atha dashamO.adhyaayaH ।
shreebhagavaanuvaacha ।
bhooya Eva mahaabaahO shRRiNu mE paramaM vachaH ।
yattE.ahaM preeyamaaNaaya vakshhyaami hitakaamyayaa ॥ 1 ॥
na mE viduH suragaNaaH prabhavaM na maharshhayaH ।
ahamaadirhi dEvaanaaM maharshheeNaaM cha sarvashaH ॥ 2 ॥
yO maamajamanaadiM cha vEtti lOkamahEshvaram ।
asaMmooDhaH sa martyEshhu sarvapaapaiH pramuchyatE ॥ 3 ॥
buddhirjjhNaanamasaMmOhaH kshhamaa satyaM damaH shamaH ।
sukhaM duHkhaM bhavO.abhaavO bhayaM chaabhayamEva cha ॥ 4 ॥
ahiMsaa samataa tushhTistapO daanaM yashO.ayashaH ।
bhavanti bhaavaa bhootaanaaM matta Eva pRRithagvidhaaH ॥ 5 ॥
maharshhayaH sapta poorvE chatvaarO manavastathaa ।
madbhaavaa maanasaa jaataa yEshhaaM lOka imaaH prajaaH ॥ 6 ॥
EtaaM vibhootiM yOgaM cha mama yO vEtti tattvataH ।
sO.avikampEna yOgEna yujyatE naatra saMshayaH ॥ 7 ॥
ahaM sarvasya prabhavO mattaH sarvaM pravartatE ।
iti matvaa bhajantE maaM budhaa bhaavasamanvitaaH ॥ 8 ॥
machchittaa madgatapraaNaa bOdhayantaH parasparam ।
kathayantashcha maaM nityaM tushhyanti cha ramanti cha ॥ 9 ॥
tEshhaaM satatayuktaanaaM bhajataaM preetipoorvakam ।
dadaami buddhiyOgaM taM yEna maamupayaanti tE ॥ 10 ॥
tEshhaamEvaanukampaarthamahamajjhNaanajaM tamaH ।
naashayaamyaatmabhaavasthO jjhNaanadeepEna bhaasvataa ॥ 11 ॥
arjuna uvaacha ।
paraM brahma paraM dhaama pavitraM paramaM bhavaan ।
purushhaM shaashvataM divyamaadidEvamajaM vibhum ॥ 12 ॥
aahustvaamRRishhayaH sarvE dEvarshhirnaaradastathaa ।
asitO dEvalO vyaasaH svayaM chaiva braveeshhi mE ॥ 13 ॥
sarvamEtadRRitaM manyE yanmaaM vadasi kEshava ।
na hi tE bhagavanvyaktiM vidurdEvaa na daanavaaH ॥ 14 ॥
svayamEvaatmanaatmaanaM vEttha tvaM purushhOttama ।
bhootabhaavana bhootEsha dEvadEva jagatpatE ॥ 15 ॥
vaktumarhasyashEshhENa divyaa hyaatmavibhootayaH ।
yaabhirvibhootibhirlOkaanimaaMstvaM vyaapya tishhThasi ॥ 16 ॥
kathaM vidyaamahaM yOgiMstvaaM sadaa parichintayan ।
kEshhu kEshhu cha bhaavEshhu chintyO.asi bhagavanmayaa ॥ 17 ॥
vistarENaatmanO yOgaM vibhootiM cha janaardana ।
bhooyaH kathaya tRRiptirhi shRRiNvatO naasti mE.amRRitam ॥ 18 ॥
shreebhagavaanuvaacha ।
hanta tE kathayishhyaami divyaa hyaatmavibhootayaH ।
praadhaanyataH kurushrEshhTha naastyantO vistarasya mE ॥ 19 ॥
ahamaatmaa guDaakEsha sarvabhootaashayasthitaH ।
ahamaadishcha madhyaM cha bhootaanaamanta Eva cha ॥ 20 ॥
aadityaanaamahaM vishhNurjyOtishhaaM raviraMshumaan ।
mareechirmarutaamasmi nakshhatraaNaamahaM shashee ॥ 21 ॥
vEdaanaaM saamavEdO.asmi dEvaanaamasmi vaasavaH ।
indriyaaNaaM manashchaasmi bhootaanaamasmi chEtanaa ॥ 22 ॥
rudraaNaaM shaMkarashchaasmi vittEshO yakshharakshhasaam ।
vasoonaaM paavakashchaasmi mEruH shikhariNaamaham ॥ 23 ॥
purOdhasaaM cha mukhyaM maaM viddhi paartha bRRihaspatim ।
sEnaaneenaamahaM skandaH sarasaamasmi saagaraH ॥ 24 ॥
maharshheeNaaM bhRRigurahaM giraamasmyEkamakshharam ।
yajjhNaanaaM japayajjhNO.asmi sthaavaraaNaaM himaalayaH ॥ 25 ॥
ashvatthaH sarvavRRikshhaaNaaM dEvarshheeNaaM cha naaradaH ।
gandharvaaNaaM chitrarathaH siddhaanaaM kapilO muniH ॥ 26 ॥
uchchaiHshravasamashvaanaaM viddhi maamamRRitOdbhavam ।
airaavataM gajEndraaNaaM naraaNaaM cha naraadhipam ॥ 27 ॥
aayudhaanaamahaM vajraM dhEnoonaamasmi kaamadhuk ।
prajanashchaasmi kandarpaH sarpaaNaamasmi vaasukiH ॥ 28 ॥
anantashchaasmi naagaanaaM varuNO yaadasaamaham ।
pitRReeNaamaryamaa chaasmi yamaH saMyamataamaham ॥ 29 ॥
prahlaadashchaasmi daityaanaaM kaalaH kalayataamaham ।
mRRigaaNaaM cha mRRigEndrO.ahaM vainatEyashcha pakshhiNaam ॥ 30 ॥
pavanaH pavataamasmi raamaH shastrabhRRitaamaham ।
jhashhaaNaaM makarashchaasmi srOtasaamasmi jaahnavee ॥ 31 ॥
sargaaNaamaadirantashcha madhyaM chaivaahamarjuna ।
adhyaatmavidyaa vidyaanaaM vaadaH pravadataamaham ॥ 32 ॥
akshharaaNaamakaarO.asmi dvandvaH saamaasikasya cha ।
ahamEvaakshhayaH kaalO dhaataahaM vishvatOmukhaH ॥ 33 ॥
mRRityuH sarvaharashchaahamudbhavashcha bhavishhyataam ।
keertiH shreervaakcha naareeNaaM smRRitirmEdhaa dhRRitiH kshhamaa ॥ 34 ॥
bRRihatsaama tathaa saamnaaM gaayatree Chandasaamaham ।
maasaanaaM maargasheershhO.ahamRRitoonaaM kusumaakaraH ॥ 35 ॥
dyootaM Chalayataamasmi tEjastEjasvinaamaham ।
jayO.asmi vyavasaayO.asmi sattvaM sattvavataamaham ॥ 36 ॥
vRRishhNeenaaM vaasudEvO.asmi paaMDavaanaaM dhanaMjayaH ।
muneenaamapyahaM vyaasaH kaveenaamushanaa kaviH ॥ 37 ॥
daNDO damayataamasmi neetirasmi jigeeshhataam ।
maunaM chaivaasmi guhyaanaaM jjhNaanaM jjhNaanavataamaham ॥ 38 ॥
yachchaapi sarvabhootaanaaM beejaM tadahamarjuna ।
na tadasti vinaa yatsyaanmayaa bhootaM charaacharam ॥ 39 ॥
naantO.asti mama divyaanaaM vibhooteenaaM paraMtapa ।
Eshha tooddEshataH prOktO vibhootErvistarO mayaa ॥ 40 ॥
yadyadvibhootimatsattvaM shreemadoorjitamEva vaa ।
tattadEvaavagachCha tvaM mama tEjOM.ashasaMbhavam ॥ 41 ॥
athavaa bahunaitEna kiM jjhNaatEna tavaarjuna ।
vishhTabhyaahamidaM kRRitsnamEkaaMshEna sthitO jagat ॥ 42 ॥
OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE
vibhootiyOgO naama dashamO.adhyaayaH ॥10 ॥
Browse Related Categories: