgādēvī samākhyātā himavānṛṣiruchyatē । 
Chandōnuṣṭup japō dēvyāḥ prītayē kriyatē sadā ॥ 13॥ 
asya śrīdurgāstōtramahāmantrasya । himavān ṛṣiḥ । anuṣṭup Chandaḥ । 
durgābhagavatī dēvatā । śrīdurgāprasādasiddhyarthē japē viniyōgaḥ । ।
śrībhagavatyai durgāyai namaḥ । 
dēvīdhyānam 
ōṃ hrīṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhēndurēkhāṃ 
śaṅkhaṃ chakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinētrām । 
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tējasā pūrayantīṃ 
dhyāyēd durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sēvitāṃ siddhikāmaiḥ ॥ 
śrī jayadurgāyai namaḥ । 
ōṃ śivāthōmā ramā śaktiranantā niṣkalā'malā । 
śāntā māhēśvarī nityā śāśvatā paramā kṣamā ॥ 1॥ 
achintyā kēvalānantā śivātmā paramātmikā । 
anādiravyayā śuddhā sarvajñā sarvagā'chalā ॥ 2॥ 
ēkānēkavibhāgasthā māyātītā sunirmalā । 
mahāmāhēśvarī satyā mahādēvī nirañjanā ॥ 3॥ 
kāṣṭhā sarvāntarasthā'pi chichChaktiśchātrilālitā । 
sarvā sarvātmikā viśvā jyōtīrūpākṣarāmṛtā ॥ 4॥ 
śāntā pratiṣṭhā sarvēśā nivṛttiramṛtapradā ।
vyōmamūrtirvyōmasaṃsthā vyōmadhārā'chyutā'tulā ॥ 5॥
anādinidhanā'mōghā kāraṇātmakalākulā । 
ṛtuprathamajā'nābhiramṛtātmasamāśrayā ॥ 6॥ 
prāṇēśvarapriyā namyā mahāmahiṣaghātinī । 
prāṇēśvarī prāṇarūpā pradhānapuruṣēśvarī ॥ 7॥ 
sarvaśaktikalā'kāmā mahiṣēṣṭavināśinī । 
sarvakāryaniyantrī cha sarvabhūtēśvarēśvarī ॥ 8॥ 
aṅgadādidharā chaiva tathā mukuṭadhāriṇī । 
sanātanī mahānandā''kāśayōnistathēchyatē ॥ 9॥ 
chitprakāśasvarūpā cha mahāyōgēśvarēśvarī । 
mahāmāyā saduṣpārā mūlaprakṛtirīśikā ॥ 10॥ 
saṃsārayōniḥ sakalā sarvaśaktisamudbhavā । 
saṃsārapārā durvārā durnirīkṣā durāsadā ॥ 11॥ 
prāṇaśaktiścha sēvyā cha yōginī paramākalā । 
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā ॥ 12॥ 
anādyanantavibhavā parārthā puruṣāraṇiḥ । 
sargasthityantakṛchchaiva sudurvāchyā duratyayā ॥ 13॥ 
śabdagamyā śabdamāyā śabdākhyānandavigrahā । 
pradhānapuruṣātītā pradhānapuruṣātmikā ॥ 14॥ 
purāṇī chinmayā puṃsāmiṣṭadā puṣṭirūpiṇī । 
pūtāntarasthā kūṭasthā mahāpuruṣasañjñitā ॥ 15॥ 
janmamṛtyujarātītā sarvaśaktisvarūpiṇī । 
vāñChāpradā'navachChinnapradhānānupravēśinī ॥ 16॥ 
kṣētrajñā'chintyaśaktistu prōchyatē'vyaktalakṣaṇā । 
malāpavarjitā''nādimāyā tritayatattvikā ॥ 17॥ 
prītiścha prakṛtiśchaiva guhāvāsā tathōchyatē । 
mahāmāyā nagōtpannā tāmasī cha dhruvā tathā ॥ 18॥ 
vyaktā'vyaktātmikā kṛṣṇā raktā śuklā hyakāraṇā । 
prōchyatē kāryajananī nityaprasavadharmiṇī ॥ 19॥ 
sargapralayamuktā cha sṛṣṭisthityantadharmiṇī । 
brahmagarbhā chaturviṃśasvarūpā padmavāsinī ॥ 20॥ 
achyutāhlādikā vidyudbrahmayōnirmahālayā । 
mahālakṣmī samudbhāvabhāvitātmāmahēśvarī ॥ 21॥ 
mahāvimānamadhyasthā mahānidrā sakautukā । 
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā ॥ 22॥ 
anantarūpā'nantārthā tathā puruṣamōhinī । 
anēkānēkahastā cha kālatrayavivarjitā ॥ 23॥ 
brahmajanmā haraprītā matirbrahmaśivātmikā । 
brahmēśaviṣṇusampūjyā brahmākhyā brahmasañjñitā ॥ 24॥ 
vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā । 
jñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī ॥ 25॥ 
dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā । 
apāṃyōniḥ svayambhūtā mānasī tattvasambhavā ॥ 26॥ 
īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī । 
bhavānī chaiva rudrāṇī mahālakṣmīstathā'mbikā ॥ 27॥ 
mahēśvarasamutpannā bhuktimukti pradāyinī । 
sarvēśvarī sarvavandyā nityamuktā sumānasā ॥ 28॥ 
mahēndrōpēndranamitā śāṅkarīśānuvartinī । 
īśvarārdhāsanagatā māhēśvarapativratā ॥ 29॥ 
saṃsāraśōṣiṇī chaiva pārvatī himavatsutā । 
paramānandadātrī cha guṇāgryā yōgadā tathā ॥ 30॥ 
jñānamūrtiścha sāvitrī lakṣmīḥ śrīḥ kamalā tathā । 
anantaguṇagambhīrā hyurōnīlamaṇiprabhā ॥ 31॥ 
sarōjanilayā gaṅgā yōgidhyēyā'surārdinī । 
sarasvatī sarvavidyā jagajjyēṣṭhā sumaṅgalā ॥ 32॥ 
vāgdēvī varadā varyā kīrtiḥ sarvārthasādhikā । 
vāgīśvarī brahmavidyā mahāvidyā suśōbhanā ॥ 33॥ 
grāhyavidyā vēdavidyā dharmavidyā''tmabhāvitā । 
svāhā viśvambharā siddhiḥ sādhyā mēdhā dhṛtiḥ kṛtiḥ ॥ 34॥ 
sunītiḥ saṅkṛtiśchaiva kīrtitā naravāhinī । 
pūjāvibhāvinī saumyā bhōgyabhāg bhōgadāyinī ॥ 35॥ 
śōbhāvatī śāṅkarī cha lōlā mālāvibhūṣitā । 
paramēṣṭhipriyā chaiva trilōkīsundarī mātā ॥ 36॥ 
nandā sandhyā kāmadhātrī mahādēvī susāttvikā । 
mahāmahiṣadarpaghnī padmamālā'ghahāriṇī ॥ 37॥ 
vichitramukuṭā rāmā kāmadātā prakīrtitā । 
pitāmbaradharā divyavibhūṣaṇa vibhūṣitā ॥ 38॥ 
divyākhyā sōmavadanā jagatsaṃsṛṣṭivarjitā । 
niryantrā yantravāhasthā nandinī rudrakālikā ॥ 39॥ 
ādityavarṇā kaumārī mayūravaravāhinī । 
padmāsanagatā gaurī mahākālī surārchitā ॥ 40॥ 
aditirniyatā raudrī padmagarbhā vivāhanā । 
virūpākṣā kēśivāhā guhāpuranivāsinī ॥ 41॥ 
mahāphalā'navadyāṅgī kāmarūpā saridvarā । 
bhāsvadrūpā muktidātrī praṇataklēśabhañjanā ॥ 42॥ 
kauśikī gōminī rātristridaśārivināśinī । 
bahurūpā surūpā cha virūpā rūpavarjitā ॥ 43॥ 
bhaktārtiśamanā bhavyā bhavabhāvavināśinī । 
sarvajñānaparītāṅgī sarvāsuravimardikā ॥ 44॥ 
pikasvanī sāmagītā bhavāṅkanilayā priyā । 
dīkṣā vidyādharī dīptā mahēndrāhitapātinī ॥ 45॥ 
sarvadēvamayā dakṣā samudrāntaravāsinī । 
akalaṅkā nirādhārā nityasiddhā nirāmayā ॥ 46॥ 
kāmadhēnubṛhadgarbhā dhīmatī maunanāśinī । 
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā ॥ 47॥ 
jvālāmālā sahasrāḍhyā dēvadēvī manōmayā । 
subhagā suviśuddhā cha vasudēvasamudbhavā ॥ 48॥ 
mahēndrōpēndrabhaginī bhaktigamyā parāvarā । 
jñānajñēyā parātītā vēdāntaviṣayā matiḥ ॥ 49॥ 
dakṣiṇā dāhikā dahyā sarvabhūtahṛdisthitā । 
yōgamāyā vibhāgajñā mahāmōhā garīyasī ॥ 50॥ 
sandhyā sarvasamudbhūtā brahmavṛkṣāśriyāditiḥ । 
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ ॥ 51॥ 
khyātiḥ prajñāvatī sañjñā mahābhōgīndraśāyinī । 
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasēvitā ॥ 52॥ 
vaiśvānarī mahāśūlā dēvasēnā bhavapriyā । 
mahārātrī parānandā śachī duḥsvapnanāśinī ॥ 53॥ 
īḍyā jayā jagaddhātrī durvijñēyā surūpiṇī । 
guhāmbikā gaṇōtpannā mahāpīṭhā marutsutā ॥ 54॥ 
havyavāhā bhavānandā jagadyōniḥ prakīrtitā । 
jaganmātā jaganmṛtyurjarātītā cha buddhidā ॥ 55॥ 
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā । 
daityahantrī svēṣṭadātrī maṅgalaikasuvigrahā ॥ 56॥ 
puruṣāntargatā chaiva samādhisthā tapasvinī । 
divisthitā triṇētrā cha sarvēndriyamanādhṛtiḥ ॥ 57॥ 
sarvabhūtahṛdisthā cha tathā saṃsāratāriṇī । 
vēdyā brahmavivēdyā cha mahālīlā prakīrtitā ॥ 58॥ 
brāhmaṇibṛhatī brāhmī brahmabhūtā'ghahāriṇī । 
hiraṇmayī mahādātrī saṃsāraparivartikā ॥ 59॥ 
sumālinī surūpā cha bhāsvinī dhāriṇī tathā । 
unmūlinī sarvasabhā sarvapratyayasākṣiṇī ॥ 60॥ 
susaumyā chandravadanā tāṇḍavāsaktamānasā । 
sattvaśuddhikarī śuddhā malatrayavināśinī ॥ 61॥ 
jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā । 
vimānasthā viśōkā cha śōkanāśinyanāhatā ॥ 62॥ 
hēmakuṇḍalinī kālī padmavāsā sanātanī । 
sadākīrtiḥ sarvabhūtaśayā dēvī satāmpriyā ॥ 63॥ 
brahmamūrtikalā chaiva kṛttikā kañjamālinī । 
vyōmakēśā kriyāśaktirichChāśaktiḥ parāgatiḥ ॥ 64॥ 
kṣōbhikā khaṇḍikābhēdyā bhēdābhēdavivarjitā । 
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī ॥ 65॥ 
guhyaśaktirguhyatattvā sarvadā sarvatōmukhī । 
bhaginī cha nirādhārā nirāhārā prakīrtitā ॥ 66॥ 
niraṅkuśapadōdbhūtā chakrahastā viśōdhikā । 
sragviṇī padmasambhēdakāriṇī parikīrtitā ॥ 67॥ 
