atha panchadashO.adhyaayaH ।
shreebhagavaanuvaacha ।
oordhvamoolamadhaHshaakhamashvatthaM praahuravyayam ।
ChandaaMsi yasya parNaani yastaM vEda sa vEdavit ॥ 1 ॥
adhashchOrdhvaM prasRRitaastasya shaakhaa guNapravRRiddhaa vishhayapravaalaaH।
adhashcha moolaanyanusaMtataani karmaanubandheeni manushhyalOkE ॥ 2 ॥
na roopamasyEha tathOpalabhyatE naantO na chaadirna cha saMpratishhThaa।
ashvatthamEnaM suvirooDhamoolamasangashastrENa dRRiDhEna Chittvaa ॥ 3 ॥
tataH padaM tatparimaargitavyaM yasmingataa na nivartanti bhooyaH।
tamEva chaadyaM purushhaM prapadyE yataH pravRRittiH prasRRitaa puraaNee ॥ 4 ॥
nirmaanamOhaa jitasangadOshhaa adhyaatmanityaa vinivRRittakaamaaH।
dvandvairvimuktaaH sukhaduHkhasaMjjhNairgachChantyamooDhaaH padamavyayaM tat ॥ 5 ॥
na tadbhaasayatE sooryO na shashaankO na paavakaH ।
yadgatvaa na nivartantE taddhaama paramaM mama ॥ 6 ॥
mamaivaaMshO jeevalOkE jeevabhootaH sanaatanaH ।
manaHshhashhThaaneendriyaaNi prakRRitisthaani karshhati ॥ 7 ॥
shareeraM yadavaapnOti yachchaapyutkraamateeshvaraH ।
gRRiheetvaitaani saMyaati vaayurgandhaanivaashayaat ॥ 8 ॥
shrOtraM chakshhuH sparshanaM cha rasanaM ghraaNamEva cha ।
adhishhThaaya manashchaayaM vishhayaanupasEvatE ॥ 9 ॥
utkraamantaM sthitaM vaapi bhunjaanaM vaa guNaanvitam ।
vimooDhaa naanupashyanti pashyanti jjhNaanachakshhushhaH ॥ 10 ॥
yatantO yOginashchainaM pashyantyaatmanyavasthitam ।
yatantO.apyakRRitaatmaanO nainaM pashyantyachEtasaH ॥ 11 ॥
yadaadityagataM tEjO jagadbhaasayatE.akhilam ।
yachchandramasi yachchaagnau tattEjO viddhi maamakam ॥ 12 ॥
gaamaavishya cha bhootaani dhaarayaamyahamOjasaa ।
pushhNaami chaushhadheeH sarvaaH sOmO bhootvaa rasaatmakaH ॥ 13 ॥
ahaM vaishvaanarO bhootvaa praaNinaaM dEhamaashritaH ।
praaNaapaanasamaayuktaH pachaamyannaM chaturvidham ॥ 14 ॥
sarvasya chaahaM hRRidi sannivishhTO mattaH smRRitirjjhNaanamapOhanaM cha।
vEdaishcha sarvairahamEva vEdyO vEdaantakRRidvEdavidEva chaaham ॥ 15 ॥
dvaavimau purushhau lOkE kshharashchaakshhara Eva cha ।
kshharaH sarvaaNi bhootaani kooTasthO.akshhara uchyatE ॥ 16 ॥
uttamaH purushhastvanyaH paramaatmEtyudhaahRRitaH ।
yO lOkatrayamaavishya bibhartyavyaya eeshvaraH ॥ 17 ॥
yasmaatkshharamateetO.ahamakshharaadapi chOttamaH ।
atO.asmi lOkE vEdE cha prathitaH purushhOttamaH ॥ 18 ॥
yO maamEvamasaMmooDhO jaanaati purushhOttamam ।
sa sarvavidbhajati maaM sarvabhaavEna bhaarata ॥ 19 ॥
iti guhyatamaM shaastramidamuktaM mayaanagha ।
Etadbuddhvaa buddhimaansyaatkRRitakRRityashcha bhaarata ॥ 20 ॥
OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE
purushhOttamayOgO naama panchadashO.adhyaayaH ॥15 ॥
Browse Related Categories: