| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Srimad Bhagawad Gita Chapter 6 atha shhashhThO.adhyaayaH । shreebhagavaanuvaacha । yaM saMnyaasamiti praahuryOgaM taM viddhi paaMDava । aarurukshhOrmunEryOgaM karma kaaraNamuchyatE । yadaa hi nEndriyaarthEshhu na karmasvanushhajjatE । uddharEdaatmanaatmaanaM naatmaanamavasaadayEt । bandhuraatmaatmanastasya yEnaatmaivaatmanaa jitaH । jitaatmanaH prashaantasya paramaatmaa samaahitaH । jjhNaanavijjhNaanatRRiptaatmaa kooTasthO vijitEndriyaH । suhRRinmitraaryudaaseenamadhyasthadvEshhyabandhushhu । yOgee yunjeeta satatamaatmaanaM rahasi sthitaH । shuchau dEshE pratishhThaapya sthiramaasanamaatmanaH । tatraikaagraM manaH kRRitvaa yatachittEndriyakriyaaH । samaM kaayashirOgreevaM dhaarayannachalaM sthiraH । prashaantaatmaa vigatabheerbrahmachaarivratE sthitaH । yunjannEvaM sadaatmaanaM yOgee niyatamaanasaH । naatyashnatastu yOgO.asti na chaikaantamanashnataH । yuktaahaaravihaarasya yuktachEshhTasya karmasu । yadaa viniyataM chittamaatmanyEvaavatishhThatE । yathaa deepO nivaatasthO nEngatE sOpamaa smRRitaa । yatrOparamatE chittaM niruddhaM yOgasEvayaa । sukhamaatyantikaM yattadbuddhigraahyamateendriyam । yaM labdhvaa chaaparaM laabhaM manyatE naadhikaM tataH । taM vidyaadduHkhasaMyOgaviyOgaM yOgasaMjjhNitam । saMkalpaprabhavaankaamaaMstyaktvaa sarvaanashEshhataH । shanaiH shanairuparamEdbuddhyaa dhRRitigRRiheetayaa । yatO yatO nishcharati manashchanchalamasthiram । prashaantamanasaM hyEnaM yOginaM sukhamuttamam । yunjannEvaM sadaatmaanaM yOgee vigatakalmashhaH । sarvabhootasthamaatmaanaM sarvabhootaani chaatmani । yO maaM pashyati sarvatra sarvaM cha mayi pashyati । sarvabhootasthitaM yO maaM bhajatyEkatvamaasthitaH । aatmaupamyEna sarvatra samaM pashyati yO.arjuna । arjuna uvaacha । chanchalaM hi manaH kRRishhNa pramaathi balavaddRRiDham । shreebhagavaanuvaacha । asaMyataatmanaa yOgO dushhpraapa iti mE matiH । arjuna uvaacha । kachchinnObhayavibhrashhTashChinnaabhramiva nashyati । EtanmE saMshayaM kRRishhNa ChEttumarhasyashEshhataH । shreebhagavaanuvaacha । praapya puNyakRRitaaM lOkaanushhitvaa shaashvateeH samaaH । athavaa yOginaamEva kulE bhavati dheemataam । tatra taM buddhisaMyOgaM labhatE paurvadEhikam । poorvaabhyaasEna tEnaiva hriyatE hyavashO.api saH । prayatnaadyatamaanastu yOgee saMshuddhakilbishhaH । tapasvibhyO.adhikO yOgee jjhNaanibhyO.api matO.adhikaH । yOginaamapi sarvEshhaaM madgatEnaantaraatmanaa । OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE aatmasaMyamayOgO naama shhashhThO.adhyaayaH ॥6 ॥
|