atha EkaadashO.adhyaayaH ।
arjuna uvaacha ।
madanugrahaaya paramaM guhyamadhyaatmasaMjjhNitam ।
yattvayOktaM vachastEna mOhO.ayaM vigatO mama ॥ 1 ॥
bhavaapyayau hi bhootaanaaM shrutau vistarashO mayaa ।
tvattaH kamalapatraakshha maahaatmyamapi chaavyayam ॥ 2 ॥
EvamEtadyathaattha tvamaatmaanaM paramEshvara ।
drashhTumichChaami tE roopamaishvaraM purushhOttama ॥ 3 ॥
manyasE yadi tachChakyaM mayaa drashhTumiti prabhO ।
yOgEshvara tatO mE tvaM darshayaatmaanamavyayam ॥ 4 ॥
shreebhagavaanuvaacha ।
pashya mE paartha roopaaNi shatashO.atha sahasrashaH ।
naanaavidhaani divyaani naanaavarNaakRRiteeni cha ॥ 5 ॥
pashyaadityaanvasoonrudraanashvinau marutastathaa ।
bahoonyadRRishhTapoorvaaNi pashyaashcharyaaNi bhaarata ॥ 6 ॥
ihaikasthaM jagatkRRitsnaM pashyaadya sacharaacharam ।
mama dEhE guDaakEsha yachchaanyaddrashhTumichChasi ॥ 7 ॥
na tu maaM shakyasE drashhTumanEnaiva svachakshhushhaa ।
divyaM dadaami tE chakshhuH pashya mE yOgamaishvaram ॥ 8 ॥
saMjaya uvaacha ।
Evamuktvaa tatO raajanmahaayOgEshvarO hariH ।
darshayaamaasa paarthaaya paramaM roopamaishvaram ॥ 9 ॥
anEkavaktranayanamanEkaadbhutadarshanam ।
anEkadivyaabharaNaM divyaanEkOdyataayudham ॥ 10 ॥
divyamaalyaambaradharaM divyagandhaanulEpanam ।
sarvaashcharyamayaM dEvamanantaM vishvatOmukham ॥ 11 ॥
divi sooryasahasrasya bhavEdyugapadutthitaa ।
yadi bhaaH sadRRishee saa syaadbhaasastasya mahaatmanaH ॥ 12 ॥
tatraikasthaM jagatkRRitsnaM pravibhaktamanEkadhaa ।
apashyaddEvadEvasya shareerE paaMDavastadaa ॥ 13 ॥
tataH sa vismayaavishhTO hRRishhTarOmaa dhanaMjayaH ।
praNamya shirasaa dEvaM kRRitaanjalirabhaashhata ॥ 14 ॥
arjuna uvaacha ।
pashyaami dEvaaMstava dEva dEhE sarvaaMstathaa bhootavishEshhasaMghaan।
brahmaaNameeshaM kamalaasanasthamRRishheeMshcha sarvaanuragaaMshcha divyaan ॥ 15 ॥
anEkabaahoodaravaktranEtraM pashyaami tvaaM sarvatO.anantaroopam।
naantaM na madhyaM na punastavaadiM pashyaami vishvEshvara vishvaroopa ॥ 16 ॥
kireeTinaM gadinaM chakriNaM cha tEjOraashiM sarvatO deeptimantam।
pashyaami tvaaM durnireekshhyaM samantaaddeeptaanalaarkadyutimapramEyam ॥ 17 ॥
tvamakshharaM paramaM vEditavyaM tvamasya vishvasya paraM nidhaanam।
tvamavyayaH shaashvatadharmagOptaa sanaatanastvaM purushhO matO mE ॥ 18 ॥
anaadimadhyaantamanantaveeryamanantabaahuM shashisooryanEtram।
pashyaami tvaaM deeptahutaashavaktraM svatEjasaa vishvamidaM tapantam ॥ 19 ॥
dyaavaapRRithivyOridamantaraM hi vyaaptaM tvayaikEna dishashcha sarvaaH।
dRRishhTvaadbhutaM roopamugraM tavEdaM lOkatrayaM pravyathitaM mahaatman ॥ 20 ॥
amee hi tvaaM surasanghaa vishanti kEchidbheetaaH praanjalayO gRRiNanti।
svasteetyuktvaa maharshhisiddhasaMghaaH stuvanti tvaaM stutibhiH pushhkalaabhiH ॥ 21 ॥
rudraadityaa vasavO yE cha saadhyaa vishvE.ashvinau marutashchOshhmapaashcha।
gandharvayakshhaasurasiddhasaMghaa veekshhantE tvaaM vismitaashchaiva sarvE ॥ 22 ॥
roopaM mahattE bahuvaktranEtraM mahaabaahO bahubaahoorupaadam।
bahoodaraM bahudaMshhTraakaraalaM dRRishhTvaa lOkaaH pravyathitaastathaaham ॥ 23 ॥
nabhaHspRRishaM deeptamanEkavarNaM vyaattaananaM deeptavishaalanEtram।
dRRishhTvaa hi tvaaM pravyathitaantaraatmaa dhRRitiM na vindaami shamaM cha vishhNO ॥ 24 ॥
daMshhTraakaraalaani cha tE mukhaani dRRishhTvaiva kaalaanalasaMnibhaani।
dishO na jaanE na labhE cha sharma praseeda dEvEsha jagannivaasa ॥ 25 ॥
amee cha tvaaM dhRRitaraashhTrasya putraaH sarvE sahaivaavanipaalasaMghaiH।
bheeshhmO drONaH sootaputrastathaasau sahaasmadeeyairapi yOdhamukhyaiH ॥ 26 ॥
vaktraaNi tE tvaramaaNaa vishanti daMshhTraakaraalaani bhayaanakaani।
kEchidvilagnaa dashanaantarEshhu saMdRRishyantE choorNitairuttamaangaiH ॥ 27 ॥
yathaa nadeenaaM bahavO.ambuvEgaaH samudramEvaabhimukhaa dravanti।
tathaa tavaamee naralOkaveeraa vishanti vaktraaNyabhivijvalanti ॥ 28 ॥
yathaa pradeeptaM jvalanaM pataMgaa vishanti naashaaya samRRiddhavEgaaH।
tathaiva naashaaya vishanti lOkaastavaapi vaktraaNi samRRiddhavEgaaH ॥ 29 ॥
lElihyasE grasamaanaH samantaallOkaansamagraanvadanairjvaladbhiH।
tEjObhiraapoorya jagatsamagraM bhaasastavOgraaH pratapanti vishhNO ॥ 30 ॥
aakhyaahi mE kO bhavaanugraroopO namO.astu tE dEvavara praseeda।
vijjhNaatumichChaami bhavantamaadyaM na hi prajaanaami tava pravRRittim ॥ 31 ॥
shreebhagavaanuvaacha ।
kaalO.asmi lOkakshhayakRRitpravRRiddhO lOkaansamaahartumiha pravRRittaH।
RRitE.api tvaaM na bhavishhyanti sarvE yE.avasthitaaH pratyaneekEshhu yOdhaaH ॥ 32 ॥
tasmaattvamuttishhTha yashO labhasva jitvaa shatroonbhunkshhva raajyaM samRRiddham।
mayaivaitE nihataaH poorvamEva nimittamaatraM bhava savyasaachin ॥ 33 ॥
drONaM cha bheeshhmaM cha jayadrathaM cha karNaM tathaanyaanapi yOdhaveeraan।
mayaa hataaMstvaM jahi maa vyathishhThaa yudhyasva jEtaasi raNE sapatnaan ॥ 34 ॥
saMjaya uvaacha ।
EtachChrutvaa vachanaM kEshavasya kRRitaanjalirvEpamaanaH kireeTee।
namaskRRitvaa bhooya Evaaha kRRishhNaM sagadgadaM bheetabheetaH praNamya ॥ 35 ॥
arjuna uvaacha ।
sthaanE hRRishheekEsha tava prakeertyaa jagatprahRRishhyatyanurajyatE cha।
rakshhaaMsi bheetaani dishO dravanti sarvE namasyanti cha siddhasaMghaaH ॥ 36 ॥
kasmaachcha tE na namEranmahaatmangareeyasE brahmaNO.apyaadikartrE।
ananta dEvEsha jagannivaasa tvamakshharaM sadasattatparaM yat ॥ 37 ॥
tvamaadidEvaH purushhaH puraaNastvamasya vishvasya paraM nidhaanam।
vEttaasi vEdyaM cha paraM cha dhaama tvayaa tataM vishvamanantaroopa ॥ 38 ॥
vaayuryamO.agnirvaruNaH shashaankaH prajaapatistvaM prapitaamahashcha।
namO namastE.astu sahasrakRRitvaH punashcha bhooyO.api namO namastE ॥ 39 ॥
namaH purastaadatha pRRishhThatastE namO.astu tE sarvata Eva sarva।
anantaveeryaamitavikramastvaM sarvaM samaapnOshhi tatO.asi sarvaH ॥ 40 ॥
sakhEti matvaa prasabhaM yaduktaM hE kRRishhNa hE yaadava hE sakhEti।
ajaanataa mahimaanaM tavEdaM mayaa pramaadaatpraNayEna vaapi ॥ 41 ॥
yachchaavahaasaarthamasatkRRitO.asi vihaarashayyaasanabhOjanEshhu।
EkO.athavaapyachyuta tatsamakshhaM tatkshhaamayE tvaamahamapramEyam ॥ 42 ॥
pitaasi lOkasya charaacharasya tvamasya poojyashcha gururgareeyaan।
na tvatsamO.astyabhyadhikaH kutO.anyO lOkatrayE.apyapratimaprabhaava ॥ 43 ॥
tasmaatpraNamya praNidhaaya kaayaM prasaadayE tvaamahameeshameeDyam।
pitEva putrasya sakhEva sakhyuH priyaH priyaayaarhasi dEva sODhum ॥ 44 ॥
adRRishhTapoorvaM hRRishhitO.asmi dRRishhTvaa bhayEna cha pravyathitaM manO mE।
tadEva mE darshaya dEvaroopaM praseeda dEvEsha jagannivaasa ॥ 45 ॥
kireeTinaM gadinaM chakrahastamichChaami tvaaM drashhTumahaM tathaiva।
tEnaiva roopENa chaturbhujEna sahasrabaahO bhava vishvamoortE ॥ 46 ॥
shreebhagavaanuvaacha ।
mayaa prasannEna tavaarjunEdaM roopaM paraM darshitamaatmayOgaat।
tEjOmayaM vishvamanantamaadyaM yanmE tvadanyEna na dRRishhTapoorvam ॥ 47 ॥
na vEdayajjhNaadhyayanairna daanairna cha kriyaabhirna tapObhirugraiH।
EvaMroopaH shakya ahaM nRRilOkE drashhTuM tvadanyEna kurupraveera ॥ 48 ॥
maa tE vyathaa maa cha vimooDhabhaavO dRRishhTvaa roopaM ghOrameedRRinmamEdam।
vyapEtabheeH preetamanaaH punastvaM tadEva mE roopamidaM prapashya ॥ 49 ॥
saMjaya uvaacha ।
ityarjunaM vaasudEvastathOktvaa svakaM roopaM darshayaamaasa bhooyaH।
aashvaasayaamaasa cha bheetamEnaM bhootvaa punaH saumyavapurmahaatmaa ॥ 50 ॥
arjuna uvaacha ।
dRRishhTvEdaM maanushhaM roopaM tava saumyaM janaardana ।
idaaneemasmi saMvRRittaH sachEtaaH prakRRitiM gataH ॥ 51 ॥
shreebhagavaanuvaacha ।
sudurdarshamidaM roopaM dRRishhTavaanasi yanmama ।
dEvaa apyasya roopasya nityaM darshanakaankshhiNaH ॥ 52 ॥
naahaM vEdairna tapasaa na daanEna na chEjyayaa ।
shakya EvaMvidhO drashhTuM dRRishhTavaanasi maaM yathaa ॥ 53 ॥
bhaktyaa tvananyayaa shakya ahamEvaMvidhO.arjuna ।
jjhNaatuM drashhTuM cha tattvEna pravEshhTuM cha paraMtapa ॥ 54 ॥
matkarmakRRinmatparamO madbhaktaH sangavarjitaH ।
nirvairaH sarvabhootEshhu yaH sa maamEti paaMDava ॥ 55 ॥
OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE
vishvaroopadarshanayOgO naamaikaadashO.adhyaayaH ॥11 ॥
Browse Related Categories: