| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Kathopanishad - Chapter 1, Valli 1 adhyāya 1 ōṃ uśan ha vai vājaśravasa-ssarvavēdasa-ndadau। taṃ ha kumāraṃ santa-ndakṣiṇāsu nīyamānāsu śraddhā-''vivēśa। sō-'manyata ॥ ॥2॥ pītōdakā jagdhatṛṇā dugdhadōhā nirindriyāḥ। sa hōvācha pitara-ntata kasmai mā-ndāsyasīti। bahūnāmēmi prathamō bahūnāmēmi madhyamaḥ। anupaśya yathā pūrvē pratipaśya tathā-'parē। vaiśvānaraḥ praviśatyatithirbrāhmaṇō gṛhān। āśāpratīkṣē saṅgataṃ sūnṛtā-ñchēṣṭāpūrvē putrapaśūṃścha sarvān। tisrō rātrīryadavātsīrgṛhē mē-'naśnanbrahmannatithirnamasyaḥ। śāntasaṅkalpa-ssumanā yathā syādvītamanyurgautamō mābhi mṛtyō। yathā purastād bhavitā pratīta auddālakirāruṇirmatprasṛṣṭaḥ। svargē lōkē na bhaya-ṅkiñchanāsti na tatra tva-nna jarayā bibhēti। sa tvamagniṃ svargyamadhyēṣi mṛtyō prabrūhi tvaṃ śraddadhānāya mahyam। pra tē bravīmi tadu mē nibōdha svargyamagni-nnachikētaḥ prajānan। lōkādimagni-ntamuvācha tasmai yā iṣṭakā yāvatīrvā yathā vā। tamabravītprīyamāṇō mahātmā vara-ntavēhādya dadāmi bhūyaḥ। triṇāchikētastribhirētya sandhi-ntrikarmakṛttarati janmamṛtyū। triṇāchikētastrayamētadviditvā ya ēvaṃ vidvāṃśchinutē nāchikētam। ēṣa tē-'gnirnachikēta-ssvargyō yamavṛṇīthā dvitīyēna varēṇa। yēya-mprētē vichikitsā manuṣyē-'stītyēkē nāyamastīti chaikē। dēvairatrāpi vichikitsita-mpurā na hi suvijñēyamaṇurēṣa dharmaḥ। dēvairatrāpi vichikitsita-ṅkila tva-ñcha mṛtyō yanna sujñēyamāttha। śatāyuṣaḥ putrapautrānvṛṇīṣva bahūnpaśūnhastihiraṇyamaśvān। ētattulyaṃ yadi manyasē varaṃ vṛṇīṣva vitta-ñchirajīvikā-ñcha। yē yē kāmā durlabhā martyalōkē sarvānkāmāṃśChandataḥ prārthayasva। śvōbhāvā martyasya yadantakaitatsarvēndriyāṇā-ñjarayanti tējaḥ। na vittēna tarpaṇīyō manuṣyō lapsyāmahē vittamadrākśma chēttvā। ajīryatāmamṛtānāmupētya jīryanmartyaḥ kvadhassthaḥ prajānan। yasminnidaṃ vichikitsanti mṛtyō yatsāmparāyē mahati brūhi nastat।
|