ōṃ śaṃ nō# mi@traśśaṃ varu#ṇaḥ । śaṃ nō# bhavatvarya@mā । śaṃ na@ indrō@ bṛha@spati#ḥ । śaṃ nō@ viṣṇu#rurukra@maḥ । namō@ brahma#ṇē । nama#stē vāyō । tvamē@va pra@tyakṣa@ṃ brahmā#si । tvamē@va pra@tyakṣa@ṃ brahma# vadiṣyāmi । ṛ@taṃ va#diṣyāmi । sa@tyaṃ va#diṣyāmi । tanmāma#vatu । tadva@ktāra#mavatu । ava#tu@ mām । ava#tu va@ktāram$ ।
ōṃ śānti@ḥ śānti@ḥ śānti#ḥ ॥ 1 ॥
śaṃ nō# mi@traśśaṃ varu#ṇaḥ । śaṃ nō# bhavatvarya@mā । śaṃ na@ indrō@ bṛha@spati#ḥ । śaṃ nō@ viṣṇu#rurukra@maḥ । namō@ brahma#ṇē । nama#stē vāyō । tvamē@va pra@tyakṣa@ṃ brahmā#si । tvāmē@va pra@tyakṣa@ṃ brahmāvā#diṣam । ṛ@tama#vādiṣam । sa@tyama#vādiṣam । tanmāmā#vīt । tadva@ktāra#māvīt । āvī@nmām । āvī$dva@ktāram$ ।
ōṃ śānti@ḥ śānti@ḥ śānti#ḥ ॥ 2 ॥
ōṃ sa@ha nā#vavatu । sa@ha nau# bhunaktu । sa@ha vī@rya#ṃ karavāvahai । tē@ja@svinā@vadhī#tamastu@ mā vi#dviṣā@vahai$ ।
ōṃ śānti@ḥ śānti@ḥ śānti#ḥ ॥ 3 ॥
namō# vā@chē yā chō#di@tā yā chānu#ditā@ tasyai# vā@chē namō@
namō# vā@chē namō# vā@chaspata#yē@ nama@ ṛṣi#bhyō mantra@kṛdbhyō@ mantra#patibhyō@
mā māmṛṣa#yō mantra@kṛtō# mantra@pata#ya@ḥ parā#du@rmā-'hamṛṣī$n mantra@kṛtō#
mantra@patī@n parā#dāṃ vaiśvadē@vīṃ vācha#mudyāsagṃ śi@vā mada#stā@ñjuṣṭā$m
dē@vēbhya@ḥ śarma# mē@ dyauḥ śarma# pṛthi@vī śarma@ viśva#mi@daṃ jaga#t ।
śarma# cha@ndraścha@ sūrya#ścha@ śarma# brahma prajāpa@tī ।
bhū@taṃ va#diṣyē@ bhuva#naṃ vadiṣyē@ tējō# vadiṣyē@ yaśō# vadiṣyē@ tapō# vadiṣyē@
brahma# vadiṣyē sa@tyaṃ va#diṣyē@ tasmā# a@hami@da-mu#pa@stara#ṇa@-mupa#stṛṇa
upa@stara#ṇaṃ mē pra@jāyai# paśū@nāṃ bhū#yādupa@stara#ṇama@haṃ pra@jāyai# paśū@nāṃ
bhū#yāsa@ṃ prāṇā#pānau mṛ@tyōrmā#pāta@ṃ prāṇā#pānau@ mā mā# hāsiṣṭa@ṃ madhu#
maniṣyē@ madhu# janiṣyē@ madhu# vakṣyāmi@ madhu# vadiṣyāmi@ madhu#matīṃ dē@vēbhyō@
vācha#mudyāsagṃ śuśrū@ṣēṇyā$ṃ manu@ṣyē$bhya@staṃ mā# dē@vā a#vantu
śō@bhāyai# pi@tarō'nu#madantu ॥
ōṃ śānti@ḥ śānti@ḥ śānti#ḥ ॥ 4 ॥
śannō@ vāta#ḥ pavatāṃ māta@riśvā@ śanna# stapatu@ sūrya#ḥ ।
ahā#ni@ śaṃ bha#vantu na@ śśagṃ rātri@ḥ prati#dhīyatām ॥
śamu@ṣā nō@ vyu#chChatu@ śamā#di@tya udē#tu naḥ ।
śi@vā na@ śśanta#mābhava sumṛḍī@kā sara#svati । mātē@ vyō#ma sa@ndṛśi# ॥ 1
iḍā#yai@ vāstva#si vāstu@madvā$stu@mantō# bhūyāsma@ mā vāstō$śChiths
mahyavā@stu ssa bhū#yā@d yō$'smān dvēṣṭi@ yaṃ cha# va@yaṃ dvi@ṣmaḥ ॥
pra@ti@ṣṭhā'si# prati@ṣṭhāva#ntō bhūyāsma@ mā pra#ti@ṣṭhāyā$Chiths mahya
prati@ṣṭhassa bhū#yā@d yō$'smān dvēṣṭi@ yaṃ cha# va@yaṃ dvi@ṣmaḥ ॥ 2
āvā#ta vāhi bhēṣa@jaṃ vivā#ta-vāhi@ yadrapa#ḥ ।
tvagṃhi vi@śvabhē#ṣajō dē@vānā$ṃ dū@ta īya#sē ॥
dvāvi@mau vātau# vāta@ āsindhō@rā pa#rā@vata#ḥ ।
dakṣa#ṃ mē a@nya ā@vātu@ parā@'nyō vā#tu@ yadrapa#ḥ ॥
yada@dō vā#ta tē gṛ@hē#'mṛta#sya ni@dhirhi@taḥ ।
tatō# nō dēhi jī@vasē@ tatō# nō dhēhi bhēṣa@jam ।
tatō# nō@ maha@ āva#ha@ vāta@ āvā#tu bhēṣa@jam ॥
śa@mbhūr-ma#yō@bhūr-nō# hṛ@dē praṇa@ āyugṃ#ṣi tāriṣat । indra#sya gṛ@hō#'si@ taṃ tvā@ pra#padyē@ sagu@ssāśva#ḥ । sa@ha yanmē@ asti@ tēna# ॥ 3
bhūḥ prapa#dyē@ bhuva@ḥ prapa#dyē@ suva@ḥ prapa#dyē@ bhūrbhuva@ssuva@ḥ prapa#dyē vā@yuṃ
prapa@dyē'nā$rtāṃ dē@vatā@ṃ prapa@dyē-'śmā#namākha@ṇaṃ prapa#dyē pra@jāpa#tēr
brahmakō@śaṃ brahma@ prapa#dya@ ōṃ prapa#dyē ॥
a@ntari#kṣaṃ ma u@rva#ntara#ṃ bṛ@hada@gnaya@ḥ parva#tāścha@ yayā@ vāta#ḥ sva@styā
sva#sti@māntayā$ sva@styā sva#sti@ māna#sāni ॥
prāṇā#pānau mṛ@tyōr mā# pāta@ṃ prāṇā#pānau@ mā mā# hāsiṣṭa@ṃ mayi# mē@dhāṃ mayi# pra@jāṃ mayya@gni stējō# dadhātu@
mayi# mē@dhāṃ mayi# pra@jāṃ mayīndra# indri@yaṃ da#dhātu@
mayi# mē@dhāṃ mayi# pra@jāṃ mayi@ sūryō@ bhrājō# dadhātu ॥ 4
dyu@bhira@ktubhi@ḥ pari#pāta-ma@smā-nari#ṣṭēbhiraśvinā@ saubha#gēbhiḥ ।
tannō# mi@trō varu#ṇō māmahantā@-madi#ti@ḥ-sindhu#ḥ pṛthi@vī u@tadyauḥ ॥
kayā#naśchi@tra ābhu#va dū@tī sa@dāvṛ#dha@ ssakhā$ । kayā@śachi#ṣṭhayā vṛ@tā ॥
kastvā# sa@tyō madā#nā@ṃ magṃhi#ṣṭhō mathsa@dandha#saḥ ।
dṛ@ḍhā-chi#dā@-rujē@-vasu# ॥
a@bhīṣuṇa@ ssakhī#nā-mavi@tā-ja#rit-ṝ@ṇām । śa@taṃ bha#vāsyū@tibhi#ḥ ॥
vaya#ssupa@rṇā upa#sēdu@rindra#ṃ pri@yamē#dhā@ ṛṣa#yō@ nādha#mānāḥ ।
apa#ddhvā@ntamū$rṇu@hi pū@rdhichakṣu#r mumu@gdhya#smā-nni@dhayē#va ba@ddhān ॥
śannō# dē@vīra@bhiṣṭa#ya@ āpō# bhavantu pī@tayē$ । śaṃyō-ra@bhisra#vantunaḥ ॥
īśā#nā@ vāryā#ṇā@ṃ kṣaya#ntī ścharṣaṇī@nām । a@pō yā#chāmi bhēṣa@jam ॥
su@mi@trāna@ āpa@ ōṣa#dhaya ssantu durmi@trāstasmai# bhūyā-su@ryō$'smān
dvēṣṭi@ yaṃ cha# va@yaṃ dvi@ṣmaḥ ॥ 5
āpō@hiṣṭhā ma#yō@bhuva@-stāna# ū@rjē da#dhātana । ma@hē raṇā#ya@ chakṣa#sē ।
yō va#ḥ śi@vata#mō@ rasa@stasya# bhājayatē@ha na#ḥ । u@śa@tīri#va mā@tara#ḥ ।
tasmā@ ara#ṃ gamāmavō@ yasya@ kṣayā#ya@ jinva#tha । āpō# ja@naya#thā chanaḥ ॥
pṛ@thi@vī śā@ntā sā'gninā# śā@ntā sā mē# śā@ntā śuchagṃ# śamayatu ।
a@ntari#kṣagṃ śā@ntaṃ tad vā@yunā# śā@ntaṃ tanmē# śā@ntagṃ śuchagṃ# śamayatu ।
dyauḥ śā@ntā sā''di@tyēna# śā@ntā sā mē# śā@ntā śuchagṃ# śamayatu ॥ 6
pṛ@thi@vī śānti#ra@ntari#kṣa@gṃ@ śānti@r dyau śśānti@r diśa@ḥ śānti#-ravāntaradi@śāḥ-śānti#-ra@gniśśānti#r-vā@yuśśānti#-rādi@tya śśānti#-
ścha@ndramā@ śśānti@r-nakṣa#trāṇi@ śānti@-rāpa@śśānti@-rōṣa#dhaya@ śśānti@r-
vana@spata#ya@ śśānti@r-gau śśānti#-ra@jā śānti@-raśva@ śśānti@ḥ puru#ṣa@ śśānti@r brahma@ śānti#r brāhma@ṇa śśānti@-śśānti#-rē@va śānti@ śśānti#r mē astu śānti#ḥ ॥
tayā@'hagṃ śā@ntyā sa#rva śā@ntyā mahya#ṃ dvi@padē@ chatu#ṣpadē cha@
śānti#ṃ karōmi@ śānti#r mē astu@ śānti#ḥ ॥ 7
ēha@ śrīścha@ hrīścha@ dhṛti#ścha@ tapō# mē@dhā pra#ti@ṣṭhā śra@ddhā sa@tyaṃ dharma#śchai@tāni@
mōtti#ṣṭhanta@-manūtti#ṣṭhantu@ māmā@gg@ śrīścha@ hrīścha@ dhṛti#ścha@ tapō# mē@dhā pra#ti@ṣṭhā
śra@ddhā sa@tyaṃ dharma#śchai@tāni# mā@ mā hā#siṣuḥ ॥
udāyu#ṣā svā@yuṣō-dōṣa#dhīnā@gṃ@ rasē@nōt pa@rjanya#sya@ śuṣmē@ṇōda#sthā-
ma@mṛtā@gṃ@ anu# ॥ tachchakṣu#r dē@vahi#taṃ pu@rastā$-chChu@kramu@chchara#t ॥ 8
paśyē#ma śa@rada#śśa@taṃ jīvē#ma śa@rada#śśa@taṃ nandā#ma śa@rada#śśa@taṃ mōdā#ma
śa@rada#śśa@taṃ bhavā#ma śa@rada#śśa@tagṃ śṛ@ṇavā#ma śa@rada#śśa@taṃ prabra#vāma
śa@rada#śśa@ta-majī#tāsyāma śa@rada#śśa@taṃ jōkcha@ sūrya#ṃ dṛ@śē ॥
ya uda#gān maha@tō'rṇavā$n vi@brāja#māna-ssari@rasya@ maddhyā@thsa mā#
vṛṣa@bhō lō#hitā@kṣa ssūryō# vipa@śchin mana#sā punātu ॥ 9
brahma#ṇa@śchōta#nyasi@ brahma#ṇa ā@ṇīsthō@ brahma#ṇa ā@vapa#namasi dhāri@tēyaṃ
pṛ#thi@vī brahma#ṇā ma@hī dhā#ri@ta-mē#nēna ma@hada@ntari#kṣa@ṃ diva#ṃ dādhāra
pṛthi@vīgṃ sadē#vā@ṃyada@haṃvēda@ tada@haṃ dhā#rayāṇi@ māmadvēdō'dhi@ visra#sat ।
mē@dhā@ma@nī@ṣē māvi#śatāgṃ sa@mīchī# bhū@tasya@ bhavya@syāva#ruddhyai@
sarva@māyu#rayāṇi@ sarva@māyu#rayāṇi ॥ 10
ā@bhir gī@rbhir yadatō#na ū@namāpyā#yaya harivō@ vardha#mānaḥ ।
ya@dā stō@tṛbhyō@ mahi# gō@trā ru@jāsi# bhūyiṣṭha@bhājō@ adha#tē śyāma ।
brahma@ prāvā#diṣma@ tannō@ māhā#sīt ॥
ōṃ śānti@ḥ śānti@ḥ śānti#ḥ ॥ 5 ॥