parāvaravidhānajñā mahāpuruṣapūrvajā । 
parāvarajñā vidyā cha vidyujjihvā jitāśrayā ॥ 68॥ 
vidyāmayī sahasrākṣī sahasravadanātmajā । 
sahasraraśmiḥsatvasthā mahēśvarapadāśrayā ॥ 69॥ 
jvālinī sanmayā vyāptā chinmayā padmabhēdikā । 
mahāśrayā mahāmantrā mahādēvamanōramā ॥ 70॥ 
vyōmalakṣmīḥ siṃharathā chēkitānā'mitaprabhā । 
viśvēśvarī bhagavatī sakalā kālahāriṇī ॥ 71॥ 
sarvavēdyā sarvabhadrā guhyā dūḍhā guhāraṇī । 
pralayā yōgadhātrī cha gaṅgā viśvēśvarī tathā ॥ 72॥ 
kāmadā kanakā kāntā kañjagarbhaprabhā tathā । 
puṇyadā kālakēśā cha bhōkttrī puṣkariṇī tathā ॥ 73॥ 
surēśvarī bhūtidātrī bhūtibhūṣā prakīrtitā । 
pañchabrahmasamutpannā paramārthā'rthavigrahā ॥ 74॥ 
varṇōdayā bhānumūrtirvāgvijñēyā manōjavā । 
manōharā mahōraskā tāmasī vēdarūpiṇī ॥ 75॥ 
vēdaśaktirvēdamātā vēdavidyāprakāśinī । 
yōgēśvarēśvarī māyā mahāśaktirmahāmayī ॥ 76॥ 
viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī । 
surabhirnandinī vidyā nandagōpatanūdbhavā ॥ 77॥ 
bhāratī paramānandā parāvaravibhēdikā । 
sarvapraharaṇōpētā kāmyā kāmēśvarēśvarī ॥ 78॥ 
anantānandavibhavā hṛllēkhā kanakaprabhā । 
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī ॥ 79॥ 
trivikramapadōdbhūtā chaturāsyā śivōdayā । 
sudurlabhā dhanādhyakṣā dhanyā piṅgalalōchanā ॥ 80॥ 
śāntā prabhāsvarūpā cha paṅkajāyatalōchanā । 
indrākṣī hṛdayāntaḥsthā śivā mātā cha satkriyā ॥ 81॥ 
girijā cha sugūḍhā cha nityapuṣṭā nirantarā । 
durgā kātyāyanī chaṇḍī chandrikā kāntavigrahā ॥ 82॥ 
hiraṇyavarṇā jagatī jagadyantrapravartikā । 
mandarādrinivāsā cha śāradā svarṇamālinī ॥ 83॥ 
ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī । 
padmānandā padmanibhā nityapuṣṭā kṛtōdbhavā ॥ 84॥ 
nārāyaṇī duṣṭaśikṣā sūryamātā vṛṣapriyā । 
mahēndrabhaginī satyā satyabhāṣā sukōmalā ॥ 85॥ 
vāmā cha pañchatapasāṃ varadātrī prakīrtitā । 
vāchyavarṇēśvarī vidyā durjayā duratikramā ॥ 86॥ 
kālarātrirmahāvēgā vīrabhadrapriyā hitā । 
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī ॥ 87॥ 
karālā piṅgalākārā kāmabhēttrī mahāmanāḥ । 
yaśasvinī yaśōdā cha ṣaḍadhvaparivartikā ॥ 88॥ 
śaṅkhinī padminī saṅkhyā sāṅkhyayōgapravartikā । 
chaitrādirvatsarārūḍhā jagatsampūraṇīndrajā ॥ 89॥ 
śumbhaghnī khēcharārādhyā kambugrīvā balīḍitā । 
khagārūḍhā mahaiśvaryā supadmanilayā tathā ॥ 90॥ 
viraktā garuḍasthā cha jagatīhṛdguhāśrayā । 
śumbhādimathanā bhaktahṛdgahvaranivāsinī ॥ 91॥ 
jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā । 
sarvavijñānadātrī chānalpakalmaṣahāriṇī ॥ 92॥ 
sakalōpaniṣadgamyā duṣṭaduṣprēkṣyasattamā । 
sadvṛtā lōkasaṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī ॥ 93॥ 
viśvāmarēśvarī chaiva bhuktimuktipradāyinī । 
śivādhṛtā lōhitākṣī sarpamālāvibhūṣaṇā ॥ 94॥ 
nirānandā triśūlāsidhanurbāṇādidhāriṇī । 
aśēṣadhyēyamūrtiścha dēvatānāṃ cha dēvatā ॥ 95॥ 
varāmbikā girēḥ putrī niśumbhavinipātinī । 
suvarṇā svarṇalasitā'nantavarṇā sadādhṛtā ॥ 96॥ 
śāṅkarī śāntahṛdayā ahōrātravidhāyikā । 
viśvagōptrī gūḍharūpā guṇapūrṇā cha gārgyajā ॥ 97॥ 
gaurī śākambharī satyasandhā sandhyātrayīdhṛtā । 
sarvapāpavinirmuktā sarvabandhavivarjitā ॥ 98॥ 
sāṅkhyayōgasamākhyātā apramēyā munīḍitā । 
viśuddhasukulōdbhūtā bindunādasamādṛtā ॥ 99॥ 
śambhuvāmāṅkagā chaiva śaśitulyanibhānanā । 
vanamālāvirājantī anantaśayanādṛtā ॥ 100॥ 
naranārāyaṇōdbhūtā nārasiṃhī prakīrtitā । 
daityapramāthinī śaṅkhachakrapadmagadādharā ॥ 101॥ 
saṅkarṣaṇasamutpannā ambikā sajjanāśrayā । 
suvṛtā sundarī chaiva dharmakāmārthadāyinī ॥ 102॥ 
mōkṣadā bhaktinilayā purāṇapuruṣādṛtā । 
mahāvibhūtidā''rādhyā sarōjanilayā'samā ॥ 103॥ 
aṣṭādaśabhujā'nādirnīlōtpaladalākṣiṇī । 
sarvaśaktisamārūḍhā dharmādharmavivarjitā ॥ 104॥ 
vairāgyajñānaniratā nirālōkā nirindriyā । 
vichitragahanādhārā śāśvatasthānavāsinī ॥ 105॥ 
jñānēśvarī pītachēlā vēdavēdāṅgapāragā । 
manasvinī manyumātā mahāmanyusamudbhavā ॥ 106॥ 
amanyuramṛtāsvādā purandarapariṣṭutā । 
aśōchyā bhinnaviṣayā hiraṇyarajatapriyā ॥ 107॥ 
hiraṇyajananī bhīmā hēmābharaṇabhūṣitā । 
vibhrājamānā durjñēyā jyōtiṣṭōmaphalapradā ॥ 108॥ 
mahānidrāsamutpattiranidrā satyadēvatā । 
dīrghā kakudminī piṅgajaṭādhārā manōjñadhīḥ ॥ 109॥ 
mahāśrayā ramōtpannā tamaḥpārē pratiṣṭhitā । 
tritattvamātā trividhā susūkṣmā padmasaṃśrayā ॥ 110॥ 
śāntyatītakalā'tītavikārā śvētachēlikā । 
chitramāyā śivajñānasvarūpā daityamāthinī ॥ 111॥ 
kāśyapī kālasarpābhavēṇikā śāstrayōnikā । 
trayīmūrtiḥ kriyāmūrtiśchaturvargā cha darśinī ॥ 112॥ 
nārāyaṇī narōtpannā kaumudī kāntidhāriṇī । 
kauśikī lalitā līlā parāvaravibhāvinī ॥ 113॥ 
varēṇyā'dbhutamahātmyā vaḍavā vāmalōchanā । 
subhadrā chētanārādhyā śāntidā śāntivardhinī ॥ 114॥
jayādiśaktijananī śaktichakrapravartikā । 
triśaktijananī janyā ṣaṭsūtraparivarṇitā ॥ 115॥ 
sudhautakarmaṇā''rādhyā yugāntadahanātmikā । 
saṅkarṣiṇī jagaddhātrī kāmayōniḥ kirīṭinī ॥ 116॥ 
aindrī trailōkyanamitā vaiṣṇavī paramēśvarī । 
pradyumnajananī bimbasamōṣṭhī padmalōchanā ॥ 117॥ 
madōtkaṭā haṃsagatiḥ prachaṇḍā chaṇḍavikramā । 
vṛṣādhīśā parātmā cha vindhyā parvatavāsinī ॥ 118॥ 
himavanmērunilayā kailāsapuravāsinī । 
chāṇūrahantrī nītijñā kāmarūpā trayītanuḥ ॥ 119॥ 
vratasnātā dharmaśīlā siṃhāsananivāsinī । 
vīrabhadrādṛtā vīrā mahākālasamudbhavā ॥ 120॥ 
vidyādharārchitā siddhasādhyārādhitapādukā । 
śraddhātmikā pāvanī cha mōhinī achalātmikā ॥ 121॥ 
mahādbhutā vārijākṣī siṃhavāhanagāminī । 
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā ॥ 122॥ 
śvētavāhaniṣēvyā cha lasanmatirarundhatī । 
hiraṇyākṣī tathā chaiva mahānandapradāyinī ॥ 123॥ 
vasuprabhā sumālyāptakandharā paṅkajānanā । 
parāvarā varārōhā sahasranayanārchitā ॥ 124॥ 
śrīrūpā śrīmatī śrēṣṭhā śivanāmnī śivapriyā । 
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī ॥ 125॥ 
śrīkalā'nantadṛṣṭiścha hyakṣudrārātisūdanī । 
raktabījanihantrī cha daityasaṅgavimardinī ॥ 126॥ 
siṃhārūḍhā siṃhikāsyā daityaśōṇitapāyinī । 
sukīrtisahitāchChinnasaṃśayā rasavēdinī ॥ 127॥ 
guṇābhirāmā nāgārivāhanā nirjarārchitā । 
nityōditā svayañjyōtiḥ svarṇakāyā prakīrtitā ॥ 128॥ 
vajradaṇḍāṅkitā chaiva tathāmṛtasañjīvinī । 
vajrachChannā dēvadēvī varavajrasvavigrahā ॥ 129॥ 
māṅgalyā maṅgalātmā cha mālinī mālyadhāriṇī । 
gandharvī taruṇī chāndrī khaḍgāyudhadharā tathā ॥ 130॥ 
saudāminī prajānandā tathā prōktā bhṛgūdbhavā । 
ēkānaṅgā cha śāstrārthakuśalā dharmachāriṇī ॥ 131॥ 
dharmasarvasvavāhā cha dharmādharmaviniśchayā । 
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā ॥ 132॥ 
vidharmā viśvadharmajñā dharmārthāntaravigrahā । 
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā ॥ 133॥ 
dharmōpadēṣṭrī dharmātmā dharmagamyā dharādharā । 
kapālinī śākalinī kalākalitavigrahā ॥ 134॥ 
sarvaśaktivimuktā cha karṇikāradharā'kṣarā। 
kaṃsaprāṇaharā chaiva yugadharmadharā tathā ॥ 135॥ 
yugapravartikā prōktā trisandhyā dhyēyavigrahā । 
svargāpavargadātrī cha tathā pratyakṣadēvatā ॥ 136॥ 
ādityā divyagandhā cha divākaranibhaprabhā । 
padmāsanagatā prōktā khaḍgabāṇaśarāsanā ॥ 137॥ 
śiṣṭā viśiṣṭā śiṣṭēṣṭā śiṣṭaśrēṣṭhaprapūjitā । 
śatarūpā śatāvartā vitatā rāsamōdinī ॥ 138॥ 
sūryēndunētrā pradyumnajananī suṣṭhumāyinī । 
sūryāntarasthitā chaiva satpratiṣṭhatavigrahā ॥ 139॥ 
nivṛttā prōchyatē jñānapāragā parvatātmajā । 
kātyāyanī chaṇḍikā cha chaṇḍī haimavatī tathā ॥ 140॥ 
dākṣāyaṇī satī chaiva bhavānī sarvamaṅgalā । 
dhūmralōchanahantrī cha chaṇḍamuṇḍavināśinī ॥ 141॥ 
yōganidrā yōgabhadrā samudratanayā tathā । 
dēvapriyaṅkarī śuddhā bhaktabhaktipravardhinī ॥ 142॥ 
triṇētrā chandramukuṭā pramathārchitapādukā । 
arjunābhīṣṭadātrī cha pāṇḍavapriyakāriṇī ॥ 143॥ 
kumāralālanāsaktā harabāhūpadhānikā । 
vighnēśajananī bhaktavighnastōmaprahāriṇī ॥ 144॥ 
susmitēndumukhī namyā jayāpriyasakhī tathā । 
anādinidhanā prēṣṭhā chitramālyānulēpanā ॥ 145॥ 
kōṭichandrapratīkāśā kūṭajālapramāthinī । 
kṛtyāprahāriṇī chaiva māraṇōchchāṭanī tathā ॥ 146॥ 
surāsurapravandyāṅghrirmōhaghnī jñānadāyinī । 
ṣaḍvairinigrahakarī vairividrāviṇī tathā ॥ 147॥ 
bhūtasēvyā bhūtadātrī bhūtapīḍāvimardikā । 
nāradastutachāritrā varadēśā varapradā ॥ 148॥ 
vāmadēvastutā chaiva kāmadā sōmaśēkharā । 
dikpālasēvitā bhavyā bhāminī bhāvadāyinī ॥ 149॥ 
strīsaubhāgyapradātrī cha bhōgadā rōganāśinī । 
vyōmagā bhūmigā chaiva munipūjyapadāmbujā । 
vanadurgā cha durbōdhā mahādurgā prakīrtitā ॥ 150॥ 
phalaśrutiḥ 
itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam । 
trisandhyaṃ yaḥ paṭhēnnityaṃ tasya lakṣmīḥ sthirā bhavēt ॥ 1॥ 
grahabhūtapiśāchādipīḍā naśyatyasaṃśayam । 
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt ॥ 2॥ 
mārikādimahārōgē paṭhatāṃ saukhyadaṃ nṛṇām । 
vyavahārē cha jayadaṃ śatrubādhānivārakam ॥ 3॥ 
dampatyōḥ kalahē prāptē mithaḥ prēmābhivardhakam । 
āyurārōgyadaṃ puṃsāṃ sarvasampatpradāyakam ॥ 4॥ 
vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam । 
śubhadaṃ śubhakāryēṣu paṭhatāṃ śṛṇutāmapi ॥ 5॥ 
yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ । 
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣatē hṛdi ॥ 6॥ 
tatsarvaṃ samavāpnōti nāsti nāstyatra saṃśayaḥ । 
yanmukhē dhriyatē nityaṃ durgānāmasahasrakam ॥ 7॥ 
kiṃ tasyētaramantraughaiḥ kāryaṃ dhanyatamasya hi । 
durgānāmasahasrasya pustakaṃ yadgṛhē bhavēt ॥ 8॥ 
na tatra grahabhūtādibādhā syānmaṅgalāspadē । 
tadgṛhaṃ puṇyadaṃ kṣētraṃ dēvīsānnidhyakārakam ॥ 9॥
ētasya stōtramukhyasya pāṭhakaḥ śrēṣṭhamantravit । 
dēvatāyāḥ prasādēna sarvapūjyaḥ sukhī bhavēt ॥ 10॥ 
ityētannagarājēna kīrtitaṃ munisattama । 
guhyādguhyataraṃ stōtraṃ tvayi snēhāt prakīrtitam ॥ 11॥ 
bhaktāya śraddhadhānāya kēvalaṃ kīrtyatāmidam । 
hṛdi dhāraya nityaṃ tvaṃ dēvyanugrahasādhakam ॥ 12॥ ॥ 
iti śrīskāndapurāṇē skandanāradasaṃvādē durgāsahasranāmastōtraṃ sampūrṇam ॥