View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 15

atha panchadashO.adhyaayaH ।

shreebhagavaanuvaacha ।
oordhvamoolamadhaHshaakhamashvatthaM praahuravyayam ।
ChandaaMsi yasya parNaani yastaM vEda sa vEdavit ॥ 1 ॥

adhashchOrdhvaM prasRRitaastasya shaakhaa guNapravRRiddhaa vishhayapravaalaaH।
adhashcha moolaanyanusaMtataani karmaanubandheeni manushhyalOkE ॥ 2 ॥

na roopamasyEha tathOpalabhyatE naantO na chaadirna cha saMpratishhThaa।
ashvatthamEnaM suvirooDhamoolamasangashastrENa dRRiDhEna Chittvaa ॥ 3 ॥

tataH padaM tatparimaargitavyaM yasmingataa na nivartanti bhooyaH।
tamEva chaadyaM purushhaM prapadyE yataH pravRRittiH prasRRitaa puraaNee ॥ 4 ॥

nirmaanamOhaa jitasangadOshhaa adhyaatmanityaa vinivRRittakaamaaH।
dvandvairvimuktaaH sukhaduHkhasaMjjhNairgachChantyamooDhaaH padamavyayaM tat ॥ 5 ॥

na tadbhaasayatE sooryO na shashaankO na paavakaH ।
yadgatvaa na nivartantE taddhaama paramaM mama ॥ 6 ॥

mamaivaaMshO jeevalOkE jeevabhootaH sanaatanaH ।
manaHshhashhThaaneendriyaaNi prakRRitisthaani karshhati ॥ 7 ॥

shareeraM yadavaapnOti yachchaapyutkraamateeshvaraH ।
gRRiheetvaitaani saMyaati vaayurgandhaanivaashayaat ॥ 8 ॥

shrOtraM chakshhuH sparshanaM cha rasanaM ghraaNamEva cha ।
adhishhThaaya manashchaayaM vishhayaanupasEvatE ॥ 9 ॥

utkraamantaM sthitaM vaapi bhunjaanaM vaa guNaanvitam ।
vimooDhaa naanupashyanti pashyanti jjhNaanachakshhushhaH ॥ 10 ॥

yatantO yOginashchainaM pashyantyaatmanyavasthitam ।
yatantO.apyakRRitaatmaanO nainaM pashyantyachEtasaH ॥ 11 ॥

yadaadityagataM tEjO jagadbhaasayatE.akhilam ।
yachchandramasi yachchaagnau tattEjO viddhi maamakam ॥ 12 ॥

gaamaavishya cha bhootaani dhaarayaamyahamOjasaa ।
pushhNaami chaushhadheeH sarvaaH sOmO bhootvaa rasaatmakaH ॥ 13 ॥

ahaM vaishvaanarO bhootvaa praaNinaaM dEhamaashritaH ।
praaNaapaanasamaayuktaH pachaamyannaM chaturvidham ॥ 14 ॥

sarvasya chaahaM hRRidi sannivishhTO mattaH smRRitirjjhNaanamapOhanaM cha।
vEdaishcha sarvairahamEva vEdyO vEdaantakRRidvEdavidEva chaaham ॥ 15 ॥

dvaavimau purushhau lOkE kshharashchaakshhara Eva cha ।
kshharaH sarvaaNi bhootaani kooTasthO.akshhara uchyatE ॥ 16 ॥

uttamaH purushhastvanyaH paramaatmEtyudhaahRRitaH ।
yO lOkatrayamaavishya bibhartyavyaya eeshvaraH ॥ 17 ॥

yasmaatkshharamateetO.ahamakshharaadapi chOttamaH ।
atO.asmi lOkE vEdE cha prathitaH purushhOttamaH ॥ 18 ॥

yO maamEvamasaMmooDhO jaanaati purushhOttamam ।
sa sarvavidbhajati maaM sarvabhaavEna bhaarata ॥ 19 ॥

iti guhyatamaM shaastramidamuktaM mayaanagha ।
Etadbuddhvaa buddhimaansyaatkRRitakRRityashcha bhaarata ॥ 20 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

purushhOttamayOgO naama panchadashO.adhyaayaH ॥15 ॥







Browse Related Categories: