View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 18

atha ashhTaadashO.adhyaayaH ।

arjuna uvaacha ।
saMnyaasasya mahaabaahO tattvamichChaami vEditum ।
tyaagasya cha hRRishheekEsha pRRithakkEshinishhoodana ॥ 1 ॥

shreebhagavaanuvaacha ।
kaamyaanaaM karmaNaaM nyaasaM saMnyaasaM kavayO viduH ।
sarvakarmaphalatyaagaM praahustyaagaM vichakshhaNaaH ॥ 2 ॥

tyaajyaM dOshhavadityEkE karma praahurmaneeshhiNaH ।
yajjhNadaanatapaHkarma na tyaajyamiti chaaparE ॥ 3 ॥

nishchayaM shRRiNu mE tatra tyaagE bharatasattama ।
tyaagO hi purushhavyaaghra trividhaH saMprakeertitaH ॥ 4 ॥

yajjhNadaanatapaHkarma na tyaajyaM kaaryamEva tat ।
yajjhNO daanaM tapashchaiva paavanaani maneeshhiNaam ॥ 5 ॥

Etaanyapi tu karmaaNi sangaM tyaktvaa phalaani cha ।
kartavyaaneeti mE paartha nishchitaM matamuttamam ॥ 6 ॥

niyatasya tu saMnyaasaH karmaNO nOpapadyatE ।
mOhaattasya parityaagastaamasaH parikeertitaH ॥ 7 ॥

duHkhamityEva yatkarma kaayaklEshabhayaattyajEt ।
sa kRRitvaa raajasaM tyaagaM naiva tyaagaphalaM labhEt ॥ 8 ॥

kaaryamityEva yatkarma niyataM kriyatE.arjuna ।
sangaM tyaktvaa phalaM chaiva sa tyaagaH saattvikO mataH ॥ 9 ॥

na dvEshhTyakushalaM karma kushalE naanushhajjatE ।
tyaagee sattvasamaavishhTO mEdhaavee ChinnasaMshayaH ॥ 10 ॥

na hi dEhabhRRitaa shakyaM tyaktuM karmaaNyashEshhataH ।
yastu karmaphalatyaagee sa tyaageetyabhidheeyatE ॥ 11 ॥

anishhTamishhTaM mishraM cha trividhaM karmaNaH phalam ।
bhavatyatyaaginaaM prEtya na tu saMnyaasinaaM kvachit ॥ 12 ॥

panchaitaani mahaabaahO kaaraNaani nibOdha mE ।
saaMkhyE kRRitaantE prOktaani siddhayE sarvakarmaNaam ॥ 13 ॥

adhishhThaanaM tathaa kartaa karaNaM cha pRRithagvidham ।
vividhaashcha pRRithakchEshhTaa daivaM chaivaatra panchamam ॥ 14 ॥

shareeravaanmanObhiryatkarma praarabhatE naraH ।
nyaayyaM vaa vipareetaM vaa panchaitE tasya hEtavaH ॥ 15 ॥

tatraivaM sati kartaaramaatmaanaM kEvalaM tu yaH ।
pashyatyakRRitabuddhitvaanna sa pashyati durmatiH ॥ 16 ॥

yasya naahaMkRRitO bhaavO buddhiryasya na lipyatE ।
hatvaa.api sa imaaMllOkaanna hanti na nibadhyatE ॥ 17 ॥

jjhNaanaM jjhNEyaM parijjhNaataa trividhaa karmachOdanaa ।
karaNaM karma kartEti trividhaH karmasaMgrahaH ॥ 18 ॥

jjhNaanaM karma cha kartaa cha tridhaiva guNabhEdataH ।
prOchyatE guNasaMkhyaanE yathaavachChRRiNu taanyapi ॥ 19 ॥

sarvabhootEshhu yEnaikaM bhaavamavyayameekshhatE ।
avibhaktaM vibhaktEshhu tajjjhNaanaM viddhi saattvikam ॥ 20 ॥

pRRithaktvEna tu yajjjhNaanaM naanaabhaavaanpRRithagvidhaan ।
vEtti sarvEshhu bhootEshhu tajjjhNaanaM viddhi raajasam ॥ 21 ॥

yattu kRRitsnavadEkasminkaaryE saktamahaitukam ।
atattvaarthavadalpaM cha tattaamasamudaahRRitam ॥ 22 ॥

niyataM sangarahitamaraagadvEshhataH kRRitam ।
aphalaprEpsunaa karma yattatsaattvikamuchyatE ॥ 23 ॥

yattu kaamEpsunaa karma saahaMkaarENa vaa punaH ।
kriyatE bahulaayaasaM tadraajasamudaahRRitam ॥ 24 ॥

anubandhaM kshhayaM hiMsaamanapEkshhya cha paurushham ।
mOhaadaarabhyatE karma yattattaamasamuchyatE ॥ 25 ॥

muktasangO.anahaMvaadee dhRRityutsaahasamanvitaH ।
siddhyasiddhyOrnirvikaaraH kartaa saattvika uchyatE ॥ 26 ॥

raagee karmaphalaprEpsurlubdhO hiMsaatmakO.ashuchiH ।
harshhashOkaanvitaH kartaa raajasaH parikeertitaH ॥ 27 ॥

ayuktaH praakRRitaH stabdhaH shaThO naishhkRRitikO.alasaH ।
vishhaadee deerghasootree cha kartaa taamasa uchyatE ॥ 28 ॥

buddhErbhEdaM dhRRitEshchaiva guNatastrividhaM shRRiNu ।
prOchyamaanamashEshhENa pRRithaktvEna dhanaMjaya ॥ 29 ॥

pravRRittiM cha nivRRittiM cha kaaryaakaaryE bhayaabhayE ।
bandhaM mOkshhaM cha yaa vEtti buddhiH saa paartha saattvikee ॥ 30 ॥

yayaa dharmamadharmaM cha kaaryaM chaakaaryamEva cha ।
ayathaavatprajaanaati buddhiH saa paartha raajasee ॥ 31 ॥

adharmaM dharmamiti yaa manyatE tamasaavRRitaa ।
sarvaarthaanvipareetaaMshcha buddhiH saa paartha taamasee ॥ 32 ॥

dhRRityaa yayaa dhaarayatE manaHpraaNEndriyakriyaaH ।
yOgEnaavyabhichaariNyaa dhRRitiH saa paartha saattvikee ॥ 33 ॥

yayaa tu dharmakaamaarthaandhRRityaa dhaarayatE.arjuna ।
prasangEna phalaakaankshhee dhRRitiH saa paartha raajasee ॥ 34 ॥

yayaa svapnaM bhayaM shOkaM vishhaadaM madamEva cha ।
na vimunchati durmEdhaa dhRRitiH saa paartha taamasee ॥ 35 ॥

sukhaM tvidaaneeM trividhaM shRRiNu mE bharatarshhabha ।
abhyaasaadramatE yatra duHkhaantaM cha nigachChati ॥ 36 ॥

yattadagrE vishhamiva pariNaamE.amRRitOpamam ।
tatsukhaM saattvikaM prOktamaatmabuddhiprasaadajam ॥ 37 ॥

vishhayEndriyasaMyOgaadyattadagrE.amRRitOpamam ।
pariNaamE vishhamiva tatsukhaM raajasaM smRRitam ॥ 38 ॥

yadagrE chaanubandhE cha sukhaM mOhanamaatmanaH ।
nidraalasyapramaadOtthaM tattaamasamudaahRRitam ॥ 39 ॥

na tadasti pRRithivyaaM vaa divi dEvEshhu vaa punaH ।
sattvaM prakRRitijairmuktaM yadEbhiH syaattribhirguNaiH ॥ 40 ॥

braahmaNakshhatriyavishaaM shoodraaNaaM cha paraMtapa ।
karmaaNi pravibhaktaani svabhaavaprabhavairguNaiH ॥ 41 ॥

shamO damastapaH shauchaM kshhaantiraarjavamEva cha ।
jjhNaanaM vijjhNaanamaastikyaM brahmakarma svabhaavajam ॥ 42 ॥

shauryaM tEjO dhRRitirdaakshhyaM yuddhE chaapyapalaayanam ।
daanameeshvarabhaavashcha kshhaatraM karma svabhaavajam ॥ 43 ॥

kRRishhigaurakshhyavaaNijyaM vaishyakarma svabhaavajam ।
paricharyaatmakaM karma shoodrasyaapi svabhaavajam ॥ 44 ॥

svE svE karmaNyabhirataH saMsiddhiM labhatE naraH ।
svakarmanirataH siddhiM yathaa vindati tachChRRiNu ॥ 45 ॥

yataH pravRRittirbhootaanaaM yEna sarvamidaM tatam ।
svakarmaNaa tamabhyarchya siddhiM vindati maanavaH ॥ 46 ॥

shrEyaansvadharmO viguNaH paradharmOtsvanushhThitaat ।
svabhaavaniyataM karma kurvannaapnOti kilbishham ॥ 47 ॥

sahajaM karma kauntEya sadOshhamapi na tyajEt ।
sarvaarambhaa hi dOshhENa dhoomEnaagnirivaavRRitaaH ॥ 48 ॥

asaktabuddhiH sarvatra jitaatmaa vigataspRRihaH ।
naishhkarmyasiddhiM paramaaM saMnyaasEnaadhigachChati ॥ 49 ॥

siddhiM praaptO yathaa brahma tathaapnOti nibOdha mE ।
samaasEnaiva kauntEya nishhThaa jjhNaanasya yaa paraa ॥ 50 ॥

buddhyaa vishuddhayaa yuktO dhRRityaatmaanaM niyamya cha ।
shabdaadeenvishhayaaMstyaktvaa raagadvEshhau vyudasya cha ॥ 51 ॥

viviktasEvee laghvaashee yatavaakkaayamaanasaH ।
dhyaanayOgaparO nityaM vairaagyaM samupaashritaH ॥ 52 ॥

ahaMkaaraM balaM darpaM kaamaM krOdhaM parigraham ।
vimuchya nirmamaH shaantO brahmabhooyaaya kalpatE ॥ 53 ॥

brahmabhootaH prasannaatmaa na shOchati na kaankshhati ।
samaH sarvEshhu bhootEshhu madbhaktiM labhatE paraam ॥ 54 ॥

bhaktyaa maamabhijaanaati yaavaanyashchaasmi tattvataH ।
tatO maaM tattvatO jjhNaatvaa vishatE tadanantaram ॥ 55 ॥

sarvakarmaaNyapi sadaa kurvaaNO madvyapaashrayaH ।
matprasaadaadavaapnOti shaashvataM padamavyayam ॥ 56 ॥

chEtasaa sarvakarmaaNi mayi saMnyasya matparaH ।
buddhiyOgamupaashritya machchittaH satataM bhava ॥ 57 ॥

machchittaH sarvadurgaaNi matprasaadaattarishhyasi ।
atha chEttvamahaMkaaraanna shrOshhyasi vinankshhyasi ॥ 58 ॥

yadahaMkaaramaashritya na yOtsya iti manyasE ।
mithyaishha vyavasaayastE prakRRitistvaaM niyOkshhyati ॥ 59 ॥

svabhaavajEna kauntEya nibaddhaH svEna karmaNaa ।
kartuM nEchChasi yanmOhaatkarishhyasyavashO.api tat ॥ 60 ॥

eeshvaraH sarvabhootaanaaM hRRiddEshE.arjuna tishhThati ।
bhraamayansarvabhootaani yantraarooDhaani maayayaa ॥ 61 ॥

tamEva sharaNaM gachCha sarvabhaavEna bhaarata ।
tatprasaadaatparaaM shaantiM sthaanaM praapsyasi shaashvatam ॥ 62 ॥

iti tE jjhNaanamaakhyaataM guhyaadguhyataraM mayaa ।
vimRRishyaitadashEshhENa yathEchChasi tathaa kuru ॥ 63 ॥

sarvaguhyatamaM bhooyaH shRRiNu mE paramaM vachaH ।
ishhTO.asi mE dRRiDhamiti tatO vakshhyaami tE hitam ॥ 64 ॥

manmanaa bhava madbhaktO madyaajee maaM namaskuru ।
maamEvaishhyasi satyaM tE pratijaanE priyO.asi mE ॥ 65 ॥

sarvadharmaanparityajya maamEkaM sharaNaM vraja ।
ahaM tvaa sarvapaapEbhyO mOkshhayishhyaami maa shuchaH ॥ 66 ॥

idaM tE naatapaskaaya naabhaktaaya kadaachana ।
na chaashushrooshhavE vaachyaM na cha maaM yO.abhyasooyati ॥ 67 ॥

ya imaM paramaM guhyaM madbhaktEshhvabhidhaasyati ।
bhaktiM mayi paraaM kRRitvaa maamEvaishhyatyasaMshayaH ॥ 68 ॥

na cha tasmaanmanushhyEshhu kashchinmE priyakRRittamaH ।
bhavitaa na cha mE tasmaadanyaH priyatarO bhuvi ॥ 69 ॥

adhyEshhyatE cha ya imaM dharmyaM saMvaadamaavayOH ।
jjhNaanayajjhNEna tEnaahamishhTaH syaamiti mE matiH ॥ 70 ॥

shraddhaavaananasooyashcha shRRiNuyaadapi yO naraH ।
sO.api muktaH shubhaaMllOkaanpraapnuyaatpuNyakarmaNaam ॥ 71 ॥

kachchidEtachChrutaM paartha tvayaikaagrENa chEtasaa ।
kachchidajjhNaanasaMmOhaH pranashhTastE dhanaMjaya ॥ 72 ॥

arjuna uvaacha ।
nashhTO mOhaH smRRitirlabdhaa tvatprasaadaanmayaachyuta ।
sthitO.asmi gatasaMdEhaH karishhyE vachanaM tava ॥ 73 ॥

saMjaya uvaacha ।
ityahaM vaasudEvasya paarthasya cha mahaatmanaH ।
saMvaadamimamashraushhamadbhutaM rOmaharshhaNam ॥ 74 ॥

vyaasaprasaadaachChrutavaanEtadguhyamahaM param ।
yOgaM yOgEshvaraatkRRishhNaatsaakshhaatkathayataH svayam ॥ 75 ॥

raajansaMsmRRitya saMsmRRitya saMvaadamimamadbhutam ।
kEshavaarjunayOH puNyaM hRRishhyaami cha muhurmuhuH ॥ 76 ॥

tachcha saMsmRRitya saMsmRRitya roopamatyadbhutaM harEH ।
vismayO mE mahaanraajanhRRishhyaami cha punaH punaH ॥ 77 ॥

yatra yOgEshvaraH kRRishhNO yatra paarthO dhanurdharaH ।
tatra shreervijayO bhootirdhruvaa neetirmatirmama ॥ 78 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

mOkshhasaMnyaasayOgO naamaashhTaadashO.adhyaayaH ॥ 18 ॥







Browse Related Categories: