View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kathopanishad - Chapter 1, Valli 1

adhyāya 1
vallī 1

ōṃ uśan‌ ha vai vājaśravasa-ssarvavēdasa-ndadau।
tasya ha nachikētā nāma putra āsa ॥ ॥1॥

taṃ ha kumāraṃ santa-ndakṣiṇāsu nīyamānāsu śraddhā-''vivēśa। sō-'manyata ॥ ॥2॥

pītōdakā jagdhatṛṇā dugdhadōhā nirindriyāḥ।
anandā nāma tē lōkāstānsa gachChati tā dadat‌ ॥ ॥3॥

sa hōvācha pitara-ntata kasmai mā-ndāsyasīti।
dvitīya-ntṛtīya-ntaṃ hōvācha mṛtyavē tvā dadāmīti ॥ ॥4॥

bahūnāmēmi prathamō bahūnāmēmi madhyamaḥ।
kiṃ svidyamasya kartavyaṃ yanmayādya kariṣyati ॥ ॥5॥

anupaśya yathā pūrvē pratipaśya tathā-'parē।
sasyamiva martyaḥ pachyatē sasyamivājāyatē punaḥ ॥ ॥6॥

vaiśvānaraḥ praviśatyatithirbrāhmaṇō gṛhān‌।
tasyaitāṃ śānti-ṅkurvanti hara vaivasvatōdakam‌ ॥ ॥7॥

āśāpratīkṣē saṅgataṃ sūnṛtā-ñchēṣṭāpūrvē putrapaśūṃścha sarvān‌।
ētad‌ vṛṅktē puruṣasyālpamēdhasō yasyānaśnanvasati brāhmaṇō gṛhē ॥ ॥8॥

tisrō rātrīryadavātsīrgṛhē mē-'naśnanbrahmannatithirnamasyaḥ।
namastē-'stu brahmansvasti mē-'stu tasmātprati trīnvarānvṛṇīṣva ॥ ॥9॥

śāntasaṅkalpa-ssumanā yathā syādvītamanyurgautamō mābhi mṛtyō।
tvatprasṛṣṭa-mmābhivadētpratīta ētattrayāṇā-mprathamaṃ varaṃ vṛṇē ॥ ॥10॥

yathā purastād‌ bhavitā pratīta auddālakirāruṇirmatprasṛṣṭaḥ।
sukhaṃ rātrī-śśayitā vītamanyustvā-ndadṛśivānmṛtyumukhātpramuktam‌ ॥ ॥11॥

svargē lōkē na bhaya-ṅkiñchanāsti na tatra tva-nna jarayā bibhēti।
ubhē tīrtvā-'śanāyāpipāsē śōkātigō mōdatē svargalōkē ॥ ॥12॥

sa tvamagniṃ svargyamadhyēṣi mṛtyō prabrūhi tvaṃ śraddadhānāya mahyam‌।
svargalōkā amṛtatva-mbhajanta ētad‌ dvitīyēna vṛṇē varēṇa ॥ ॥13॥

pra tē bravīmi tadu mē nibōdha svargyamagni-nnachikētaḥ prajānan‌।
anantalōkāptimathō pratiṣṭhāṃ viddhi tvamēta-nnihita-ṅguhāyām‌ ॥ ॥14॥

lōkādimagni-ntamuvācha tasmai yā iṣṭakā yāvatīrvā yathā vā।
sa chāpi tatpratyavadadyathōktamathāsya mṛtyuḥ punarēvāha tuṣṭaḥ ॥ ॥15॥

tamabravītprīyamāṇō mahātmā vara-ntavēhādya dadāmi bhūyaḥ।
tavaiva nāmnā bhavitā-'yamagni-ssṛṅkā-ñchēmāmanēkarūpā-ṅgṛhāṇa ॥ ॥16॥

triṇāchikētastribhirētya sandhi-ntrikarmakṛttarati janmamṛtyū।
brahmajajña-ndēvamīḍyaṃ viditvā nichāyyēmāṃ śāntimatyantamēti ॥ ॥17॥

triṇāchikētastrayamētadviditvā ya ēvaṃ vidvāṃśchinutē nāchikētam‌।
sa mṛtyupāśānpurataḥ praṇōdya śōkātigō mōdatē svargalōkē ॥ ॥18॥

ēṣa tē-'gnirnachikēta-ssvargyō yamavṛṇīthā dvitīyēna varēṇa।
ētamagni-ntavaiva pravakśyanti janāsastṛtīyaṃ vara-nnachikētō vṛṇīṣva ॥ ॥19॥

yēya-mprētē vichikitsā manuṣyē-'stītyēkē nāyamastīti chaikē।
ētadvidyāmanuśiṣṭastvayā-'haṃ varāṇāmēṣa varastṛtīyaḥ ॥ ॥20॥

dēvairatrāpi vichikitsita-mpurā na hi suvijñēyamaṇurēṣa dharmaḥ।
anyaṃ vara-nnachikētō vṛṇīṣva mā mōparōtsīrati mā sṛjainam‌ ॥ ॥21॥

dēvairatrāpi vichikitsita-ṅkila tva-ñcha mṛtyō yanna sujñēyamāttha।
vaktā chāsya tvādṛganyō na labhyō nānyō varastulya ētasya kaśchit‌ ॥ ॥22॥

śatāyuṣaḥ putrapautrānvṛṇīṣva bahūnpaśūnhastihiraṇyamaśvān‌।
bhūmērmahadāyatanaṃ vṛṇīṣva svaya-ñcha jīva śaradō yāvadichChasi ॥ ॥23॥

ētattulyaṃ yadi manyasē varaṃ vṛṇīṣva vitta-ñchirajīvikā-ñcha।
mahābhūmau nachikētastvamēdhi kāmānā-ntvā-ṅkāmabhāja-ṅkarōmi ॥ ॥24॥

yē yē kāmā durlabhā martyalōkē sarvānkāmāṃśChandataḥ prārthayasva।
imā rāmā-ssarathā-ssatūryā na hīdṛśā lambhanīyā manuṣyaiḥ।
ābhirmatprattābhiḥ parichārayasva nachikētō maraṇa-mmā-'nuprākśīḥ ॥ ॥25॥

śvōbhāvā martyasya yadantakaitatsarvēndriyāṇā-ñjarayanti tējaḥ।
api sarva-ñjīvitamalpamēva tavaiva vāhāstava nṛtyagītē ॥ ॥26॥

na vittēna tarpaṇīyō manuṣyō lapsyāmahē vittamadrākśma chēttvā।
jīviṣyāmō yāvadīśiṣyasi tvaṃ varastu mē varaṇīya-ssa ēva ॥ ॥27॥

ajīryatāmamṛtānāmupētya jīryanmartyaḥ kvadhassthaḥ prajānan‌।
abhidhyāyanvarṇaratipramōdānatidīrghē jīvitē kō ramēta ॥ ॥28॥

yasminnidaṃ vichikitsanti mṛtyō yatsāmparāyē mahati brūhi nastat‌।
yō-'yaṃ varō gūḍhamanupraviṣṭō nānya-ntasmānnachikētā vṛṇītē ॥ ॥29॥




Browse Related Categories: