View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 2

atha dviteeyO.adhyaayaH ।

saMjaya uvaacha ।
taM tathaa kRRipayaavishhTamashrupoorNaakulEkshhaNam ।
vishheedantamidaM vaakyamuvaacha madhusoodanaH ॥ 1 ॥

shreebhagavaanuvaacha ।
kutastvaa kashmalamidaM vishhamE samupasthitam ।
anaaryajushhTamasvargyamakeertikaramarjuna ॥ 2 ॥

klaibyaM maa sma gamaH paartha naitattvayyupapadyatE ।
kshhudraM hRRidayadaurbalyaM tyaktvOttishhTha paraMtapa ॥ 3 ॥

arjuna uvaacha ।
kathaM bheeshhmamahaM saankhyE drONaM cha madhusoodana ।
ishhubhiH pratiyOtsyaami poojaarhaavarisoodana ॥ 4 ॥

guroonahatvaa hi mahaanubhaavaanshrEyO bhOktuM bhaikshhyamapeeha lOkE ।
hatvaarthakaamaaMstu gurunihaiva bhunjeeya bhOgaan.arudhirapradigdhaan ॥ 5 ॥

na chaitadvidmaH katarannO gareeyO yadvaa jayEma yadi vaa nO jayEyuH।
yaanEva hatvaa na jijeevishhaamastE.avasthitaaH pramukhE dhaartaraashhTraaH ॥ 6 ॥

kaarpaNyadOshhOpahatasvabhaavaH pRRichChaami tvaaM dharmasaMmooDhachEtaaH।
yachChrEyaH syaannishchitaM broohi tanmE shishhyastE.ahaM shaadhi maaM tvaaM prapannam ॥ 7 ॥

na hi prapashyaami mamaapanudyaadyachChOkamuchChOshhaNamindriyaaNaam।
avaapya bhoomaavasapatnamRRiddhaM raajyaM suraaNaamapi chaadhipatyam ॥ 8 ॥

saMjaya uvaacha ।
Evamuktvaa hRRishheekEshaM guDaakEshaH paraMtapa ।
na yOtsya iti gOvindamuktvaa tooshhNeeM babhoova ha ॥ 9 ॥

tamuvaacha hRRishheekEshaH prahasanniva bhaarata ।
sEnayOrubhayOrmadhyE vishheedantamidaM vachaH ॥ 10 ॥

shreebhagavaanuvaacha ।
ashOchyaananvashOchastvaM prajjhNaavaadaaMshcha bhaashhasE ।
gataasoonagataasooMshcha naanushOchanti paNDitaaH ॥ 11 ॥

na tvEvaahaM jaatu naasaM na tvaM nEmE janaadhipaaH ।
na chaiva na bhavishhyaamaH sarvE vayamataH param ॥ 12 ॥

dEhinO.asminyathaa dEhE kaumaaraM yauvanaM jaraa ।
tathaa dEhaantarapraaptirdheerastatra na muhyati ॥ 13 ॥

maatraasparshaastu kauntEya sheetOshhNasukhaduHkhadaaH ।
aagamaapaayinO.anityaastaaMstitikshhasva bhaarata ॥ 14 ॥

yaM hi na vyathayantyEtE purushhaM purushharshhabha ।
samaduHkhasukhaM dheeraM sO.amRRitatvaaya kalpatE ॥ 15 ॥

naasatO vidyatE bhaavO naabhaavO vidyatE sataH ।
ubhayOrapi dRRishhTO.antastvanayOstattvadarshibhiH ॥ 16 ॥

avinaashi tu tadviddhi yEna sarvamidaM tatam ।
vinaashamavyayasyaasya na kashchitkartumarhati ॥ 17 ॥

antavanta imE dEhaa nityasyOktaaH shareeriNaH ।
anaashinO.apramEyasya tasmaadyudhyasva bhaarata ॥ 18 ॥

ya EnaM vEtti hantaaraM yashchainaM manyatE hatam ।
ubhau tau na vijaaneetO naayaM hanti na hanyatE ॥ 19 ॥

na jaayatE mriyatE vaa kadaachinnaayaM bhootvaa bhavitaa vaa na bhooyaH।
ajO nityaH shaashvatO.ayaM puraaNO na hanyatE hanyamaanE shareerE ॥ 20 ॥

vEdaavinaashinaM nityaM ya Enamajamavyayam ।
athaM sa purushhaH paartha kaM ghaatayati hanti kam ॥ 21॥
vaasaaMsi jeerNaani yathaa vihaaya navaani gRRihNaati narO.aparaaNi।
tathaa shareeraaNi vihaaya jeerNaanyanyaani saMyaati navaani dEhee ॥ 22 ॥

nainaM Chindanti shastraaNi nainaM dahati paavakaH ।
na chainaM klEdayantyaapO na shOshhayati maarutaH ॥ 23 ॥

achChEdyO.ayamadaahyO.ayamaklEdyO.ashOshhya Eva cha ।
nityaH sarvagataH sthaaNurachalO.ayaM sanaatanaH ॥ 24 ॥

avyaktO.ayamachintyO.ayamavikaaryO.ayamuchyatE ।
tasmaadEvaM viditvainaM naanushOchitumarhasi ॥ 25 ॥

atha chainaM nityajaataM nityaM vaa manyasE mRRitam ।
tathaapi tvaM mahaabaahO naivaM shOchitumarhasi ॥ 26 ॥

jaatasya hi dhruvO mRRityurdhruvaM janma mRRitasya cha ।
tasmaadaparihaaryE.arthE na tvaM shOchitumarhasi ॥ 27 ॥

avyaktaadeeni bhootaani vyaktamadhyaani bhaarata ।
avyaktanidhanaanyEva tatra kaa paridEvanaa ॥ 28 ॥

aashcharyavatpashyati kashchidEnamaashcharyavadvadati tathaiva chaanyaH।
aashcharyavachchainamanyaH shRRiNOti shrutvaapyEnaM vEda na chaiva kashchit ॥ 29 ॥

dEhee nityamavadhyO.ayaM dEhE sarvasya bhaarata ।
tasmaatsarvaaNi bhootaani na tvaM shOchitumarhasi ॥ 30 ॥

svadharmamapi chaavEkshhya na vikampitumarhasi ।
dharmyaaddhi yuddhaachChrEyO.anyatkshhatriyasya na vidyatE ॥ 31 ॥

yadRRichChayaa chOpapannaM svargadvaaramapaavRRitam ।
sukhinaH kshhatriyaaH paartha labhantE yuddhameedRRisham ॥ 32 ॥

atha chEttvamimaM dharmyaM saMgraamaM na karishhyasi ।
tataH svadharmaM keertiM cha hitvaa paapamavaapsyasi ॥ 33 ॥

akeertiM chaapi bhootaani kathayishhyanti tE.avyayaam ।
saMbhaavitasya chaakeertirmaraNaadatirichyatE ॥ 34 ॥

bhayaadraNaaduparataM maMsyantE tvaaM mahaarathaaH ।
yEshhaaM cha tvaM bahumatO bhootvaa yaasyasi laaghavam ॥ 35 ॥

avaachyavaadaaMshcha bahoonvadishhyanti tavaahitaaH ।
nindantastava saamarthyaM tatO duHkhataraM nu kim ॥ 36 ॥

hatO vaa praapsyasi svargaM jitvaa vaa bhOkshhyasE maheem ।
tasmaaduttishhTha kauntEya yuddhaaya kRRitanishchayaH ॥ 37 ॥

sukhaduHkhE samE kRRitvaa laabhaalaabhau jayaajayau ।
tatO yuddhaaya yujyasva naivaM paapamavaapsyasi ॥ 38 ॥

Eshhaa tE.abhihitaa saankhyE buddhiryOgE tvimaaM shRRiNu ।
buddhyaa yuktO yayaa paartha karmabandhaM prahaasyasi ॥ 39 ॥

nEhaabhikramanaashO.asti pratyavaayO na vidyatE ।
svalpamapyasya dharmasya traayatE mahatO bhayaat ॥ 40 ॥

vyavasaayaatmikaa buddhirEkEha kurunandana ।
bahushaakhaa hyanantaashcha buddhayO.avyavasaayinaam ॥ 41 ॥

yaamimaaM pushhpitaaM vaachaM pravadantyavipashchitaH ।
vEdavaadarataaH paartha naanyadasteeti vaadinaH ॥ 42 ॥

kaamaatmaanaH svargaparaa janmakarmaphalapradaam ।
kriyaavishEshhabahulaaM bhOgaishvaryagatiM prati ॥ 43 ॥

bhOgaishvaryaprasaktaanaaM tayaapahRRitachEtasaam ।
vyavasaayaatmikaa buddhiH samaadhau na vidheeyatE ॥ 44 ॥

traiguNyavishhayaa vEdaa nistraiguNyO bhavaarjuna ।
nirdvandvO nityasattvasthO niryOgakshhEma aatmavaan ॥ 45 ॥

yaavaanartha udapaanE sarvataH saMplutOdakE ।
taavaansarvEshhu vEdEshhu braahmaNasya vijaanataH ॥ 46 ॥

karmaNyEvaadhikaarastE maa phalEshhu kadaachana ।
maa karmaphalahEturbhoormaa tE sangO.astvakarmaNi ॥ 47 ॥

yOgasthaH kuru karmaaNi sangaM tyaktvaa dhanaMjaya ।
siddhyasiddhyOH samO bhootvaa samatvaM yOga uchyatE ॥ 48 ॥

doorENa hyavaraM karma buddhiyOgaaddhanaMjaya ।
buddhau sharaNamanvichCha kRRipaNaaH phalahEtavaH ॥ 49 ॥

buddhiyuktO jahaateeha ubhE sukRRitadushhkRRitE ।
tasmaadyOgaaya yujyasva yOgaH karmasu kaushalam ॥ 50 ॥

karmajaM buddhiyuktaa hi phalaM tyaktvaa maneeshhiNaH ।
janmabandhavinirmuktaaH padaM gachChantyanaamayam ॥ 51 ॥

yadaa tE mOhakalilaM buddhirvyatitarishhyati ।
tadaa gantaasi nirvEdaM shrOtavyasya shrutasya cha ॥ 52 ॥

shrutivipratipannaa tE yadaa sthaasyati nishchalaa ।
samaadhaavachalaa buddhistadaa yOgamavaapsyasi ॥ 53 ॥

arjuna uvaacha ।
sthitaprajjhNasya kaa bhaashhaa samaadhisthasya kEshava ।
sthitadheeH kiM prabhaashhEta kimaaseeta vrajEta kim ॥ 54 ॥

shreebhagavaanuvaacha ।
prajahaati yadaa kaamaansarvaanpaartha manOgataan ।
aatmanyEvaatmanaa tushhTaH sthitaprajjhNastadOchyatE ॥ 55 ॥

duHkhEshhvanudvignamanaaH sukhEshhu vigataspRRihaH ।
veetaraagabhayakrOdhaH sthitadheermuniruchyatE ॥ 56 ॥

yaH sarvatraanabhisnEhastattatpraapya shubhaashubham ।
naabhinandati na dvEshhTi tasya prajjhNaa pratishhThitaa ॥ 57 ॥

yadaa saMharatE chaayaM koormO.angaaneeva sarvashaH ।
indriyaaNeendriyaarthEbhyastasya prajjhNaa pratishhThitaa ॥ 58 ॥

vishhayaa vinivartantE niraahaarasya dEhinaH ।
rasavarjaM rasO.apyasya paraM dRRishhTvaa nivartatE ॥ 59 ॥

yatatO hyapi kauntEya purushhasya vipashchitaH ।
indriyaaNi pramaatheeni haranti prasabhaM manaH ॥ 60 ॥

taani sarvaaNi saMyamya yukta aaseeta matparaH ।
vashE hi yasyEndriyaaNi tasya prajjhNaa pratishhThitaa ॥ 61 ॥

dhyaayatO vishhayaanpuMsaH sangastEshhoopajaayatE ।
sangaatsaMjaayatE kaamaH kaamaatkrOdhO.abhijaayatE ॥ 62 ॥

krOdhaadbhavati saMmOhaH saMmOhaatsmRRitivibhramaH ।
smRRitibhraMshaadbuddhinaashO buddhinaashaatpraNashyati ॥ 63 ॥

raagadvEshhavimuktaistu vishhayaanindriyaishcharan ।
aatmavashyairvidhEyaatmaa prasaadamadhigachChati ॥ 64 ॥

prasaadE sarvaduHkhaanaaM haanirasyOpajaayatE ।
prasannachEtasO hyaashu buddhiH paryavatishhThatE ॥ 65 ॥

naasti buddhirayuktasya na chaayuktasya bhaavanaa ।
na chaabhaavayataH shaantirashaantasya kutaH sukham ॥ 66 ॥

indriyaaNaaM hi charataaM yanmanO.anuvidheeyatE ।
tadasya harati prajjhNaaM vaayurnaavamivaambhasi ॥ 67 ॥

tasmaadyasya mahaabaahO nigRRiheetaani sarvashaH ।
indriyaaNeendriyaarthEbhyastasya prajjhNaa pratishhThitaa ॥ 68 ॥

yaa nishaa sarvabhootaanaaM tasyaaM jaagarti saMyamee ।
yasyaaM jaagrati bhootaani saa nishaa pashyatO munEH ॥ 69 ॥

aapooryamaaNamachalapratishhThaM samudramaapaH pravishanti yadvat।
tadvatkaamaa yaM pravishanti sarvE sa shaantimaapnOti na kaamakaamee ॥ 70 ॥

vihaaya kaamaanyaH sarvaanpumaaMshcharati niHspRRihaH ।
nirmamO nirahaMkaaraH sa shaantimadhigachChati ॥ 71 ॥

Eshhaa braahmee sthitiH paartha nainaaM praapya vimuhyati ।
sthitvaasyaamantakaalE.api brahmanirvaaNamRRichChati ॥ 72 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

saaMkhyayOgO naama dviteeyO.adhyaayaH ॥2 ॥







Browse Related Categories: