| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Srimad Bhagawad Gita Chapter 1 atha prathamO.adhyaayaH । dhRRitaraashhTra uvaacha । dharmakshhEtrE kurukshhEtrE samavEtaa yuyutsavaH । saMjaya uvaacha । dRRishhTvaa tu paaMDavaaneekaM vyooDhaM duryOdhanastadaa । pashyaitaaM paaMDuputraaNaamaachaarya mahateeM chamoom । atra shooraa mahEshhvaasaa bheemaarjunasamaa yudhi । dhRRishhTakEtushchEkitaanaH kaashiraajashcha veeryavaan । yudhaamanyushcha vikraanta uttamaujaashcha veeryavaan । asmaakaM tu vishishhTaa yE taannibOdha dvijOttama । bhavaanbheeshhmashcha karNashcha kRRipashcha samitiMjayaH । anyE cha bahavaH shooraa madarthE tyaktajeevitaaH । aparyaaptaM tadasmaakaM balaM bheeshhmaabhirakshhitam । ayanEshhu cha sarvEshhu yathaabhaagamavasthitaaH । tasya saMjanayanharshhaM kuruvRRiddhaH pitaamahaH । tataH shaMkhaashcha bhEryashcha paNavaanakagOmukhaaH । tataH shvEtairhayairyuktE mahati syandanE sthitau । paanchajanyaM hRRishheekEshO dEvadattaM dhanaMjayaH । anantavijayaM raajaa kunteeputrO yudhishhThiraH । kaashyashcha paramEshhvaasaH shikhaNDee cha mahaarathaH । drupadO draupadEyaashcha sarvashaH pRRithiveepatE । sa ghOshhO dhaartaraashhTraaNaaM hRRidayaani vyadaarayat । atha vyavasthitaandRRishhTvaa dhaartaraashhTraankapidhvajaH । hRRishheekEshaM tadaa vaakyamidamaaha maheepatE। arjuna uvaacha । sEnayOrubhayOrmadhyE rathaM sthaapaya mE.achyuta ॥ 21 ॥ yaavadEtaannireekshhE.ahaM yOddhukaamaanavasthitaan । yOtsyamaanaanavEkshhE.ahaM ya EtE.atra samaagataaH । saMjaya uvaacha । bheeshhmadrONapramukhataH sarvEshhaaM cha maheekshhitaam । tatraapashyatsthitaanpaarthaH pitRReenatha pitaamahaan । shvashuraansuhRRidashchaiva sEnayOrubhayOrapi । kRRipayaa parayaavishhTO vishheedannidamabraveet। arjuna uvaacha । dRRishhTvEmaM svajanaM kRRishhNa yuyutsuM samupasthitam ॥ 28 ॥ seedanti mama gaatraaNi mukhaM cha parishushhyati । gaaNDeevaM sraMsatE hastaattvakchaiva paridahyatE । nimittaani cha pashyaami vipareetaani kEshava । na kaankshhE vijayaM kRRishhNa na cha raajyaM sukhaani cha । yEshhaamarthE kaankshhitaM nO raajyaM bhOgaaH sukhaani cha । aachaaryaaH pitaraH putraastathaiva cha pitaamahaaH । Etaanna hantumichChaami ghnatO.api madhusoodana । nihatya dhaartaraashhTraannaH kaa preetiH syaajjanaardana । tasmaannaarhaa vayaM hantuM dhaartaraashhTraansvabaandhavaan । yadyapyEtE na pashyanti lObhOpahatachEtasaH । kathaM na jjhNEyamasmaabhiH paapaadasmaannivartitum । kulakshhayE praNashyanti kuladharmaaH sanaatanaaH । adharmaabhibhavaatkRRishhNa pradushhyanti kulastriyaH । saMkarO narakaayaiva kulaghnaanaaM kulasya cha । dOshhairEtaiH kulaghnaanaaM varNasaMkarakaarakaiH । utsannakuladharmaaNaaM manushhyaaNaaM janaardana । ahO bata mahatpaapaM kartuM vyavasitaa vayam । yadi maamaprateekaaramashastraM shastrapaaNayaH । saMjaya uvaacha । OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE arjunavishhaadayOgO naama prathamO.adhyaayaH ॥1 ॥
|