View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 6

atha shhashhThO.adhyaayaH ।

shreebhagavaanuvaacha ।
anaashritaH karmaphalaM kaaryaM karma karOti yaH ।
sa saMnyaasee cha yOgee cha na niragnirna chaakriyaH ॥ 1 ॥

yaM saMnyaasamiti praahuryOgaM taM viddhi paaMDava ।
na hyasaMnyastasaMkalpO yOgee bhavati kashchana ॥ 2 ॥

aarurukshhOrmunEryOgaM karma kaaraNamuchyatE ।
yOgaarooDhasya tasyaiva shamaH kaaraNamuchyatE ॥ 3 ॥

yadaa hi nEndriyaarthEshhu na karmasvanushhajjatE ।
sarvasaMkalpasaMnyaasee yOgaarooDhastadOchyatE ॥ 4 ॥

uddharEdaatmanaatmaanaM naatmaanamavasaadayEt ।
aatmaiva hyaatmanO bandhuraatmaiva ripuraatmanaH ॥ 5 ॥

bandhuraatmaatmanastasya yEnaatmaivaatmanaa jitaH ।
anaatmanastu shatrutvE vartEtaatmaiva shatruvat ॥ 6 ॥

jitaatmanaH prashaantasya paramaatmaa samaahitaH ।
sheetOshhNasukhaduHkhEshhu tathaa maanaapamaanayOH ॥ 7 ॥

jjhNaanavijjhNaanatRRiptaatmaa kooTasthO vijitEndriyaH ।
yukta ityuchyatE yOgee samalOshhTaashmakaanchanaH ॥ 8 ॥

suhRRinmitraaryudaaseenamadhyasthadvEshhyabandhushhu ।
saadhushhvapi cha paapEshhu samabuddhirvishishhyatE ॥ 9 ॥

yOgee yunjeeta satatamaatmaanaM rahasi sthitaH ।
Ekaakee yatachittaatmaa niraasheeraparigrahaH ॥ 10 ॥

shuchau dEshE pratishhThaapya sthiramaasanamaatmanaH ।
naatyuchChritaM naatineechaM chailaajinakushOttaram ॥ 11 ॥

tatraikaagraM manaH kRRitvaa yatachittEndriyakriyaaH ।
upavishyaasanE yunjyaadyOgamaatmavishuddhayE ॥ 12 ॥

samaM kaayashirOgreevaM dhaarayannachalaM sthiraH ।
saMprEkshhya naasikaagraM svaM dishashchaanavalOkayan ॥ 13 ॥

prashaantaatmaa vigatabheerbrahmachaarivratE sthitaH ।
manaH saMyamya machchittO yukta aaseeta matparaH ॥ 14 ॥

yunjannEvaM sadaatmaanaM yOgee niyatamaanasaH ।
shaantiM nirvaaNaparamaaM matsaMsthaamadhigachChati ॥ 15 ॥

naatyashnatastu yOgO.asti na chaikaantamanashnataH ।
na chaatisvapnasheelasya jaagratO naiva chaarjuna ॥ 16 ॥

yuktaahaaravihaarasya yuktachEshhTasya karmasu ।
yuktasvapnaavabOdhasya yOgO bhavati duHkhahaa ॥ 17 ॥

yadaa viniyataM chittamaatmanyEvaavatishhThatE ।
niHspRRihaH sarvakaamEbhyO yukta ityuchyatE tadaa ॥ 18 ॥

yathaa deepO nivaatasthO nEngatE sOpamaa smRRitaa ।
yOginO yatachittasya yunjatO yOgamaatmanaH ॥ 19 ॥

yatrOparamatE chittaM niruddhaM yOgasEvayaa ।
yatra chaivaatmanaatmaanaM pashyannaatmani tushhyati ॥ 20 ॥

sukhamaatyantikaM yattadbuddhigraahyamateendriyam ।
vEtti yatra na chaivaayaM sthitashchalati tattvataH ॥ 21 ॥

yaM labdhvaa chaaparaM laabhaM manyatE naadhikaM tataH ।
yasminsthitO na duHkhEna guruNaapi vichaalyatE ॥ 22 ॥

taM vidyaadduHkhasaMyOgaviyOgaM yOgasaMjjhNitam ।
sa nishchayEna yOktavyO yOgO.anirviNNachEtasaa ॥ 23 ॥

saMkalpaprabhavaankaamaaMstyaktvaa sarvaanashEshhataH ।
manasaivEndriyagraamaM viniyamya samantataH ॥ 24 ॥

shanaiH shanairuparamEdbuddhyaa dhRRitigRRiheetayaa ।
aatmasaMsthaM manaH kRRitvaa na kiMchidapi chintayEt ॥ 25 ॥

yatO yatO nishcharati manashchanchalamasthiram ।
tatastatO niyamyaitadaatmanyEva vashaM nayEt ॥ 26 ॥

prashaantamanasaM hyEnaM yOginaM sukhamuttamam ।
upaiti shaantarajasaM brahmabhootamakalmashham ॥ 27 ॥

yunjannEvaM sadaatmaanaM yOgee vigatakalmashhaH ।
sukhEna brahmasaMsparshamatyantaM sukhamashnutE ॥ 28 ॥

sarvabhootasthamaatmaanaM sarvabhootaani chaatmani ।
eekshhatE yOgayuktaatmaa sarvatra samadarshanaH ॥ 29 ॥

yO maaM pashyati sarvatra sarvaM cha mayi pashyati ।
tasyaahaM na praNashyaami sa cha mE na praNashyati ॥ 30 ॥

sarvabhootasthitaM yO maaM bhajatyEkatvamaasthitaH ।
sarvathaa vartamaanO.api sa yOgee mayi vartatE ॥ 31 ॥

aatmaupamyEna sarvatra samaM pashyati yO.arjuna ।
sukhaM vaa yadi vaa duHkhaM sa yOgee paramO mataH ॥ 32 ॥

arjuna uvaacha ।
yO.ayaM yOgastvayaa prOktaH saamyEna madhusoodana ।
EtasyaahaM na pashyaami chanchalatvaatsthitiM sthiraam ॥ 33 ॥

chanchalaM hi manaH kRRishhNa pramaathi balavaddRRiDham ।
tasyaahaM nigrahaM manyE vaayOriva sudushhkaram ॥ 34 ॥

shreebhagavaanuvaacha ।
asaMshayaM mahaabaahO manO durnigrahaM chalam ।
abhyaasEna tu kauntEya vairaagyENa cha gRRihyatE ॥ 35 ॥

asaMyataatmanaa yOgO dushhpraapa iti mE matiH ।
vashyaatmanaa tu yatataa shakyO.avaaptumupaayataH ॥ 36 ॥

arjuna uvaacha ।
ayatiH shraddhayOpEtO yOgaachchalitamaanasaH ।
apraapya yOgasaMsiddhiM kaaM gatiM kRRishhNa gachChati ॥ 37 ॥

kachchinnObhayavibhrashhTashChinnaabhramiva nashyati ।
apratishhThO mahaabaahO vimooDhO brahmaNaH pathi ॥ 38 ॥

EtanmE saMshayaM kRRishhNa ChEttumarhasyashEshhataH ।
tvadanyaH saMshayasyaasya ChEttaa na hyupapadyatE ॥ 39 ॥

shreebhagavaanuvaacha ।
paartha naivEha naamutra vinaashastasya vidyatE ।
na hi kalyaaNakRRitkashchiddurgatiM taata gachChati ॥ 40 ॥

praapya puNyakRRitaaM lOkaanushhitvaa shaashvateeH samaaH ।
shucheenaaM shreemataaM gEhE yOgabhrashhTO.abhijaayatE ॥ 41 ॥

athavaa yOginaamEva kulE bhavati dheemataam ।
Etaddhi durlabhataraM lOkE janma yadeedRRisham ॥ 42 ॥

tatra taM buddhisaMyOgaM labhatE paurvadEhikam ।
yatatE cha tatO bhooyaH saMsiddhau kurunandana ॥ 43 ॥

poorvaabhyaasEna tEnaiva hriyatE hyavashO.api saH ।
jijjhNaasurapi yOgasya shabdabrahmaativartatE ॥ 44 ॥

prayatnaadyatamaanastu yOgee saMshuddhakilbishhaH ।
anEkajanmasaMsiddhastatO yaati paraaM gatim ॥ 45 ॥

tapasvibhyO.adhikO yOgee jjhNaanibhyO.api matO.adhikaH ।
karmibhyashchaadhikO yOgee tasmaadyOgee bhavaarjuna ॥ 46 ॥

yOginaamapi sarvEshhaaM madgatEnaantaraatmanaa ।
shraddhaavaanbhajatE yO maaM sa mE yuktatamO mataH ॥ 47 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

aatmasaMyamayOgO naama shhashhThO.adhyaayaH ॥6 ॥







Browse Related Categories: