ॐ शं नो# मि@त्रश्शं वरु#णः । शं नो# भवत्वर्य@मा । शं न@ इंद्रो@ बृह@स्पति#ः । शं नो@ विष्णु#रुरुक्र@मः । नमो@ ब्रह्म#णे । नम#स्ते वायो । त्वमे@व प्र@त्यक्ष@ं ब्रह्मा#सि । त्वमे@व प्र@त्यक्ष@ं ब्रह्म# वदिष्यामि । ऋ@तं व#दिष्यामि । स@त्यं व#दिष्यामि । तन्माम#वतु । तद्व@क्तार#मवतु । अव#तु@ माम् । अव#तु व@क्तारम्$ ।
ॐ शांति@ः शांति@ः शांति#ः ॥ 1 ॥
शं नो# मि@त्रश्शं वरु#णः । शं नो# भवत्वर्य@मा । शं न@ इंद्रो@ बृह@स्पति#ः । शं नो@ विष्णु#रुरुक्र@मः । नमो@ ब्रह्म#णे । नम#स्ते वायो । त्वमे@व प्र@त्यक्ष@ं ब्रह्मा#सि । त्वामे@व प्र@त्यक्ष@ं ब्रह्मावा#दिषम् । ऋ@तम#वादिषम् । स@त्यम#वादिषम् । तन्मामा#वीत् । तद्व@क्तार#मावीत् । आवी@न्माम् । आवी$द्व@क्तारम्$ ।
ॐ शांति@ः शांति@ः शांति#ः ॥ 2 ॥
ॐ स@ह ना#ववतु । स@ह नौ# भुनक्तु । स@ह वी@र्य#ं करवावहै । ते@ज@स्विना@वधी#तमस्तु@ मा वि#द्विषा@वहै$ ।
ॐ शांति@ः शांति@ः शांति#ः ॥ 3 ॥
नमो# वा@चे या चो#दि@ता या चानु#दिता@ तस्यै# वा@चे नमो@
नमो# वा@चे नमो# वा@चस्पत#ये@ नम@ ऋषि#भ्यो मंत्र@कृद्भ्यो@ मंत्र#पतिभ्यो@
मा मामृष#यो मंत्र@कृतो# मंत्र@पत#य@ः परा#दु@र्मा-ऽहमृषी$न् मंत्र@कृतो#
मंत्र@पती@न् परा#दां वैश्वदे@वीं वाच#मुद्यासगं शि@वा मद#स्ता@ंजुष्टा$ं
दे@वेभ्य@ः शर्म# मे@ द्यौः शर्म# पृथि@वी शर्म@ विश्व#मि@दं जग#त् ।
शर्म# च@ंद्रश्च@ सूर्य#श्च@ शर्म# ब्रह्म प्रजाप@ती ।
भू@तं व#दिष्ये@ भुव#नं वदिष्ये@ तेजो# वदिष्ये@ यशो# वदिष्ये@ तपो# वदिष्ये@
ब्रह्म# वदिष्ये स@त्यं व#दिष्ये@ तस्मा# अ@हमि@द-मु#प@स्तर#ण@-मुप#स्तृण
उप@स्तर#णं मे प्र@जायै# पशू@नां भू#यादुप@स्तर#णम@हं प्र@जायै# पशू@नां
भू#यास@ं प्राणा#पानौ मृ@त्योर्मा#पात@ं प्राणा#पानौ@ मा मा# हासिष्ट@ं मधु#
मनिष्ये@ मधु# जनिष्ये@ मधु# वक्ष्यामि@ मधु# वदिष्यामि@ मधु#मतीं दे@वेभ्यो@
वाच#मुद्यासगं शुश्रू@षेण्या$ं मनु@ष्ये$भ्य@स्तं मा# दे@वा अ#वंतु
शो@भायै# पि@तरोऽनु#मदंतु ॥
ॐ शांति@ः शांति@ः शांति#ः ॥ 4 ॥
शन्नो@ वात#ः पवतां मात@रिश्वा@ शन्न# स्तपतु@ सूर्य#ः ।
अहा#नि@ शं भ#वंतु न@ श्शगं रात्रि@ः प्रति#धीयताम् ॥
शमु@षा नो@ व्यु#च्छतु@ शमा#दि@त्य उदे#तु नः ।
शि@वा न@ श्शंत#माभव सुमृडी@का सर#स्वति । माते@ व्यो#म स@ंदृशि# ॥ 1
इडा#यै@ वास्त्व#सि वास्तु@मद्वा$स्तु@मंतो# भूयास्म@ मा वास्तो$श्छिथ्स्
मह्यवा@स्तु स्स भू#या@द् यो$ऽस्मान् द्वेष्टि@ यं च# व@यं द्वि@ष्मः ॥
प्र@ति@ष्ठाऽसि# प्रति@ष्ठाव#ंतो भूयास्म@ मा प्र#ति@ष्ठाया$छिथ्स् मह्य
प्रति@ष्ठस्स भू#या@द् यो$ऽस्मान् द्वेष्टि@ यं च# व@यं द्वि@ष्मः ॥ 2
आवा#त वाहि भेष@जं विवा#त-वाहि@ यद्रप#ः ।
त्वगंहि वि@श्वभे#षजो दे@वाना$ं दू@त ईय#से ॥
द्वावि@मौ वातौ# वात@ आसिंधो@रा प#रा@वत#ः ।
दक्ष#ं मे अ@न्य आ@वातु@ परा@ऽन्यो वा#तु@ यद्रप#ः ॥
यद@दो वा#त ते गृ@हे#ऽमृत#स्य नि@धिर्हि@तः ।
ततो# नो देहि जी@वसे@ ततो# नो धेहि भेष@जम् ।
ततो# नो@ मह@ आव#ह@ वात@ आवा#तु भेष@जम् ॥
श@ंभूर्-म#यो@भूर्-नो# हृ@दे प्रण@ आयुगं#षि तारिषत् । इंद्र#स्य गृ@हो#ऽसि@ तं त्वा@ प्र#पद्ये@ सगु@स्साश्व#ः । स@ह यन्मे@ अस्ति@ तेन# ॥ 3
भूः प्रप#द्ये@ भुव@ः प्रप#द्ये@ सुव@ः प्रप#द्ये@ भूर्भुव@स्सुव@ः प्रप#द्ये वा@युं
प्रप@द्येऽना$र्तां दे@वता@ं प्रप@द्ये-ऽश्मा#नमाख@णं प्रप#द्ये प्र@जाप#तेर्
ब्रह्मको@शं ब्रह्म@ प्रप#द्य@ ॐ प्रप#द्ये ॥
अ@ंतरि#क्षं म उ@र्व#ंतर#ं बृ@हद@ग्नय@ः पर्व#ताश्च@ यया@ वात#ः स्व@स्त्या
स्व#स्ति@मांतया$ स्व@स्त्या स्व#स्ति@ मान#सानि ॥
प्राणा#पानौ मृ@त्योर् मा# पात@ं प्राणा#पानौ@ मा मा# हासिष्ट@ं मयि# मे@धां मयि# प्र@जां मय्य@ग्नि स्तेजो# दधातु@
मयि# मे@धां मयि# प्र@जां मयींद्र# इंद्रि@यं द#धातु@
मयि# मे@धां मयि# प्र@जां मयि@ सूर्यो@ भ्राजो# दधातु ॥ 4
द्यु@भिर@क्तुभि@ः परि#पात-म@स्मा-नरि#ष्टेभिरश्विना@ सौभ#गेभिः ।
तन्नो# मि@त्रो वरु#णो मामहंता@-मदि#ति@ः-सिंधु#ः पृथि@वी उ@तद्यौः ॥
कया#नश्चि@त्र आभु#व दू@ती स@दावृ#ध@ स्सखा$ । कया@शचि#ष्ठया वृ@ता ॥
कस्त्वा# स@त्यो मदा#ना@ं मगंहि#ष्ठो मथ्स@दंध#सः ।
दृ@ढा-चि#दा@-रुजे@-वसु# ॥
अ@भीषुण@ स्सखी#ना-मवि@ता-ज#रित्-ॠ@णाम् । श@तं भ#वास्यू@तिभि#ः ॥
वय#स्सुप@र्णा उप#सेदु@रिंद्र#ं प्रि@यमे#धा@ ऋष#यो@ नाध#मानाः ।
अप#द्ध्वा@ंतमू$र्णु@हि पू@र्धिचक्षु#र् मुमु@ग्ध्य#स्मा-न्नि@धये#व ब@द्धान् ॥
शन्नो# दे@वीर@भिष्ट#य@ आपो# भवंतु पी@तये$ । शंयो-र@भिस्र#वंतुनः ॥
ईशा#ना@ वार्या#णा@ं क्षय#ंती श्चर्षणी@नाम् । अ@पो या#चामि भेष@जम् ॥
सु@मि@त्रान@ आप@ ओष#धय स्संतु दुर्मि@त्रास्तस्मै# भूया-सु@र्यो$ऽस्मान्
द्वेष्टि@ यं च# व@यं द्वि@ष्मः ॥ 5
आपो@हिष्ठा म#यो@भुव@-स्तान# ऊ@र्जे द#धातन । म@हे रणा#य@ चक्ष#से ।
यो व#ः शि@वत#मो@ रस@स्तस्य# भाजयते@ह न#ः । उ@श@तीरि#व मा@तर#ः ।
तस्मा@ अर#ं गमामवो@ यस्य@ क्षया#य@ जिन्व#थ । आपो# ज@नय#था चनः ॥
पृ@थि@वी शा@ंता साऽग्निना# शा@ंता सा मे# शा@ंता शुचगं# शमयतु ।
अ@ंतरि#क्षगं शा@ंतं तद् वा@युना# शा@ंतं तन्मे# शा@ंतगं शुचगं# शमयतु ।
द्यौः शा@ंता साऽऽदि@त्येन# शा@ंता सा मे# शा@ंता शुचगं# शमयतु ॥ 6
पृ@थि@वी शांति#र@ंतरि#क्ष@गं@ शांति@र् द्यौ श्शांति@र् दिश@ः शांति#-रवांतरदि@शाः-शांति#-र@ग्निश्शांति#र्-वा@युश्शांति#-रादि@त्य श्शांति#-
श्च@ंद्रमा@ श्शांति@र्-नक्ष#त्राणि@ शांति@-राप@श्शांति@-रोष#धय@ श्शांति@र्-
वन@स्पत#य@ श्शांति@र्-गौ श्शांति#-र@जा शांति@-रश्व@ श्शांति@ः पुरु#ष@ श्शांति@र् ब्रह्म@ शांति#र् ब्राह्म@ण श्शांति@-श्शांति#-रे@व शांति@ श्शांति#र् मे अस्तु शांति#ः ॥
तया@ऽहगं शा@ंत्या स#र्व शा@ंत्या मह्य#ं द्वि@पदे@ चतु#ष्पदे च@
शांति#ं करोमि@ शांति#र् मे अस्तु@ शांति#ः ॥ 7
एह@ श्रीश्च@ ह्रीश्च@ धृति#श्च@ तपो# मे@धा प्र#ति@ष्ठा श्र@द्धा स@त्यं धर्म#श्चै@तानि@
मोत्ति#ष्ठंत@-मनूत्ति#ष्ठंतु@ मामा@ग्ग्@ श्रीश्च@ ह्रीश्च@ धृति#श्च@ तपो# मे@धा प्र#ति@ष्ठा
श्र@द्धा स@त्यं धर्म#श्चै@तानि# मा@ मा हा#सिषुः ॥
उदायु#षा स्वा@युषो-दोष#धीना@गं@ रसे@नोत् प@र्जन्य#स्य@ शुष्मे@णोद#स्था-
म@मृता@गं@ अनु# ॥ तच्चक्षु#र् दे@वहि#तं पु@रस्ता$-च्छु@क्रमु@च्चर#त् ॥ 8
पश्ये#म श@रद#श्श@तं जीवे#म श@रद#श्श@तं नंदा#म श@रद#श्श@तं मोदा#म
श@रद#श्श@तं भवा#म श@रद#श्श@तगं शृ@णवा#म श@रद#श्श@तं प्रब्र#वाम
श@रद#श्श@त-मजी#तास्याम श@रद#श्श@तं जोक्च@ सूर्य#ं दृ@शे ॥
य उद#गान् मह@तोऽर्णवा$न् वि@ब्राज#मान-स्सरि@रस्य@ मद्ध्या@थ्स मा#
वृष@भो लो#हिता@क्ष स्सूर्यो# विप@श्चिन् मन#सा पुनातु ॥ 9
ब्रह्म#ण@श्चोत#न्यसि@ ब्रह्म#ण आ@णीस्थो@ ब्रह्म#ण आ@वप#नमसि धारि@तेयं
पृ#थि@वी ब्रह्म#णा म@ही धा#रि@त-मे#नेन म@हद@ंतरि#क्ष@ं दिव#ं दाधार
पृथि@वीगं सदे#वा@ंयद@हंवेद@ तद@हं धा#रयाणि@ मामद्वेदोऽधि@ विस्र#सत् ।
मे@धा@म@नी@षे मावि#शतागं स@मीची# भू@तस्य@ भव्य@स्याव#रुद्ध्यै@
सर्व@मायु#रयाणि@ सर्व@मायु#रयाणि ॥ 10
आ@भिर् गी@र्भिर् यदतो#न ऊ@नमाप्या#यय हरिवो@ वर्ध#मानः ।
य@दा स्तो@तृभ्यो@ महि# गो@त्रा रु@जासि# भूयिष्ठ@भाजो@ अध#ते श्याम ।
ब्रह्म@ प्रावा#दिष्म@ तन्नो@ माहा#सीत् ॥
ॐ शांति@ः शांति@ः शांति#ः ॥ 5 ॥