View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 1

atha prathamO.adhyaayaH ।

dhRRitaraashhTra uvaacha ।

dharmakshhEtrE kurukshhEtrE samavEtaa yuyutsavaH ।
maamakaaH paaMDavaashchaiva kimakurvata saMjaya ॥ 1 ॥

saMjaya uvaacha ।

dRRishhTvaa tu paaMDavaaneekaM vyooDhaM duryOdhanastadaa ।
aachaaryamupasaMgamya raajaa vachanamabraveet ॥ 2 ॥

pashyaitaaM paaMDuputraaNaamaachaarya mahateeM chamoom ।
vyooDhaaM drupadaputrENa tava shishhyENa dheemataa ॥ 3 ॥

atra shooraa mahEshhvaasaa bheemaarjunasamaa yudhi ।
yuyudhaanO viraaTashcha drupadashcha mahaarathaH ॥ 4 ॥

dhRRishhTakEtushchEkitaanaH kaashiraajashcha veeryavaan ।
purujitkuntibhOjashcha shaibyashcha narapuMgavaH ॥ 5 ॥

yudhaamanyushcha vikraanta uttamaujaashcha veeryavaan ।
saubhadrO draupadEyaashcha sarva Eva mahaarathaaH ॥ 6 ॥

asmaakaM tu vishishhTaa yE taannibOdha dvijOttama ।
naayakaa mama sainyasya saMjjhNaarthaM taanbraveemi tE ॥ 7 ॥

bhavaanbheeshhmashcha karNashcha kRRipashcha samitiMjayaH ।
ashvatthaamaa vikarNashcha saumadattistathaiva cha ॥ 8 ॥

anyE cha bahavaH shooraa madarthE tyaktajeevitaaH ।
naanaashastrapraharaNaaH sarvE yuddhavishaaradaaH ॥ 9 ॥

aparyaaptaM tadasmaakaM balaM bheeshhmaabhirakshhitam ।
paryaaptaM tvidamEtEshhaaM balaM bheemaabhirakshhitam ॥ 10 ॥

ayanEshhu cha sarvEshhu yathaabhaagamavasthitaaH ।
bheeshhmamEvaabhirakshhantu bhavantaH sarva Eva hi ॥ 11 ॥

tasya saMjanayanharshhaM kuruvRRiddhaH pitaamahaH ।
siMhanaadaM vinadyOchchaiH shaMkhaM dadhmau prataapavaan ॥ 12 ॥

tataH shaMkhaashcha bhEryashcha paNavaanakagOmukhaaH ।
sahasaivaabhyahanyanta sa shabdastumulO.abhavat ॥ 13 ॥

tataH shvEtairhayairyuktE mahati syandanE sthitau ।
maadhavaH paaMDavashchaiva divyau shaMkhau pradaghmatuH ॥ 14 ॥

paanchajanyaM hRRishheekEshO dEvadattaM dhanaMjayaH ।
pauNDraM dadhmau mahaashaMkhaM bheemakarmaa vRRikOdaraH ॥ 15 ॥

anantavijayaM raajaa kunteeputrO yudhishhThiraH ।
nakulaH sahadEvashcha sughOshhamaNipushhpakau ॥ 16 ॥

kaashyashcha paramEshhvaasaH shikhaNDee cha mahaarathaH ।
dhRRishhTadyumnO viraaTashcha saatyakishchaaparaajitaH ॥ 17 ॥

drupadO draupadEyaashcha sarvashaH pRRithiveepatE ।
saubhadrashcha mahaabaahuH shaMkhaandadhmuH pRRithakpRRithak ॥ 18 ॥

sa ghOshhO dhaartaraashhTraaNaaM hRRidayaani vyadaarayat ।
nabhashcha pRRithiveeM chaiva tumulO vyanunaadayan ॥ 19 ॥

atha vyavasthitaandRRishhTvaa dhaartaraashhTraankapidhvajaH ।
pravRRittE shastrasaMpaatE dhanurudyamya paaMDavaH ॥ 20 ॥

hRRishheekEshaM tadaa vaakyamidamaaha maheepatE।

arjuna uvaacha ।

sEnayOrubhayOrmadhyE rathaM sthaapaya mE.achyuta ॥ 21 ॥

yaavadEtaannireekshhE.ahaM yOddhukaamaanavasthitaan ।
kairmayaa saha yOddhavyamasminraNasamudyamE ॥ 22 ॥

yOtsyamaanaanavEkshhE.ahaM ya EtE.atra samaagataaH ।
dhaartaraashhTrasya durbuddhEryuddhE priyachikeershhavaH ॥ 23 ॥

saMjaya uvaacha ।
EvamuktO hRRishheekEshO guDaakEshEna bhaarata ।
sEnayOrubhayOrmadhyE sthaapayitvaa rathOttamam ॥ 24 ॥

bheeshhmadrONapramukhataH sarvEshhaaM cha maheekshhitaam ।
uvaacha paartha pashyaitaansamavEtaankurooniti ॥ 25 ॥

tatraapashyatsthitaanpaarthaH pitRReenatha pitaamahaan ।
aachaaryaanmaatulaanbhraatRReenputraanpautraansakheeMstathaa ॥ 26 ॥

shvashuraansuhRRidashchaiva sEnayOrubhayOrapi ।
taansameekshhya sa kauntEyaH sarvaanbandhoonavasthitaan ॥ 27 ॥

kRRipayaa parayaavishhTO vishheedannidamabraveet।

arjuna uvaacha ।

dRRishhTvEmaM svajanaM kRRishhNa yuyutsuM samupasthitam ॥ 28 ॥

seedanti mama gaatraaNi mukhaM cha parishushhyati ।
vEpathushcha shareerE mE rOmaharshhashcha jaayatE ॥ 29 ॥

gaaNDeevaM sraMsatE hastaattvakchaiva paridahyatE ।
na cha shaknOmyavasthaatuM bhramateeva cha mE manaH ॥ 30 ॥

nimittaani cha pashyaami vipareetaani kEshava ।
na cha shrEyO.anupashyaami hatvaa svajanamaahavE ॥ 31 ॥

na kaankshhE vijayaM kRRishhNa na cha raajyaM sukhaani cha ।
kiM nO raajyEna gOvinda kiM bhOgairjeevitEna vaa ॥ 32 ॥

yEshhaamarthE kaankshhitaM nO raajyaM bhOgaaH sukhaani cha ।
ta imE.avasthitaa yuddhE praaNaaMstyaktvaa dhanaani cha ॥ 33 ॥

aachaaryaaH pitaraH putraastathaiva cha pitaamahaaH ।
maatulaaH shvashuraaH pautraaH shyaalaaH saMbandhinastathaa ॥ 34 ॥

Etaanna hantumichChaami ghnatO.api madhusoodana ।
api trailOkyaraajyasya hEtOH kiM nu maheekRRitE ॥ 35 ॥

nihatya dhaartaraashhTraannaH kaa preetiH syaajjanaardana ।
paapamEvaashrayEdasmaanhatvaitaanaatataayinaH ॥ 36 ॥

tasmaannaarhaa vayaM hantuM dhaartaraashhTraansvabaandhavaan ।
svajanaM hi kathaM hatvaa sukhinaH syaama maadhava ॥ 37 ॥

yadyapyEtE na pashyanti lObhOpahatachEtasaH ।
kulakshhayakRRitaM dOshhaM mitradrOhE cha paatakam ॥ 38 ॥

kathaM na jjhNEyamasmaabhiH paapaadasmaannivartitum ।
kulakshhayakRRitaM dOshhaM prapashyadbhirjanaardana ॥ 39 ॥

kulakshhayE praNashyanti kuladharmaaH sanaatanaaH ।
dharmE nashhTE kulaM kRRitsnamadharmO.abhibhavatyuta ॥ 40 ॥

adharmaabhibhavaatkRRishhNa pradushhyanti kulastriyaH ।
streeshhu dushhTaasu vaarshhNEya jaayatE varNasaMkaraH ॥ 41 ॥

saMkarO narakaayaiva kulaghnaanaaM kulasya cha ।
patanti pitarO hyEshhaaM luptapiNDOdakakriyaaH ॥ 42 ॥

dOshhairEtaiH kulaghnaanaaM varNasaMkarakaarakaiH ।
utsaadyantE jaatidharmaaH kuladharmaashcha shaashvataaH ॥ 43 ॥

utsannakuladharmaaNaaM manushhyaaNaaM janaardana ।
narakE.aniyataM vaasO bhavateetyanushushruma ॥ 44 ॥

ahO bata mahatpaapaM kartuM vyavasitaa vayam ।
yadraajyasukhalObhEna hantuM svajanamudyataaH ॥ 45 ॥

yadi maamaprateekaaramashastraM shastrapaaNayaH ।
dhaartaraashhTraa raNE hanyustanmE kshhEmataraM bhavEt ॥ 46 ॥

saMjaya uvaacha ।
EvamuktvaarjunaH saMkhyE rathOpastha upaavishat ।
visRRijya sasharaM chaapaM shOkasaMvignamaanasaH ॥ 47 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

arjunavishhaadayOgO naama prathamO.adhyaayaH ॥1 ॥







Browse Related Categories: