View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 11

atha EkaadashO.adhyaayaH ।

arjuna uvaacha ।
madanugrahaaya paramaM guhyamadhyaatmasaMjjhNitam ।
yattvayOktaM vachastEna mOhO.ayaM vigatO mama ॥ 1 ॥

bhavaapyayau hi bhootaanaaM shrutau vistarashO mayaa ।
tvattaH kamalapatraakshha maahaatmyamapi chaavyayam ॥ 2 ॥

EvamEtadyathaattha tvamaatmaanaM paramEshvara ।
drashhTumichChaami tE roopamaishvaraM purushhOttama ॥ 3 ॥

manyasE yadi tachChakyaM mayaa drashhTumiti prabhO ।
yOgEshvara tatO mE tvaM darshayaatmaanamavyayam ॥ 4 ॥

shreebhagavaanuvaacha ।
pashya mE paartha roopaaNi shatashO.atha sahasrashaH ।
naanaavidhaani divyaani naanaavarNaakRRiteeni cha ॥ 5 ॥

pashyaadityaanvasoonrudraanashvinau marutastathaa ।
bahoonyadRRishhTapoorvaaNi pashyaashcharyaaNi bhaarata ॥ 6 ॥

ihaikasthaM jagatkRRitsnaM pashyaadya sacharaacharam ।
mama dEhE guDaakEsha yachchaanyaddrashhTumichChasi ॥ 7 ॥

na tu maaM shakyasE drashhTumanEnaiva svachakshhushhaa ।
divyaM dadaami tE chakshhuH pashya mE yOgamaishvaram ॥ 8 ॥

saMjaya uvaacha ।
Evamuktvaa tatO raajanmahaayOgEshvarO hariH ।
darshayaamaasa paarthaaya paramaM roopamaishvaram ॥ 9 ॥

anEkavaktranayanamanEkaadbhutadarshanam ।
anEkadivyaabharaNaM divyaanEkOdyataayudham ॥ 10 ॥

divyamaalyaambaradharaM divyagandhaanulEpanam ।
sarvaashcharyamayaM dEvamanantaM vishvatOmukham ॥ 11 ॥

divi sooryasahasrasya bhavEdyugapadutthitaa ।
yadi bhaaH sadRRishee saa syaadbhaasastasya mahaatmanaH ॥ 12 ॥

tatraikasthaM jagatkRRitsnaM pravibhaktamanEkadhaa ।
apashyaddEvadEvasya shareerE paaMDavastadaa ॥ 13 ॥

tataH sa vismayaavishhTO hRRishhTarOmaa dhanaMjayaH ।
praNamya shirasaa dEvaM kRRitaanjalirabhaashhata ॥ 14 ॥

arjuna uvaacha ।
pashyaami dEvaaMstava dEva dEhE sarvaaMstathaa bhootavishEshhasaMghaan।
brahmaaNameeshaM kamalaasanasthamRRishheeMshcha sarvaanuragaaMshcha divyaan ॥ 15 ॥

anEkabaahoodaravaktranEtraM pashyaami tvaaM sarvatO.anantaroopam।
naantaM na madhyaM na punastavaadiM pashyaami vishvEshvara vishvaroopa ॥ 16 ॥

kireeTinaM gadinaM chakriNaM cha tEjOraashiM sarvatO deeptimantam।
pashyaami tvaaM durnireekshhyaM samantaaddeeptaanalaarkadyutimapramEyam ॥ 17 ॥

tvamakshharaM paramaM vEditavyaM tvamasya vishvasya paraM nidhaanam।
tvamavyayaH shaashvatadharmagOptaa sanaatanastvaM purushhO matO mE ॥ 18 ॥

anaadimadhyaantamanantaveeryamanantabaahuM shashisooryanEtram।
pashyaami tvaaM deeptahutaashavaktraM svatEjasaa vishvamidaM tapantam ॥ 19 ॥

dyaavaapRRithivyOridamantaraM hi vyaaptaM tvayaikEna dishashcha sarvaaH।
dRRishhTvaadbhutaM roopamugraM tavEdaM lOkatrayaM pravyathitaM mahaatman ॥ 20 ॥

amee hi tvaaM surasanghaa vishanti kEchidbheetaaH praanjalayO gRRiNanti।
svasteetyuktvaa maharshhisiddhasaMghaaH stuvanti tvaaM stutibhiH pushhkalaabhiH ॥ 21 ॥

rudraadityaa vasavO yE cha saadhyaa vishvE.ashvinau marutashchOshhmapaashcha।
gandharvayakshhaasurasiddhasaMghaa veekshhantE tvaaM vismitaashchaiva sarvE ॥ 22 ॥

roopaM mahattE bahuvaktranEtraM mahaabaahO bahubaahoorupaadam।
bahoodaraM bahudaMshhTraakaraalaM dRRishhTvaa lOkaaH pravyathitaastathaaham ॥ 23 ॥

nabhaHspRRishaM deeptamanEkavarNaM vyaattaananaM deeptavishaalanEtram।
dRRishhTvaa hi tvaaM pravyathitaantaraatmaa dhRRitiM na vindaami shamaM cha vishhNO ॥ 24 ॥

daMshhTraakaraalaani cha tE mukhaani dRRishhTvaiva kaalaanalasaMnibhaani।
dishO na jaanE na labhE cha sharma praseeda dEvEsha jagannivaasa ॥ 25 ॥

amee cha tvaaM dhRRitaraashhTrasya putraaH sarvE sahaivaavanipaalasaMghaiH।
bheeshhmO drONaH sootaputrastathaasau sahaasmadeeyairapi yOdhamukhyaiH ॥ 26 ॥

vaktraaNi tE tvaramaaNaa vishanti daMshhTraakaraalaani bhayaanakaani।
kEchidvilagnaa dashanaantarEshhu saMdRRishyantE choorNitairuttamaangaiH ॥ 27 ॥

yathaa nadeenaaM bahavO.ambuvEgaaH samudramEvaabhimukhaa dravanti।
tathaa tavaamee naralOkaveeraa vishanti vaktraaNyabhivijvalanti ॥ 28 ॥

yathaa pradeeptaM jvalanaM pataMgaa vishanti naashaaya samRRiddhavEgaaH।
tathaiva naashaaya vishanti lOkaastavaapi vaktraaNi samRRiddhavEgaaH ॥ 29 ॥

lElihyasE grasamaanaH samantaallOkaansamagraanvadanairjvaladbhiH।
tEjObhiraapoorya jagatsamagraM bhaasastavOgraaH pratapanti vishhNO ॥ 30 ॥

aakhyaahi mE kO bhavaanugraroopO namO.astu tE dEvavara praseeda।
vijjhNaatumichChaami bhavantamaadyaM na hi prajaanaami tava pravRRittim ॥ 31 ॥

shreebhagavaanuvaacha ।
kaalO.asmi lOkakshhayakRRitpravRRiddhO lOkaansamaahartumiha pravRRittaH।
RRitE.api tvaaM na bhavishhyanti sarvE yE.avasthitaaH pratyaneekEshhu yOdhaaH ॥ 32 ॥

tasmaattvamuttishhTha yashO labhasva jitvaa shatroonbhunkshhva raajyaM samRRiddham।
mayaivaitE nihataaH poorvamEva nimittamaatraM bhava savyasaachin ॥ 33 ॥

drONaM cha bheeshhmaM cha jayadrathaM cha karNaM tathaanyaanapi yOdhaveeraan।
mayaa hataaMstvaM jahi maa vyathishhThaa yudhyasva jEtaasi raNE sapatnaan ॥ 34 ॥

saMjaya uvaacha ।
EtachChrutvaa vachanaM kEshavasya kRRitaanjalirvEpamaanaH kireeTee।
namaskRRitvaa bhooya Evaaha kRRishhNaM sagadgadaM bheetabheetaH praNamya ॥ 35 ॥

arjuna uvaacha ।
sthaanE hRRishheekEsha tava prakeertyaa jagatprahRRishhyatyanurajyatE cha।
rakshhaaMsi bheetaani dishO dravanti sarvE namasyanti cha siddhasaMghaaH ॥ 36 ॥

kasmaachcha tE na namEranmahaatmangareeyasE brahmaNO.apyaadikartrE।
ananta dEvEsha jagannivaasa tvamakshharaM sadasattatparaM yat ॥ 37 ॥

tvamaadidEvaH purushhaH puraaNastvamasya vishvasya paraM nidhaanam।
vEttaasi vEdyaM cha paraM cha dhaama tvayaa tataM vishvamanantaroopa ॥ 38 ॥

vaayuryamO.agnirvaruNaH shashaankaH prajaapatistvaM prapitaamahashcha।
namO namastE.astu sahasrakRRitvaH punashcha bhooyO.api namO namastE ॥ 39 ॥

namaH purastaadatha pRRishhThatastE namO.astu tE sarvata Eva sarva।
anantaveeryaamitavikramastvaM sarvaM samaapnOshhi tatO.asi sarvaH ॥ 40 ॥

sakhEti matvaa prasabhaM yaduktaM hE kRRishhNa hE yaadava hE sakhEti।
ajaanataa mahimaanaM tavEdaM mayaa pramaadaatpraNayEna vaapi ॥ 41 ॥

yachchaavahaasaarthamasatkRRitO.asi vihaarashayyaasanabhOjanEshhu।
EkO.athavaapyachyuta tatsamakshhaM tatkshhaamayE tvaamahamapramEyam ॥ 42 ॥

pitaasi lOkasya charaacharasya tvamasya poojyashcha gururgareeyaan।
na tvatsamO.astyabhyadhikaH kutO.anyO lOkatrayE.apyapratimaprabhaava ॥ 43 ॥

tasmaatpraNamya praNidhaaya kaayaM prasaadayE tvaamahameeshameeDyam।
pitEva putrasya sakhEva sakhyuH priyaH priyaayaarhasi dEva sODhum ॥ 44 ॥

adRRishhTapoorvaM hRRishhitO.asmi dRRishhTvaa bhayEna cha pravyathitaM manO mE।
tadEva mE darshaya dEvaroopaM praseeda dEvEsha jagannivaasa ॥ 45 ॥

kireeTinaM gadinaM chakrahastamichChaami tvaaM drashhTumahaM tathaiva।
tEnaiva roopENa chaturbhujEna sahasrabaahO bhava vishvamoortE ॥ 46 ॥

shreebhagavaanuvaacha ।
mayaa prasannEna tavaarjunEdaM roopaM paraM darshitamaatmayOgaat।
tEjOmayaM vishvamanantamaadyaM yanmE tvadanyEna na dRRishhTapoorvam ॥ 47 ॥

na vEdayajjhNaadhyayanairna daanairna cha kriyaabhirna tapObhirugraiH।
EvaMroopaH shakya ahaM nRRilOkE drashhTuM tvadanyEna kurupraveera ॥ 48 ॥

maa tE vyathaa maa cha vimooDhabhaavO dRRishhTvaa roopaM ghOrameedRRinmamEdam।
vyapEtabheeH preetamanaaH punastvaM tadEva mE roopamidaM prapashya ॥ 49 ॥

saMjaya uvaacha ।
ityarjunaM vaasudEvastathOktvaa svakaM roopaM darshayaamaasa bhooyaH।
aashvaasayaamaasa cha bheetamEnaM bhootvaa punaH saumyavapurmahaatmaa ॥ 50 ॥

arjuna uvaacha ।
dRRishhTvEdaM maanushhaM roopaM tava saumyaM janaardana ।
idaaneemasmi saMvRRittaH sachEtaaH prakRRitiM gataH ॥ 51 ॥

shreebhagavaanuvaacha ।
sudurdarshamidaM roopaM dRRishhTavaanasi yanmama ।
dEvaa apyasya roopasya nityaM darshanakaankshhiNaH ॥ 52 ॥

naahaM vEdairna tapasaa na daanEna na chEjyayaa ।
shakya EvaMvidhO drashhTuM dRRishhTavaanasi maaM yathaa ॥ 53 ॥

bhaktyaa tvananyayaa shakya ahamEvaMvidhO.arjuna ।
jjhNaatuM drashhTuM cha tattvEna pravEshhTuM cha paraMtapa ॥ 54 ॥

matkarmakRRinmatparamO madbhaktaH sangavarjitaH ।
nirvairaH sarvabhootEshhu yaH sa maamEti paaMDava ॥ 55 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

vishvaroopadarshanayOgO naamaikaadashO.adhyaayaH ॥11 ॥







Browse Related Categories: