View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kakaradi Kali Sahasra Namavali

ōṃ krīṃ kāḻyai namaḥ ।
ōṃ krūṃ karāḻyai namaḥ ।
ōṃ kaḻyāṇyai namaḥ ।
ōṃ kamalāyai namaḥ ।
ōṃ kaḻāyai namaḥ ।
ōṃ kaḻāvatyai namaḥ ।
ōṃ kaḻāḍhyāyai namaḥ ।
ōṃ kaḻāpūjyāyai namaḥ ।
ōṃ kaḻātmikāyai namaḥ ।
ōṃ kaḻādṛṣṭāyai namaḥ ।
ōṃ kaḻāpuṣṭāyai namaḥ ।
ōṃ kaḻāmastāyai namaḥ ।
ōṃ kaḻākarāyai namaḥ ।
ōṃ kaḻākōṭisamābhāsāyai namaḥ ।
ōṃ kaḻākōṭiprapūjitāyai namaḥ ।
ōṃ kaḻākarmāyai namaḥ ।
ōṃ kaḻādhārāyai namaḥ ।
ōṃ kaḻāpārāyai namaḥ ।
ōṃ kaḻāgamāyai namaḥ ।
ōṃ kaḻādhārāyai namaḥ । 20

ōṃ kamalinyai namaḥ ।
ōṃ kakārāyai namaḥ ।
ōṃ karuṇāyai namaḥ ।
ōṃ kavyai namaḥ ।
ōṃ kakāravarṇasarvāṅgyai namaḥ ।
ōṃ kaḻākōṭiprabhūṣitāyai namaḥ ।
ōṃ kakārakōṭiguṇitāyai namaḥ ।
ōṃ kakārakōṭibhūṣaṇāyai namaḥ ।
ōṃ kakāravarṇahṛdayāyai namaḥ ।
ōṃ kakāramanumaṇḍitāyai namaḥ ।
ōṃ kakāravarṇanilayāyai namaḥ ।
ōṃ kakaśabdaparāyaṇāyai namaḥ ।
ōṃ kakāravarṇamukuṭāyai namaḥ ।
ōṃ kakāravarṇabhūṣaṇāyai namaḥ ।
ōṃ kakāravarṇarūpāyai namaḥ ।
ōṃ kākaśabdaparāyaṇāyai namaḥ ।
ōṃ kavīrāsphālanaratāyai namaḥ ।
ōṃ kamalākarapūjitāyai namaḥ ।
ōṃ kamalākaranāthāyai namaḥ ।
ōṃ kamalākararūpadhṛṣē namaḥ । 40

ōṃ kamalākarasiddhisthāyai namaḥ ।
ōṃ kamalākarapāradāyai namaḥ ।
ōṃ kamalākaramadhyasthāyai namaḥ ।
ōṃ kamalākaratōṣitāyai namaḥ ।
ōṃ kathaṅkāraparālāpāyai namaḥ ।
ōṃ kathaṅkāraparāyaṇāyai namaḥ ।
ōṃ kathaṅkārapadāntasthāyai namaḥ ।
ōṃ kathaṅkārapadārthabhuvē namaḥ ।
ōṃ kamalākṣyai namaḥ ।
ōṃ kamalajāyai namaḥ ।
ōṃ kamalākṣaprapūjitāyai namaḥ ।
ōṃ kamalākṣavarōdyuktāyai namaḥ ।
ōṃ kakārāyai namaḥ ।
ōṃ karburākṣarāyai namaḥ ।
ōṃ karatārāyai namaḥ ।
ōṃ karachChinnāyai namaḥ ।
ōṃ karaśyāmāyai namaḥ ।
ōṃ karārṇavāyai namaḥ ।
ōṃ karapūjyāyai namaḥ ।
ōṃ kararatāyai namaḥ । 60

ōṃ karadāyai namaḥ ।
ōṃ karapūjitāyai namaḥ ।
ōṃ karatōyāyai namaḥ ।
ōṃ karāmarṣāyai namaḥ ।
ōṃ karmanāśāyai namaḥ ।
ōṃ karapriyāyai namaḥ ।
ōṃ karaprāṇāyai namaḥ ।
ōṃ karakajāyai namaḥ ।
ōṃ karakāyai namaḥ ।
ōṃ karakāntarāyai namaḥ ।
ōṃ karakāchalarūpāyai namaḥ ।
ōṃ karakāchalaśōbhinyai namaḥ ।
ōṃ karakāchalaputryai namaḥ ।
ōṃ karakāchalatōṣitāyai namaḥ ।
ōṃ karakāchalagēhasthāyai namaḥ ।
ōṃ karakāchalarakṣiṇyai namaḥ ।
ōṃ karakāchalasammānyāyai namaḥ ।
ōṃ karakāchalakāriṇyai namaḥ ।
ōṃ karakāchalavarṣāḍhyāyai namaḥ ।
ōṃ karakāchalarañjitāyai namaḥ । 80

ōṃ karakāchalakāntārāyai namaḥ ।
ōṃ karakāchalamālinyai namaḥ ।
ōṃ karakāchalabhōjyāyai namaḥ ।
ōṃ karakāchalarūpiṇyai namaḥ ।
ōṃ karāmalakasaṃsthāyai namaḥ ।
ōṃ karāmalakasiddhidāyai namaḥ ।
ōṃ karāmalakasampūjyāyai namaḥ ।
ōṃ karāmalakatāriṇyai namaḥ ।
ōṃ karāmalakakāḻyai namaḥ ।
ōṃ karāmalakarōchinyai namaḥ ।
ōṃ karāmalakamātrē namaḥ ।
ōṃ karāmalakasēvinyai namaḥ ।
ōṃ karāmalakabaddhyēyāyai namaḥ ।
ōṃ karāmalakadāyinyai namaḥ ।
ōṃ kañjanētrāyai namaḥ ।
ōṃ kañjagatyai namaḥ ।
ōṃ kañjasthāyai namaḥ ।
ōṃ kañjadhāriṇyai namaḥ ।
ōṃ kañjamālāpriyakaryai namaḥ ।
ōṃ kañjarūpāyai namaḥ । 100

ōṃ kañjajāyai namaḥ ।
ōṃ kañjajātyai namaḥ ।
ōṃ kañjagatyai namaḥ ।
ōṃ kañjahōmaparāyaṇāyai namaḥ ।
ōṃ kañjamaṇḍalamadhyasthāyai namaḥ ।
ōṃ kañjābharaṇabhūṣitāyai namaḥ ।
ōṃ kañjasammānaniratāyai namaḥ ।
ōṃ kañjōtpattiparāyaṇāyai namaḥ ।
ōṃ kañjarāśisamākārāyai namaḥ ।
ōṃ kañjāraṇyanivāsinyai namaḥ ।
ōṃ karañjavṛkṣamadhyasthāyai namaḥ ।
ōṃ karañjavṛkṣavāsinyai namaḥ ।
ōṃ karañjaphalabhūṣāḍhyāyai namaḥ ।
ōṃ karañjavanavāsinyai namaḥ ।
ōṃ karañjamālābharaṇāyai namaḥ ।
ōṃ karavālaparāyaṇāyai namaḥ ।
ōṃ karavālaprahṛṣṭātmanē namaḥ ।
ōṃ karavālapriyāgatyai namaḥ ।
ōṃ karavālapriyākanthāyai namaḥ ।
ōṃ karavālavihāriṇyai namaḥ । 120

ōṃ karavālamayyai namaḥ ।
ōṃ karmāyai namaḥ ।
ōṃ karavālapriyaṅkaryai namaḥ ।
ōṃ kabandhamālābharaṇāyai namaḥ ।
ōṃ kabandharāśimadhyagāyai namaḥ ।
ōṃ kabandhakūṭasaṃsthānāyai namaḥ ।
ōṃ kabandhānantabhūṣaṇāyai namaḥ ।
ōṃ kabandhanādasantuṣṭāyai namaḥ ।
ōṃ kabandhāsanadhāriṇyai namaḥ ।
ōṃ kabandhagṛhamadhyasthāyai namaḥ ।
ōṃ kabandhavanavāsinyai namaḥ ।
ōṃ kabandhakāñchīkaraṇyai namaḥ ।
ōṃ kabandharāśibhūṣaṇāyai namaḥ ।
ōṃ kabandhamālājayadāyai namaḥ ।
ōṃ kabandhadēhavāsinyai namaḥ ।
ōṃ kabandhāsanamānyāyai namaḥ ।
ōṃ kapālamālyadhāriṇyai namaḥ ।
ōṃ kapālamālāmadhyasthāyai namaḥ ।
ōṃ kapālavratatōṣitāyai namaḥ ।
ōṃ kapāladīpasantuṣṭāyai namaḥ । 140

ōṃ kapāladīparūpiṇyai namaḥ ।
ōṃ kapāladīpavaradāyai namaḥ ।
ōṃ kapālakajjalasthitāyai namaḥ ।
ōṃ kapālamālājayadāyai namaḥ ।
ōṃ kapālajapatōṣiṇyai namaḥ ।
ōṃ kapālasiddhisaṃhṛṣṭāyai namaḥ ।
ōṃ kapālabhōjanōdyatāyai namaḥ ।
ōṃ kapālavratasaṃsthānāyai namaḥ ।
ōṃ kapālakamalālayāyai namaḥ ।
ōṃ kavitvāmṛtasārāyai namaḥ ।
ōṃ kavitvāmṛtasāgarāyai namaḥ ।
ōṃ kavitvasiddhisaṃhṛṣṭāyai namaḥ ।
ōṃ kavitvādānakāriṇyai namaḥ ।
ōṃ kavipūjyāyai namaḥ ।
ōṃ kavigatyai namaḥ ।
ōṃ kavirūpāyai namaḥ ।
ōṃ kavipriyāyai namaḥ ।
ōṃ kavibrahmānandarūpāyai namaḥ ।
ōṃ kavitvavratatōṣitāyai namaḥ ।
ōṃ kavimānasasaṃsthānāyai namaḥ । 160

ōṃ kavivāñChāprapūraṇyai namaḥ ।
ōṃ kavikaṇṭhasthitāyai namaḥ ।
ōṃ kaṃ hrīṃ kaṃ kaṃ kaṃ kavipūrtidāyai namaḥ ।
ōṃ kajjalāyai namaḥ ।
ōṃ kajjalādānamānasāyai namaḥ ।
ōṃ kajjalapriyāyai namaḥ ।
ōṃ kapālakajjalasamāyai namaḥ ।
ōṃ kajjalēśaprapūjitāyai namaḥ ।
ōṃ kajjalārṇavamadhyasthāyai namaḥ ।
ōṃ kajjalānandarūpiṇyai namaḥ ।
ōṃ kajjalapriyasantuṣṭāyai namaḥ ।
ōṃ kajjalapriyatōṣiṇyai namaḥ ।
ōṃ kapālamālābharaṇāyai namaḥ ।
ōṃ kapālakarabhūṣaṇāyai namaḥ ।
ōṃ kapālakarabhūṣāḍhyāyai namaḥ ।
ōṃ kapālachakramaṇḍitāyai namaḥ ।
ōṃ kapālakōṭinilayāyai namaḥ ।
ōṃ kapāladurgakāriṇyai namaḥ ।
ōṃ kapālagirisaṃsthānāyai namaḥ ।
ōṃ kapālachakravāsinyai namaḥ । 180

ōṃ kapālapātrasantuṣṭāyai namaḥ ।
ōṃ kapālārghyaparāyaṇāyai namaḥ ।
ōṃ kapālārghyapriyaprāṇāyai namaḥ ।
ōṃ kapālārghyavarapradāyai namaḥ ।
ōṃ kapālachakrarūpāyai namaḥ ।
ōṃ kapālarūpamātragāyai namaḥ ।
ōṃ kadaḻyai namaḥ ।
ōṃ kadaḻīrūpāyai namaḥ ।
ōṃ kadaḻīvanavāsinyai namaḥ ।
ōṃ kadaḻīpuṣpasamprītāyai namaḥ ।
ōṃ kadaḻīphalamānasāyai namaḥ ।
ōṃ kadaḻīhōmasantuṣṭāyai namaḥ ।
ōṃ kadaḻīdarśanōdyatāyai namaḥ ।
ōṃ kadaḻīgarbhamadhyasthāyai namaḥ ।
ōṃ kadaḻīvanasundaryai namaḥ ।
ōṃ kadambapuṣpanilayāyai namaḥ ।
ōṃ kadambavanamadhyagāyai namaḥ ।
ōṃ kadambakusumāmōdāyai namaḥ ।
ōṃ kadambavanatōṣiṇyai namaḥ ।
ōṃ kadambapuṣpasampūjyāyai namaḥ । 200

ōṃ kadambapuṣpahōmadāyai namaḥ ।
ōṃ kadambapuṣpamadhyasthāyai namaḥ ।
ōṃ kadambaphalabhōjinyai namaḥ ।
ōṃ kadambakānanāntaḥsthāyai namaḥ ।
ōṃ kadambāchalavāsinyai namaḥ ।
ōṃ kakṣapāyai namaḥ ।
ōṃ kakṣapārādhyāyai namaḥ ।
ōṃ kakṣapāsanasaṃsthitāyai namaḥ ।
ōṃ karṇapūrāyai namaḥ ।
ōṃ karṇanāsāyai namaḥ ।
ōṃ karṇāḍhyāyai namaḥ ।
ōṃ kālabhairavyai namaḥ ।
ōṃ kaḻaprītāyai namaḥ ।
ōṃ kalahadāyai namaḥ ।
ōṃ kalahāyai namaḥ ।
ōṃ kalahāturāyai namaḥ ।
ōṃ karṇayakṣyai namaḥ ।
ōṃ karṇavārtākathinyai namaḥ ।
ōṃ karṇasundaryai namaḥ ।
ōṃ karṇapiśāchinyai namaḥ । 220

ōṃ karṇamañjaryai namaḥ ।
ōṃ kavikakṣadāyai namaḥ ।
ōṃ kavikakṣavirūpāḍhyāyai namaḥ ।
ōṃ kavikakṣasvarūpiṇyai namaḥ ।
ōṃ kastūrīmṛgasaṃsthānāyai namaḥ ।
ōṃ kastūrīmṛgarūpiṇyai namaḥ ।
ōṃ kastūrīmṛgasantōṣāyai namaḥ ।
ōṃ kastūrīmṛgamadhyagāyai namaḥ ।
ōṃ kastūrīrasanīlāṅgyai namaḥ ।
ōṃ kastūrīgandhatōṣitāyai namaḥ ।
ōṃ kastūrīpūjakaprāṇāyai namaḥ ।
ōṃ kastūrīpūjakapriyāyai namaḥ ।
ōṃ kastūrīprēmasantuṣṭāyai namaḥ ।
ōṃ kastūrīprāṇadhāriṇyai namaḥ ।
ōṃ kastūrīpūjakānandāyai namaḥ ।
ōṃ kastūrīgandharūpiṇyai namaḥ ।
ōṃ kastūrīmālikārūpāyai namaḥ ।
ōṃ kastūrībhōjanapriyāyai namaḥ ।
ōṃ kastūrītilakānandāyai namaḥ ।
ōṃ kastūrītilakapriyāyai namaḥ । 240

ōṃ kastūrīhōmasantuṣṭāyai namaḥ ।
ōṃ kastūrītarpaṇōdyatāyai namaḥ ।
ōṃ kastūrīmārjanōdyuktāyai namaḥ ।
ōṃ kastūrīchakrapūjitāyai namaḥ ।
ōṃ kastūrīpuṣpasampūjyāyai namaḥ ।
ōṃ kastūrīcharvaṇōdyatāyai namaḥ ।
ōṃ kastūrīgarbhamadhyasthāyai namaḥ ।
ōṃ kastūrīvastradhāriṇyai namaḥ ।
ōṃ kastūrikāmōdaratāyai namaḥ ।
ōṃ kastūrīvanavāsinyai namaḥ ।
ōṃ kastūrīvanasaṃrakṣāyai namaḥ ।
ōṃ kastūrīprēmadhāriṇyai namaḥ ।
ōṃ kastūrīśaktinilayāyai namaḥ ।
ōṃ kastūrīśaktikuṇḍagāyai namaḥ ।
ōṃ kastūrīkuṇḍasaṃsnātāyai namaḥ ।
ōṃ kastūrīkuṇḍamajjanāyai namaḥ ।
ōṃ kastūrījīvasantuṣṭāyai namaḥ ।
ōṃ kastūrījīvadhāriṇyai namaḥ ।
ōṃ kastūrīparamāmōdāyai namaḥ ।
ōṃ kastūrījīvanakṣamāyai namaḥ । 260

ōṃ kastūrījātibhāvasthāyai namaḥ ।
ōṃ kastūrīgandhachumbanāyai namaḥ ।
ōṃ kastūrīgandhasaṃśōbhāvirājitakapālabhuvē namaḥ ।
ōṃ kastūrīmadanāntaḥsthāyai namaḥ ।
ōṃ kastūrīmadaharṣadāyai namaḥ ।
ōṃ kastūryai namaḥ ।
ōṃ kavitānāḍhyāyai namaḥ ।
ōṃ kastūrīgṛhamadhyagāyai namaḥ ।
ōṃ kastūrīsparśakaprāṇāyai namaḥ ।
ōṃ kastūrīnindakāntakāyai namaḥ ।
ōṃ kastūryāmōdarasikāyai namaḥ ।
ōṃ kastūrīkrīḍanōdyatāyai namaḥ ।
ōṃ kastūrīdānaniratāyai namaḥ ।
ōṃ kastūrīvaradāyinyai namaḥ ।
ōṃ kastūrīsthāpanāsaktāyai namaḥ ।
ōṃ kastūrīsthānarañjinyai namaḥ ।
ōṃ kastūrīkuśalaprāṇāyai namaḥ ।
ōṃ kastūrīstutivanditāyai namaḥ ।
ōṃ kastūrīvandakārādhyāyai namaḥ ।
ōṃ kastūrīsthānavāsinyai namaḥ । 280

ōṃ kaharūpāyai namaḥ ।
ōṃ kahāḍhyāyai namaḥ ।
ōṃ kahānandāyai namaḥ ।
ōṃ kahātmabhuvē namaḥ ।
ōṃ kahapūjyāyai namaḥ ।
ōṃ kahātyākhyāyai namaḥ ।
ōṃ kahahēyāyai namaḥ ।
ōṃ kahātmikāyai namaḥ ।
ōṃ kahamālāyai namaḥ ।
ōṃ kaṇṭhabhūṣāyai namaḥ ।
ōṃ kahamantrajapōdyatāyai namaḥ ।
ōṃ kahanāmasmṛtiparāyai namaḥ ।
ōṃ kahanāmaparāyaṇāyai namaḥ ।
ōṃ kahapārāyaṇaratāyai namaḥ ।
ōṃ kahadēvyai namaḥ ।
ōṃ kahēśvaryai namaḥ ।
ōṃ kahahētavē namaḥ ।
ōṃ kahānandāyai namaḥ ।
ōṃ kahanādaparāyaṇāyai namaḥ ।
ōṃ kahamātrē namaḥ । 300

ōṃ kahāntaḥsthāyai namaḥ ।
ōṃ kahamantrāyai namaḥ ।
ōṃ kahēśvaryai namaḥ ।
ōṃ kahagēyāyai namaḥ ।
ōṃ kahārādhyāyai namaḥ ।
ōṃ kahadhyānaparāyaṇāyai namaḥ ।
ōṃ kahatantrāyai namaḥ ।
ōṃ kahakahāyai namaḥ ।
ōṃ kahacharyāparāyaṇāyai namaḥ ।
ōṃ kahāchārāyai namaḥ ।
ōṃ kahagatyai namaḥ ।
ōṃ kahatāṇḍavakāriṇyai namaḥ ।
ōṃ kahāraṇyāyai namaḥ ।
ōṃ kaharatyai namaḥ ।
ōṃ kahaśaktiparāyaṇāyai namaḥ ।
ōṃ kaharājyanatāyai namaḥ ।
ōṃ karmasākṣiṇyai namaḥ ।
ōṃ karmasundaryai namaḥ ।
ōṃ karmavidyāyai namaḥ ।
ōṃ karmagatyai namaḥ । 320

ōṃ karmatantraparāyaṇāyai namaḥ ।
ōṃ karmamātrāyai namaḥ ।
ōṃ karmagātrāyai namaḥ ।
ōṃ karmadharmaparāyaṇāyai namaḥ ।
ōṃ karmarēkhānāśakartryai namaḥ ।
ōṃ karmarēkhāvinōdinyai namaḥ ।
ōṃ karmarēkhāmōhakaryai namaḥ ।
ōṃ karmakīrtiparāyaṇāyai namaḥ ।
ōṃ karmavidyāyai namaḥ ।
ōṃ karmasārāyai namaḥ ।
ōṃ karmādhārāyai namaḥ ।
ōṃ karmabhuvē namaḥ ।
ōṃ karmakāryai namaḥ ।
ōṃ karmahāryai namaḥ ।
ōṃ karmakautukasundaryai namaḥ ।
ōṃ karmakāḻyai namaḥ ।
ōṃ karmatārāyai namaḥ ।
ōṃ karmachChinnāyai namaḥ ।
ōṃ karmadāyai namaḥ ।
ōṃ karmachāṇḍālinyai namaḥ । 340

ōṃ karmavēdamātrē namaḥ ।
ōṃ karmabhuvē namaḥ ।
ōṃ karmakāṇḍaratānantāyai namaḥ ।
ōṃ karmakāṇḍānumānitāyai namaḥ ।
ōṃ karmakāṇḍaparīṇāhāyai namaḥ ।
ōṃ kamaṭhyai namaḥ ।
ōṃ kamaṭhākṛtyai namaḥ ।
ōṃ kamaṭhārādhyahṛdayāyai namaḥ ।
ōṃ kamaṭhākaṇṭhasundaryai namaḥ ।
ōṃ kamaṭhāsanasaṃsēvyāyai namaḥ ।
ōṃ kamaṭhyai namaḥ ।
ōṃ karmatatparāyai namaḥ ।
ōṃ karuṇākarakāntāyai namaḥ ।
ōṃ karuṇākaravanditāyai namaḥ ।
ōṃ kaṭhōrāyai namaḥ ।
ōṃ karamālāyai namaḥ ।
ōṃ kaṭhōrakuchadhāriṇyai namaḥ ।
ōṃ kapardinyai namaḥ ।
ōṃ kapaṭinyai namaḥ ।
ōṃ kaṭhināyai namaḥ । 360

ōṃ kaṅkabhūṣaṇāyai namaḥ ।
ōṃ karabhōrvai namaḥ ।
ōṃ kaṭhinadāyai namaḥ ।
ōṃ karabhāyai namaḥ ।
ōṃ karabhālayāyai namaḥ ।
ōṃ kalabhāṣāmayyai namaḥ ।
ōṃ kalpāyai namaḥ ।
ōṃ kalpanāyai namaḥ ।
ōṃ kalpadāyinyai namaḥ ।
ōṃ kamalasthāyai namaḥ ।
ōṃ kaḻāmālāyai namaḥ ।
ōṃ kamalāsyāyai namaḥ ।
ōṃ kvaṇatprabhāyai namaḥ ।
ōṃ kakudminyai namaḥ ।
ōṃ kaṣṭavatyai namaḥ ।
ōṃ karaṇīyakathārchitāyai namaḥ ।
ōṃ kachārchitāyai namaḥ ।
ōṃ kachatanvai namaḥ ।
ōṃ kachasundaradhāriṇyai namaḥ ।
ōṃ kaṭhōrakuchasaṃlagnāyai namaḥ । 380

ōṃ kaṭisūtravirājitāyai namaḥ ।
ōṃ karṇabhakṣapriyāyai namaḥ ।
ōṃ kandāyai namaḥ ।
ōṃ kathāyai namaḥ ।
ōṃ kandagatyai namaḥ ।
ōṃ kalyai namaḥ ।
ōṃ kalighnyai namaḥ ।
ōṃ kalidūtyai namaḥ ।
ōṃ kavināyakapūjitāyai namaḥ ।
ōṃ kaṇakakṣāniyantryai namaḥ ।
ōṃ kaśchitkavivarārchitāyai namaḥ ।
ōṃ kartryai namaḥ ।
ōṃ kartṛkābhūṣāyai namaḥ ।
ōṃ kāriṇyai namaḥ ।
ōṃ karṇaśatrupāyai namaḥ ।
ōṃ karaṇēśyai namaḥ ।
ōṃ karaṇapāyai namaḥ ।
ōṃ kalavāchāyai namaḥ ।
ōṃ kaḻānidhyai namaḥ ।
ōṃ kalanāyai namaḥ । 400

ōṃ kalanādhārāyai namaḥ ।
ōṃ kārikāyai namaḥ ।
ōṃ karakāyai namaḥ ।
ōṃ karāyai namaḥ ।
ōṃ kalagēyāyai namaḥ ।
ōṃ karkarāśyai namaḥ ।
ōṃ karkarāśiprapūjitāyai namaḥ ।
ōṃ kanyārāśyai namaḥ ।
ōṃ kanyakāyai namaḥ ।
ōṃ kanyakāpriyabhāṣiṇyai namaḥ ।
ōṃ kanyakādānasantuṣṭāyai namaḥ ।
ōṃ kanyakādānatōṣiṇyai namaḥ ।
ōṃ kanyādānakarānandāyai namaḥ ।
ōṃ kanyādānagrahēṣṭadāyai namaḥ ।
ōṃ karṣaṇāyai namaḥ ।
ōṃ kakṣadahanāyai namaḥ ।
ōṃ kāmitāyai namaḥ ।
ōṃ kamalāsanāyai namaḥ ।
ōṃ karamālānandakartryai namaḥ ।
ōṃ karamālāpratōṣitāyai namaḥ । 420

ōṃ karamālāśayānandāyai namaḥ ।
ōṃ karamālāsamāgamāyai namaḥ ।
ōṃ karamālāsiddhidātryai namaḥ ।
ōṃ karamālākarapriyāyai namaḥ ।
ōṃ karapriyāyai namaḥ ।
ōṃ kararatāyai namaḥ ।
ōṃ karadānaparāyaṇāyai namaḥ ।
ōṃ kaḻānandāyai namaḥ ।
ōṃ kaligatyai namaḥ ।
ōṃ kalipūjyāyai namaḥ ।
ōṃ kaliprasvai namaḥ ।
ōṃ kalanādaninādasthāyai namaḥ ।
ōṃ kalanādavarapradāyai namaḥ ।
ōṃ kalanādasamājasthāyai namaḥ ।
ōṃ kahōlāyai namaḥ ।
ōṃ kahōladāyai namaḥ ।
ōṃ kahōlagēhamadhyasthāyai namaḥ ।
ōṃ kahōlavaradāyinyai namaḥ ।
ōṃ kahōlakavitādhārāyai namaḥ ।
ōṃ kahōlṛṣimānitāyai namaḥ । 440

ōṃ kahōlamānasārādhyāyai namaḥ ।
ōṃ kahōlavākyakāriṇyai namaḥ ।
ōṃ kartṛrūpāyai namaḥ ।
ōṃ kartṛmayyai namaḥ ।
ōṃ kartṛmātrē namaḥ ।
ōṃ kartaryai namaḥ ।
ōṃ kanīyāyai namaḥ ।
ōṃ kanakārādhyāyai namaḥ ।
ōṃ kanīnakamayyai namaḥ ।
ōṃ kanīyānandanilayāyai namaḥ ।
ōṃ kanakānandatōṣitāyai namaḥ ।
ōṃ kanīyakakarāyai namaḥ ।
ōṃ kāṣṭhāyai namaḥ ।
ōṃ kathārṇavakaryai namaḥ ।
ōṃ karyai namaḥ ।
ōṃ karigamyāyai namaḥ ।
ōṃ karigatyai namaḥ ।
ōṃ karidhvajaparāyaṇāyai namaḥ ।
ōṃ karināthapriyāyai namaḥ ।
ōṃ kaṇṭhāyai namaḥ । 460

ōṃ kathānakapratōṣitāyai namaḥ ।
ōṃ kamanīyāyai namaḥ ।
ōṃ kamanakāyai namaḥ ।
ōṃ kamanīyavibhūṣaṇāyai namaḥ ।
ōṃ kamanīyasamājasthāyai namaḥ ।
ōṃ kamanīyavratapriyāyai namaḥ ।
ōṃ kamanīyaguṇārādhyāyai namaḥ ।
ōṃ kapilāyai namaḥ ।
ōṃ kapilēśvaryai namaḥ ।
ōṃ kapilārādhyahṛdayāyai namaḥ ।
ōṃ kapilāpriyavādinyai namaḥ ।
ōṃ kahachakramantravarṇāyai namaḥ ।
ōṃ kahachakraprasūnakāyai namaḥ ।
ōṃ kēīlahrīṃsvarūpāyai namaḥ ।
ōṃ kēīlahrīṃvarapradāyai namaḥ ।
ōṃ kēīlahrīṃsiddhidātryai namaḥ ।
ōṃ kēīlahrīṃsvarūpiṇyai namaḥ ।
ōṃ kēīlahrīmmantravarṇāyai namaḥ ।
ōṃ kēīlahrīmprasūkalāyai namaḥ ।
ōṃ kēvargāyai namaḥ । 480

ōṃ kapāṭasthāyai namaḥ ।
ōṃ kapāṭōdghāṭanakṣamāyai namaḥ ।
ōṃ kaṅkāḻyai namaḥ ।
ōṃ kapālyai namaḥ ।
ōṃ kaṅkāḻapriyabhāṣiṇyai namaḥ ।
ōṃ kaṅkāḻabhairavārādhyāyai namaḥ ।
ōṃ kaṅkāḻamānasaṃsthitāyai namaḥ ।
ōṃ kaṅkāḻamōhaniratāyai namaḥ ।
ōṃ kaṅkāḻamōhadāyinyai namaḥ ।
ōṃ kaluṣaghnyai namaḥ ।
ōṃ kaluṣahāyai namaḥ ।
ōṃ kaluṣārtivināśinyai namaḥ ।
ōṃ kalipuṣpāyai namaḥ ।
ōṃ kalādānāyai namaḥ ।
ōṃ kaśipvai namaḥ ।
ōṃ kaśyapārchitāyai namaḥ ।
ōṃ kaśyapāyai namaḥ ।
ōṃ kaśyapārādhyāyai namaḥ ।
ōṃ kalipūrṇakalēvarāyai namaḥ ।
ōṃ kalēvarakaryai namaḥ । 500

ōṃ kāñchyai namaḥ ।
ōṃ kavargāyai namaḥ ।
ōṃ karāḻakāyai namaḥ ।
ōṃ karāḻabhairavārādhyāyai namaḥ ।
ōṃ karāḻabhairavēśvaryai namaḥ ।
ōṃ karāḻāyai namaḥ ।
ōṃ kalanādhārāyai namaḥ ।
ōṃ kapardīśavarapradāyai namaḥ ।
ōṃ kapardīśaprēmalatāyai namaḥ ।
ōṃ kapardimālikāyutāyai namaḥ ।
ōṃ kapardijapamālāḍhyāyai namaḥ ।
ōṃ karavīraprasūnadāyai namaḥ ।
ōṃ karavīrapriyaprāṇāyai namaḥ ।
ōṃ karavīraprapūjitāyai namaḥ ।
ōṃ karṇikārasamākārāyai namaḥ ।
ōṃ karṇikāraprapūjitāyai namaḥ ।
ōṃ karīṣāgnisthitāyai namaḥ ।
ōṃ karṣāyai namaḥ ।
ōṃ karṣamātrasuvarṇadāyai namaḥ ।
ōṃ kalaśāyai namaḥ । 520

ōṃ kalaśārādhyāyai namaḥ ।
ōṃ kaṣāyāyai namaḥ ।
ōṃ karigānadāyai namaḥ ।
ōṃ kapilāyai namaḥ ।
ōṃ kalakaṇṭhyai namaḥ ।
ōṃ kalikalpalatā matāyai namaḥ ।
ōṃ kalpamātrē namaḥ ।
ōṃ kalpalatāyai namaḥ ।
ōṃ kalpakāryai namaḥ ।
ōṃ kalpabhuvē namaḥ ।
ōṃ karpūrāmōdaruchirāyai namaḥ ।
ōṃ karpūrāmōdadhāriṇyai namaḥ ।
ōṃ karpūramālābharaṇāyai namaḥ ।
ōṃ karpūravāsapūrtidāyai namaḥ ।
ōṃ karpūramālājayadāyai namaḥ ।
ōṃ karpūrārṇavamadhyagāyai namaḥ ।
ōṃ karpūratarpaṇaratāyai namaḥ ।
ōṃ kaṭakāmbaradhāriṇyai namaḥ ।
ōṃ kapaṭēśvavarasampūjyāyai namaḥ ।
ōṃ kapaṭēśvararūpiṇyai namaḥ । 540

ōṃ kaṭvai namaḥ ।
ōṃ kapidhvajārādhyāyai namaḥ ।
ōṃ kalāpapuṣpadhāriṇyai namaḥ ।
ōṃ kalāpapuṣparuchirāyai namaḥ ।
ōṃ kalāpapuṣpapūjitāyai namaḥ ।
ōṃ krakachāyai namaḥ ।
ōṃ krakachārādhyāyai namaḥ ।
ōṃ kathambrūmāyai namaḥ ।
ōṃ karālatāyai namaḥ ।
ōṃ kathaṅkāravinirmuktāyai namaḥ ।
ōṃ kāḻyai namaḥ ।
ōṃ kālakriyāyai namaḥ ।
ōṃ kratavē namaḥ ।
ōṃ kāminyai namaḥ ।
ōṃ kāminīpūjyāyai namaḥ ।
ōṃ kāminīpuṣpadhāriṇyai namaḥ ।
ōṃ kāminīpuṣpanilayāyai namaḥ ।
ōṃ kāminīpuṣpapūrṇimāyai namaḥ ।
ōṃ kāminīpuṣpapūjārhāyai namaḥ ।
ōṃ kāminīpuṣpabhūṣaṇāyai namaḥ । 560

ōṃ kāminīpuṣpatilakāyai namaḥ ।
ōṃ kāminīkuṇḍachumbanāyai namaḥ ।
ōṃ kāminīyōgasantuṣṭāyai namaḥ ।
ōṃ kāminīyōgabhōgadāyai namaḥ ।
ōṃ kāminīkuṇḍasammagnāyai namaḥ ।
ōṃ kāminīkuṇḍamadhyagāyai namaḥ ।
ōṃ kāminīmānasārādhyāyai namaḥ ।
ōṃ kāminīmānatōṣitāyai namaḥ ।
ōṃ kāminīmānasañchārāyai namaḥ ।
ōṃ kāḻikāyai namaḥ ।
ōṃ kālakāḻikāyai namaḥ ।
ōṃ kāmāyai namaḥ ।
ōṃ kāmadēvyai namaḥ ।
ōṃ kāmēśyai namaḥ ।
ōṃ kāmasambhavāyai namaḥ ।
ōṃ kāmabhāvāyai namaḥ ।
ōṃ kāmaratāyai namaḥ ।
ōṃ kāmārtāyai namaḥ ।
ōṃ kāmamañjaryai namaḥ ।
ōṃ kāmamañjīraraṇitāyai namaḥ । 580

ōṃ kāmadēvapriyāntarāyai namaḥ ।
ōṃ kāmakāḻyai namaḥ ।
ōṃ kāmakaḻāyai namaḥ ।
ōṃ kāḻikāyai namaḥ ।
ōṃ kamalārchitāyai namaḥ ।
ōṃ kādikāyai namaḥ ।
ōṃ kamalāyai namaḥ ।
ōṃ kāḻyai namaḥ ।
ōṃ kālānalasamaprabhāyai namaḥ ।
ōṃ kalpāntadahanāyai namaḥ ।
ōṃ kāntāyai namaḥ ।
ōṃ kāntārapriyavāsinyai namaḥ ।
ōṃ kālapūjyāyai namaḥ ।
ōṃ kālaratāyai namaḥ ।
ōṃ kālamātrē namaḥ ।
ōṃ kāḻinyai namaḥ ।
ōṃ kālavīrāyai namaḥ ।
ōṃ kālaghōrāyai namaḥ ।
ōṃ kālasiddhāyai namaḥ ।
ōṃ kāladāyai namaḥ । 600

ōṃ kālāñjanasamākārāyai namaḥ ।
ōṃ kālañjaranivāsinyai namaḥ ।
ōṃ kālṛddhyai namaḥ ।
ōṃ kālavṛddhyai namaḥ ।
ōṃ kārāgṛhavimōchinyai namaḥ ।
ōṃ kādividyāyai namaḥ ।
ōṃ kādimātrē namaḥ ।
ōṃ kādisthāyai namaḥ ।
ōṃ kādisundaryai namaḥ ।
ōṃ kāśyai namaḥ ।
ōṃ kāñchyai namaḥ ।
ōṃ kāñchīśāyai namaḥ ।
ōṃ kāśīśavaradāyinyai namaḥ ।
ōṃ krīṃ bījāyai namaḥ ।
ōṃ krīṃ bījahṛdayāya namaḥ smṛtāyai namaḥ ।
ōṃ kāmyāyai namaḥ ।
ōṃ kāmyagatyai namaḥ ।
ōṃ kāmyasiddhidātryai namaḥ ।
ōṃ kāmabhuvē namaḥ ।
ōṃ kāmākhyāyai namaḥ । 620

ōṃ kāmarūpāyai namaḥ ।
ōṃ kāmachāpavimōchinyai namaḥ ।
ōṃ kāmadēvakaḻārāmāyai namaḥ ।
ōṃ kāmadēvakaḻālayāyai namaḥ ।
ōṃ kāmarātryai namaḥ ।
ōṃ kāmadātryai namaḥ ।
ōṃ kāntārāchalavāsinyai namaḥ ।
ōṃ kāmarūpāyai namaḥ ।
ōṃ kāmagatyai namaḥ ।
ōṃ kāmayōgaparāyaṇāyai namaḥ ।
ōṃ kāmasammardanaratāyai namaḥ ।
ōṃ kāmagēhavikāśinyai namaḥ ।
ōṃ kālabhairavabhāryāyai namaḥ ।
ōṃ kālabhairavakāminyai namaḥ ।
ōṃ kālabhairavayōgasthāyai namaḥ ।
ōṃ kālabhairavabhōgadāyai namaḥ ।
ōṃ kāmadhēnavē namaḥ ।
ōṃ kāmadōgdhryai namaḥ ।
ōṃ kāmamātrē namaḥ ।
ōṃ kāntidāyai namaḥ । 640
ōṃ kāmukāyai namaḥ ।
ōṃ kāmukārādhyāyai namaḥ ।
ōṃ kāmukānandavardhinyai namaḥ ।
ōṃ kārtavīryāyai namaḥ ।
ōṃ kārtikēyāyai namaḥ ।
ōṃ kārtikēyaprapūjitāyai namaḥ ।
ōṃ kāryāyai namaḥ ।
ōṃ kāraṇadāyai namaḥ ।
ōṃ kāryakāriṇyai namaḥ ।
ōṃ kāraṇāntarāyai namaḥ ।
ōṃ kāntigamyāyai namaḥ ।
ōṃ kāntimayyai namaḥ ।
ōṃ kāntyāyai namaḥ ।
ōṃ kātyāyanyai namaḥ ।
ōṃ kāyai namaḥ ।
ōṃ kāmasārāyai namaḥ ।
ōṃ kāśmīrāyai namaḥ ।
ōṃ kāśmīrāchāratatparāyai namaḥ ।
ōṃ kāmarūpāchāraratāyai namaḥ ।
ōṃ kāmarūpapriyaṃvadāyai namaḥ । 660

ōṃ kāmarūpāchārasiddhyai namaḥ ।
ōṃ kāmarūpamanōmayyai namaḥ ।
ōṃ kārtikyai namaḥ ।
ōṃ kārtikārādhyāyai namaḥ ।
ōṃ kāñchanāraprasūnabhuvē namaḥ ।
ōṃ kāñchanāraprasūnābhāyai namaḥ ।
ōṃ kāñchanāraprapūjitāyai namaḥ ।
ōṃ kāñcharūpāyai namaḥ ।
ōṃ kāñchabhūmyai namaḥ ।
ōṃ kāṃsyapātraprabhōjinyai namaḥ ।
ōṃ kāṃsyadhvanimayyai namaḥ ।
ōṃ kāmasundaryai namaḥ ।
ōṃ kāmachumbanāyai namaḥ ।
ōṃ kāśapuṣpapratīkāśāyai namaḥ ।
ōṃ kāmadrumasamāgamāyai namaḥ ।
ōṃ kāmapuṣpāyai namaḥ ।
ōṃ kāmabhūmyai namaḥ ।
ōṃ kāmapūjyāyai namaḥ ।
ōṃ kāmadāyai namaḥ ।
ōṃ kāmadēhāyai namaḥ । 680

ōṃ kāmagēhāyai namaḥ ।
ōṃ kāmabījaparāyaṇāyai namaḥ ।
ōṃ kāmadhvajasamārūḍhāyai namaḥ ।
ōṃ kāmadhvajasamāsthitāyai namaḥ ।
ōṃ kāśyapyai namaḥ ।
ōṃ kāśyapārādhyāyai namaḥ ।
ōṃ kāśyapānandadāyinyai namaḥ ।
ōṃ kāḻindījalasaṅkāśāyai namaḥ ।
ōṃ kāḻindījalapūjitāyai namaḥ ।
ōṃ kādēvapūjāniratāyai namaḥ ।
ōṃ kādēvaparamārthadāyai namaḥ ।
ōṃ karmaṇāyai namaḥ ।
ōṃ karmaṇākārāyai namaḥ ।
ōṃ kāmakarmaṇakāriṇyai namaḥ ।
ōṃ kārmaṇatrōṭanakaryai namaḥ ।
ōṃ kākinyai namaḥ ।
ōṃ kāraṇāhvayāyai namaḥ ।
ōṃ kāvyāmṛtāyai namaḥ ।
ōṃ kāḻiṅgāyai namaḥ ।
ōṃ kāḻiṅgamardanōdyatāyai namaḥ । 700

ōṃ kālāguruvibhūṣāḍhyāyai namaḥ ।
ōṃ kālāguruvibhūtidāyai namaḥ ।
ōṃ kālāgurusugandhāyai namaḥ ।
ōṃ kālāgurupratarpaṇāyai namaḥ ।
ōṃ kāvērīnīrasamprītāyai namaḥ ।
ōṃ kāvērītīravāsinyai namaḥ ।
ōṃ kālachakrabhramākārāyai namaḥ ।
ōṃ kālachakranivāsinyai namaḥ ।
ōṃ kānanāyai namaḥ ।
ōṃ kānanādhārāyai namaḥ ।
ōṃ kārvai namaḥ ।
ōṃ kāruṇikāmayyai namaḥ ।
ōṃ kāmpilyavāsinyai namaḥ ।
ōṃ kāṣṭhāyai namaḥ ।
ōṃ kāmapatnyai namaḥ ।
ōṃ kāmabhuvē namaḥ ।
ōṃ kādambarīpānaratāyai namaḥ ।
ōṃ kādambaryai namaḥ ।
ōṃ kaḻāyai namaḥ ।
ōṃ kāmavandyāyai namaḥ । 720

ōṃ kāmēśyai namaḥ ।
ōṃ kāmarājaprapūjitāyai namaḥ ।
ōṃ kāmarājēśvarīvidyāyai namaḥ ।
ōṃ kāmakautukasundaryai namaḥ ।
ōṃ kāmbōjajāyai namaḥ ।
ōṃ kāñChinadāyai namaḥ ।
ōṃ kāṃsyakāñchanakāriṇyai namaḥ ।
ōṃ kāñchanādrisamākārāyai namaḥ ।
ōṃ kāñchanādripradānadāyai namaḥ ।
ōṃ kāmakīrtyai namaḥ ।
ōṃ kāmakēśyai namaḥ ।
ōṃ kārikāyai namaḥ ।
ōṃ kāntarāśrayāyai namaḥ ।
ōṃ kāmabhēdyai namaḥ ।
ōṃ kāmārtināśinyai namaḥ ।
ōṃ kāmabhūmikāyai namaḥ ।
ōṃ kālanirṇāśinyai namaḥ ।
ōṃ kāvyavanitāyai namaḥ ।
ōṃ kāmarūpiṇyai namaḥ ।
ōṃ kāyasthākāmasandīptyai namaḥ । 740

ōṃ kāvyadāyai namaḥ ।
ōṃ kālasundaryai namaḥ ।
ōṃ kāmēśyai namaḥ ।
ōṃ kāraṇavarāyai namaḥ ।
ōṃ kāmēśīpūjanōdyatāyai namaḥ ।
ōṃ kāñchīnūpurabhūṣāḍhyāyai namaḥ ।
ōṃ kuṅkumābharaṇānvitāyai namaḥ ।
ōṃ kālachakrāyai namaḥ ।
ōṃ kālagatyai namaḥ ।
ōṃ kālachakramanōbhavāyai namaḥ ।
ōṃ kundamadhyāyai namaḥ ।
ōṃ kundapuṣpāyai namaḥ ।
ōṃ kundapuṣpapriyāyai namaḥ ।
ōṃ kujāyai namaḥ ।
ōṃ kujamātrē namaḥ ।
ōṃ kujārādhyāyai namaḥ ।
ōṃ kuṭhāravaradhāriṇyai namaḥ ।
ōṃ kuñjarasthāyai namaḥ ।
ōṃ kuśaratāyai namaḥ ।
ōṃ kuśēśayavilōchanāyai namaḥ । 760

ōṃ kunaṭyai namaḥ ।
ōṃ kuraryai namaḥ ।
ōṃ kudrāyai namaḥ ।
ōṃ kuraṅgyai namaḥ ।
ōṃ kuṭajāśrayāyai namaḥ ।
ōṃ kumbhīnasavibhūṣāyai namaḥ ।
ōṃ kumbhīnasavadhōdyatāyai namaḥ ।
ōṃ kumbhakarṇamanōllāsāyai namaḥ ।
ōṃ kulachūḍāmaṇyai namaḥ ।
ōṃ kulāyai namaḥ ।
ōṃ kulālagṛhakanyāyai namaḥ ।
ōṃ kulachūḍāmaṇipriyāyai namaḥ ।
ōṃ kulapūjyāyai namaḥ ।
ōṃ kulārādhyāyai namaḥ ।
ōṃ kulapūjāparāyaṇāyai namaḥ ।
ōṃ kulabhūṣāyai namaḥ ।
ōṃ kukṣyai namaḥ ।
ōṃ kurarīgaṇasēvitāyai namaḥ ।
ōṃ kulapuṣpāyai namaḥ ।
ōṃ kularatāyai namaḥ । 780

ōṃ kulapuṣpaparāyaṇāyai namaḥ ।
ōṃ kulavastrāyai namaḥ ।
ōṃ kulārādhyāyai namaḥ ।
ōṃ kulakuṇḍasamaprabhāyai namaḥ ।
ōṃ kulakuṇḍasamōllāsāyai namaḥ ।
ōṃ kuṇḍapuṣpaparāyaṇāyai namaḥ ।
ōṃ kuṇḍapuṣpaprasannāsyāyai namaḥ ।
ōṃ kuṇḍagōlōdbhavātmikāyai namaḥ ।
ōṃ kuṇḍagōlōdbhavādhārāyai namaḥ ।
ōṃ kuṇḍagōlamayyai namaḥ ।
ōṃ kuhvai namaḥ ।
ōṃ kuṇḍagōlapriyaprāṇāyai namaḥ ।
ōṃ kuṇḍagōlaprapūjitāyai namaḥ ।
ōṃ kuṇḍagōlamanōllāsāyai namaḥ ।
ōṃ kuṇḍagōlabalapradāyai namaḥ ।
ōṃ kuṇḍadēvaratāyai namaḥ ।
ōṃ kruddhāyai namaḥ ।
ōṃ kulasiddhikarāyai parāyai namaḥ ।
ōṃ kulakuṇḍasamākārāyai namaḥ ।
ōṃ kulakuṇḍasamānabhuvē namaḥ । 800

ōṃ kuṇḍasiddhyai namaḥ ।
ōṃ kuṇḍṛddhyai namaḥ ।
ōṃ kumārīpūjanōdyatāyai namaḥ ।
ōṃ kumārīpūjakaprāṇāyai namaḥ ।
ōṃ kumārīpūjakālayāyai namaḥ ।
ōṃ kumārīkāmasantuṣṭāyai namaḥ ।
ōṃ kumārīpūjanōtsukāyai namaḥ ।
ōṃ kumārīvratasantuṣṭāyai namaḥ ।
ōṃ kumārīrūpadhāriṇyai namaḥ ।
ōṃ kumārībhōjanaprītāyai namaḥ ।
ōṃ kumāryai namaḥ ।
ōṃ kumāradāyai namaḥ ।
ōṃ kumāramātrē namaḥ ।
ōṃ kuladāyai namaḥ ।
ōṃ kulayōnyai namaḥ ।
ōṃ kulēśvaryai namaḥ ।
ōṃ kulaliṅgāyai namaḥ ।
ōṃ kulānandāyai namaḥ ।
ōṃ kularamyāyai namaḥ ।
ōṃ kutarkadhṛṣē namaḥ । 820

ōṃ kuntyai namaḥ ।
ōṃ kulakāntāyai namaḥ ।
ōṃ kulamārgaparāyaṇāyai namaḥ ।
ōṃ kullāyai namaḥ ।
ōṃ kurukullāyai namaḥ ।
ōṃ kullukāyai namaḥ ।
ōṃ kulakāmadāyai namaḥ ।
ōṃ kuliśāṅgyai namaḥ ।
ōṃ kubjikāyai namaḥ ।
ōṃ kubjikānandavardhinyai namaḥ ।
ōṃ kulīnāyai namaḥ ।
ōṃ kuñjaragatyai namaḥ ।
ōṃ kuñjarēśvaragāminyai namaḥ ।
ōṃ kulapālyai namaḥ ।
ōṃ kulavatyai namaḥ ।
ōṃ kuladīpikāyai namaḥ ।
ōṃ kulayōgēśvaryai namaḥ ।
ōṃ kuṇḍāyai namaḥ ।
ōṃ kuṅkumāruṇavigrahāyai namaḥ ।
ōṃ kuṅkumānandasantōṣāyai namaḥ । 840

ōṃ kuṅkumārṇavavāsinyai namaḥ ।
ōṃ kuṅkumāyai namaḥ ।
ōṃ kusumaprītāyai namaḥ ।
ōṃ kulabhuvē namaḥ ।
ōṃ kulasundaryai namaḥ ।
ōṃ kumudvatyai namaḥ ।
ōṃ kumudinyai namaḥ ।
ōṃ kuśalāyai namaḥ ।
ōṃ kulaṭālayāyai namaḥ ।
ōṃ kulaṭālayamadhyasthāyai namaḥ ।
ōṃ kulaṭāsaṅgatōṣitāyai namaḥ ।
ōṃ kulaṭābhavanōdyuktāyai namaḥ ।
ōṃ kuśāvartāyai namaḥ ।
ōṃ kulārṇavāyai namaḥ ।
ōṃ kulārṇavāchāraratāyai namaḥ ।
ōṃ kuṇḍalyai namaḥ ।
ōṃ kuṇḍalākṛtyai namaḥ ।
ōṃ kumatyai namaḥ ।
ōṃ kulaśrēṣṭhāyai namaḥ ।
ōṃ kulachakraparāyaṇāyai namaḥ । 860

ōṃ kūṭasthāyai namaḥ ।
ōṃ kūṭadṛṣṭyai namaḥ ।
ōṃ kuntalāyai namaḥ ।
ōṃ kuntalākṛtyai namaḥ ।
ōṃ kuśalākṛtirūpāyai namaḥ ।
ōṃ kūrchabījadharāyai namaḥ ।
ōṃ kvai namaḥ ।
ōṃ kuṃ kuṃ kuṃ kuṃ śabdaratāyai namaḥ ।
ōṃ kruṃ kruṃ kruṃ kruṃ parāyaṇāyai namaḥ ।
ōṃ kuṃ kuṃ kuṃ śabdanilayāyai namaḥ ।
ōṃ kukkurālayavāsinyai namaḥ ।
ōṃ kukkurāsaṅgasaṃyuktāyai namaḥ ।
ōṃ kukkurānantavigrahāyai namaḥ ।
ōṃ kūrchārambhāyai namaḥ ।
ōṃ kūrchabījāyai namaḥ ।
ōṃ kūrchajāpaparāyaṇāyai namaḥ ।
ōṃ kulinyai namaḥ ।
ōṃ kulasaṃsthānāyai namaḥ ।
ōṃ kūrchakaṇṭhaparāgatyai namaḥ ।
ōṃ kūrchavīṇābhāladēśāyai namaḥ । 880

ōṃ kūrchamastakabhūṣitāyai namaḥ ।
ōṃ kulavṛkṣagatāyai namaḥ ।
ōṃ kūrmāyai namaḥ ।
ōṃ kūrmāchalanivāsinyai namaḥ ।
ōṃ kulabindavē namaḥ ।
ōṃ kulaśivāyai namaḥ ।
ōṃ kulaśaktiparāyaṇāyai namaḥ ।
ōṃ kulabindumaṇiprakhyāyai namaḥ ।
ōṃ kuṅkumadrumavāsinyai namaḥ ।
ōṃ kuchamardanasantuṣṭāyai namaḥ ।
ōṃ kuchajāpaparāyaṇāyai namaḥ ।
ōṃ kuchasparśanasantuṣṭāyai namaḥ ।
ōṃ kuchāliṅganaharṣadāyai namaḥ ।
ōṃ kumatighnyai namaḥ ।
ōṃ kubērārchyāyai namaḥ ।
ōṃ kuchabhuvē namaḥ ।
ōṃ kulanāyikāyai namaḥ ।
ōṃ kugāyanāyai namaḥ ।
ōṃ kuchadharāyai namaḥ ।
ōṃ kumātrē namaḥ । 900

ōṃ kundadantinyai namaḥ ।
ōṃ kugēyāyai namaḥ ।
ōṃ kuharābhāsāyai namaḥ ।
ōṃ kugēyākughnadārikāyai namaḥ ।
ōṃ kīrtyai namaḥ ।
ōṃ kirātinyai namaḥ ।
ōṃ klinnāyai namaḥ ।
ōṃ kinnarāyai namaḥ ।
ōṃ kinnaryai namaḥ ।
ōṃ kriyāyai namaḥ ।
ōṃ krīṅkārāyai namaḥ ।
ōṃ krīñjapāsaktāyai namaḥ ।
ōṃ krīṃ hūṃ strīṃ mantrarūpiṇyai namaḥ ।
ōṃ kirmīritadṛśāpāṅgyai namaḥ ।
ōṃ kiśōryai namaḥ ।
ōṃ kirīṭinyai namaḥ ।
ōṃ kīṭabhāṣāyai namaḥ ।
ōṃ kīṭayōnyai namaḥ ।
ōṃ kīṭamātrē namaḥ ।
ōṃ kīṭadāyai namaḥ । 920

ōṃ kiṃśukāyai namaḥ ।
ōṃ kīrabhāṣāyai namaḥ ।
ōṃ kriyāsārāyai namaḥ ।
ōṃ kriyāvatyai namaḥ ।
ōṃ kīṅkīṃśabdaparāyai namaḥ ।
ōṃ klāṃ klīṃ klūṃ klaiṃ klauṃ mantrarūpiṇyai namaḥ ।
ōṃ kāṃ kīṃ kūṃ kaiṃ svarūpāyai namaḥ ।
ōṃ kaḥ phaṭ mantrasvarūpiṇyai namaḥ ।
ōṃ kētakībhūṣaṇānandāyai namaḥ ।
ōṃ kētakībharaṇānvitāyai namaḥ ।
ōṃ kaikadāyai namaḥ ।
ōṃ kēśinyai namaḥ ।
ōṃ kēśyai namaḥ ।
ōṃ kēśisūdanatatparāyai namaḥ ।
ōṃ kēśarūpāyai namaḥ ।
ōṃ kēśamuktāyai namaḥ ।
ōṃ kaikēyyai namaḥ ।
ōṃ kauśikyai namaḥ ।
ōṃ kairavāyai namaḥ ।
ōṃ kairavāhlādāyai namaḥ । 940

ōṃ kēśarāyai namaḥ ।
ōṃ kēturūpiṇyai namaḥ ।
ōṃ kēśavārādhyahṛdayāyai namaḥ ।
ōṃ kēśavāsaktamānasāyai namaḥ ।
ōṃ klaibyavināśinyai namaḥ ।
ōṃ klaiṃ namaḥ ।
ōṃ klaiṃ bījajapatōṣitāyai namaḥ ।
ōṃ kauśalyāyai namaḥ ।
ōṃ kōśalākṣyai namaḥ ।
ōṃ kōśāyai namaḥ ।
ōṃ kōmalāyai namaḥ ।
ōṃ kōlāpuranivāsāyai namaḥ ।
ōṃ kōlāsuravināśinyai namaḥ ।
ōṃ kōṭirūpāyai namaḥ ।
ōṃ kōṭiratāyai namaḥ ।
ōṃ krōdhinyai namaḥ ।
ōṃ krōdharūpiṇyai namaḥ ।
ōṃ kēkāyai namaḥ ।
ōṃ kōkilāyai namaḥ ।
ōṃ kōṭyai namaḥ । 960

ōṃ kōṭimantraparāyaṇāyai namaḥ ।
ōṃ kōṭyanantamantrayuktāyai namaḥ ।
ōṃ kairūpāyai namaḥ ।
ōṃ kēralāśrayāyai namaḥ ।
ōṃ kēralāchāranipuṇāyai namaḥ ।
ōṃ kēralēndragṛhasthitāyai namaḥ ।
ōṃ kēdārāśramasaṃsthāyai namaḥ ।
ōṃ kēdārēśvarapūjitāyai namaḥ ।
ōṃ krōdharūpāyai namaḥ ।
ōṃ krōdhapadāyai namaḥ ।
ōṃ krōdhamātrē namaḥ ।
ōṃ kauśikyai namaḥ ।
ōṃ kōdaṇḍadhāriṇyai namaḥ ।
ōṃ krauñchāyai namaḥ ।
ōṃ kauśalyāyai namaḥ ।
ōṃ kaulamārgagāyai namaḥ ।
ōṃ kaulinyai namaḥ ।
ōṃ kaulikārādhyāyai namaḥ ।
ōṃ kaulikāgāravāsinyai namaḥ ।
ōṃ kautukyai namaḥ । 980

ōṃ kaumudyai namaḥ ।
ōṃ kaulāyai namaḥ ।
ōṃ kaumāryai namaḥ ।
ōṃ kauravārchitāyai namaḥ ।
ōṃ kauṇḍinyāyai namaḥ ।
ōṃ kauśikyai namaḥ ।
ōṃ krōdhajvālābhāsurarūpiṇyai namaḥ ।
ōṃ kōṭikālānalajvālāyai namaḥ ।
ōṃ kōṭimārtaṇḍavigrahāyai namaḥ ।
ōṃ kṛttikāyai namaḥ ।
ōṃ kṛṣṇavarṇāyai namaḥ ।
ōṃ kṛṣṇāyai namaḥ ।
ōṃ kṛtyāyai namaḥ ।
ōṃ kriyāturāyai namaḥ ।
ōṃ kṛśāṅgyai namaḥ ।
ōṃ kṛtakṛtyāyai namaḥ ।
ōṃ kraḥ phaṭ svāhā svarūpiṇyai namaḥ ।
ōṃ krauṃ krauṃ hūṃ phaṭ mantravarṇāyai namaḥ ।
ōṃ krīṃ hrīṃ hūṃ phaṭ namaḥ svadhāyai namaḥ ।
ōṃ krīṃ krīṃ hrīṃ hrīṃ hrūṃ hrūṃ phaṭ svāhā mantrarūpiṇyai namaḥ । 1000

iti śrīsarvasāmrājyamēdhānāma kakārādi śrī kāḻī sahasranāmāvaḻiḥ ।




Browse Related Categories: