atha tRRiteeyO.adhyaayaH ।
arjuna uvaacha ।
jyaayasee chEtkarmaNastE mataa buddhirjanaardana ।
tatkiM karmaNi ghOrE maaM niyOjayasi kEshava ॥ 1 ॥
vyaamishrENEva vaakyEna buddhiM mOhayaseeva mE ।
tadEkaM vada nishchitya yEna shrEyO.ahamaapnuyaam ॥ 2 ॥
shreebhagavaanuvaacha ।
lOkE.asmindvividhaa nishhThaa puraa prOktaa mayaanagha ।
jjhNaanayOgEna saaMkhyaanaaM karmayOgEna yOginaam ॥ 3 ॥
na karmaNaamanaarambhaannaishhkarmyaM purushhO.ashnutE ।
na cha saMnyasanaadEva siddhiM samadhigachChati ॥ 4 ॥
na hi kashchitkshhaNamapi jaatu tishhThatyakarmakRRit ।
kaaryatE hyavashaH karma sarvaH prakRRitijairguNaiH ॥ 5 ॥
karmEndriyaaNi saMyamya ya aastE manasaa smaran ।
indriyaarthaanvimooDhaatmaa mithyaachaaraH sa uchyatE ॥ 6 ॥
yastvindriyaaNi manasaa niyamyaarabhatE.arjuna ।
karmEndriyaiH karmayOgamasaktaH sa vishishhyatE ॥ 7 ॥
niyataM kuru karma tvaM karma jyaayO hyakarmaNaH ।
shareerayaatraapi cha tE na prasiddhyEdakarmaNaH ॥ 8 ॥
yajjhNaarthaatkarmaNO.anyatra lOkO.ayaM karmabandhanaH ।
tadarthaM karma kauntEya muktasangaH samaachara ॥ 9 ॥
sahayajjhNaaH prajaaH sRRishhTvaa purOvaacha prajaapatiH ।
anEna prasavishhyadhvamEshha vO.astvishhTakaamadhuk ॥ 10 ॥
dEvaanbhaavayataanEna tE dEvaa bhaavayantu vaH ।
parasparaM bhaavayantaH shrEyaH paramavaapsyatha ॥ 11 ॥
ishhTaanbhOgaanhi vO dEvaa daasyantE yajjhNabhaavitaaH ।
tairdattaanapradaayaibhyO yO bhunktE stEna Eva saH ॥ 12 ॥
yajjhNashishhTaashinaH santO muchyantE sarvakilbishhaiH ।
bhunjatE tE tvaghaM paapaa yE pachantyaatmakaaraNaat ॥ 13 ॥
annaadbhavanti bhootaani parjanyaadannasaMbhavaH ।
yajjhNaadbhavati parjanyO yajjhNaH karmasamudbhavaH ॥ 14 ॥
karma brahmOdbhavaM viddhi brahmaakshharasamudbhavam ।
tasmaatsarvagataM brahma nityaM yajjhNE pratishhThitam ॥ 15 ॥
EvaM pravartitaM chakraM naanuvartayateeha yaH ।
aghaayurindriyaaraamO mOghaM paartha sa jeevati ॥ 16 ॥
yastvaatmaratirEva syaadaatmatRRiptashcha maanavaH ।
aatmanyEva cha saMtushhTastasya kaaryaM na vidyatE ॥ 17 ॥
naiva tasya kRRitEnaarthO naakRRitEnEha kashchana ।
na chaasya sarvabhootEshhu kashchidarthavyapaashrayaH ॥ 18 ॥
tasmaadasaktaH satataM kaaryaM karma samaachara ।
asaktO hyaacharankarma paramaapnOti poorushhaH ॥ 19 ॥
karmaNaiva hi saMsiddhimaasthitaa janakaadayaH ।
lOkasaMgrahamEvaapi saMpashyankartumarhasi ॥ 20 ॥
yadyadaacharati shrEshhThastattadEvEtarO janaH ।
sa yatpramaaNaM kurutE lOkastadanuvartatE ॥ 21 ॥
na mE paarthaasti kartavyaM trishhu lOkEshhu kiMchana ।
naanavaaptamavaaptavyaM varta Eva cha karmaNi ॥ 22 ॥
yadi hyahaM na vartEyaM jaatu karmaNyatandritaH ।
mama vartmaanuvartantE manushhyaaH paartha sarvashaH ॥ 23 ॥
utseedEyurimE lOkaa na kuryaaM karma chEdaham ।
saMkarasya cha kartaa syaamupahanyaamimaaH prajaaH ॥ 24 ॥
saktaaH karmaNyavidvaaMsO yathaa kurvanti bhaarata ।
kuryaadvidvaaMstathaasaktashchikeershhurlOkasaMgraham ॥ 25 ॥
na buddhibhEdaM janayEdajjhNaanaaM karmasanginaam ।
jOshhayEtsarvakarmaaNi vidvaanyuktaH samaacharan ॥ 26 ॥
prakRRitEH kriyamaaNaani guNaiH karmaaNi sarvashaH ।
ahaMkaaravimooDhaatmaa kartaahamiti manyatE ॥ 27 ॥
tattvavittu mahaabaahO guNakarmavibhaagayOH ।
guNaa guNEshhu vartanta iti matvaa na sajjatE ॥ 28 ॥
prakRRitErguNasaMmooDhaaH sajjantE guNakarmasu ।
taanakRRitsnavidO mandaankRRitsnavinna vichaalayEt ॥ 29 ॥
mayi sarvaaNi karmaaNi saMnyasyaadhyaatmachEtasaa ।
niraasheernirmamO bhootvaa yudhyasva vigatajvaraH ॥ 30 ॥
yE mE matamidaM nityamanutishhThanti maanavaaH ।
shraddhaavantO.anasooyantO muchyantE tE.api karmabhiH ॥ 31 ॥
yE tvEtadabhyasooyantO naanutishhThanti mE matam ।
sarvajjhNaanavimooDhaaMstaanviddhi nashhTaanachEtasaH ॥ 32 ॥
sadRRishaM chEshhTatE svasyaaH prakRRitErjjhNaanavaanapi ।
prakRRitiM yaanti bhootaani nigrahaH kiM karishhyati ॥ 33 ॥
indriyasyEndriyasyaarthE raagadvEshhau vyavasthitau ।
tayOrna vashamaagachChEttau hyasya paripanthinau ॥ 34 ॥
shrEyaansvadharmO viguNaH paradharmaatsvanushhThitaat ।
svadharmE nidhanaM shrEyaH paradharmO bhayaavahaH ॥ 35 ॥
arjuna uvaacha ।
atha kEna prayuktO.ayaM paapaM charati poorushhaH ।
anichChannapi vaarshhNEya balaadiva niyOjitaH ॥ 36 ॥
shreebhagavaanuvaacha ।
kaama Eshha krOdha Eshha rajOguNasamudbhavaH ।
mahaashanO mahaapaapmaa viddhyEnamiha vairiNam ॥ 37 ॥
dhoomEnaavriyatE vahniryathaadarshO malEna cha ।
yathOlbEnaavRRitO garbhastathaa tEnEdamaavRRitam ॥ 38 ॥
aavRRitaM jjhNaanamEtEna jjhNaaninO nityavairiNaa ।
kaamaroopENa kauntEya dushhpoorENaanalEna cha ॥ 39 ॥
indriyaaNi manO buddhirasyaadhishhThaanamuchyatE ।
EtairvimOhayatyEshha jjhNaanamaavRRitya dEhinam ॥ 40 ॥
tasmaattvamindriyaaNyaadau niyamya bharatarshhabha ।
paapmaanaM prajahi hyEnaM jjhNaanavijjhNaananaashanam ॥ 41 ॥
indriyaaNi paraaNyaahurindriyEbhyaH paraM manaH ।
manasastu paraa buddhiryO buddhEH paratastu saH ॥ 42 ॥
EvaM buddhEH paraM buddhvaa saMstabhyaatmaanamaatmanaa ।
jahi shatruM mahaabaahO kaamaroopaM duraasadam ॥ 43 ॥
OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE
karmayOgO naama tRRiteeyO.adhyaayaH ॥3 ॥
Browse Related Categories: