View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gita Govindam Chapter 5 - Sakanksha Pundarikaksha

॥ pañchamaḥ sargaḥ ॥
॥ sākāṅkṣapuṇḍarīkākṣaḥ ॥

ahamiha nivasāmi yāhi rādhāṃ anunaya madvachanēna chānayēthāḥ ।
iti madhuripuṇā sakhī niyuktā svayamidamētya punarjagāda rādhām ॥ 31 ॥

॥ gītaṃ 10 ॥

vahati malayasamīrē madanamupanidhāya ।
sphuṭati kusumanikarē virahihṛdayadalanāya ॥
tava virahē vanamālī sakhi sīdati ॥ 1 ॥

dahati śiśiramayūkhē maraṇamanukarōti ।
patati madanaviśikhē vilapati vikalatarō'ti ॥ 2 ॥

dhvanati madhupasamūhē śravaṇamapidadhāti ।
manasi chalitavirahē niśi niśi rujamupayāti ॥ 3 ॥

vasati vipinavitānē tyajati lalitadhāma ।
luṭhati dharaṇiśayanē bahu vilapati tava nāma ॥ 4 ॥

raṇati pikasamavāyē pratidiśamanuyāti ।
hasati manujanichayē virahamapalapati nēti ॥ 5 ॥

sphurati kalaravarāvē smarati maṇitamēva।
tavaratisukhavibhavē gaṇayati suguṇamatīva ॥ 6 ॥

tvadabhidhaśubhadamāsaṃ vadati nari śṛṇōti ।
tamapi japati sarasaṃ yuvatiṣu na ratimupaiti ॥ 7 ॥

bhaṇati kavijayadēvē virahavilasitēna ।
manasi rabhasavibhavē harirudayatu sukṛtēna ॥ 8 ॥

pūrvaṃ yatra samaṃ tvayā ratipatērāsāditaḥ siddhaya-stasminnēva nikuñjamanmathamahātīrthē punarmādhavaḥ ।
dhyāyaṃstvāmaniśaṃ japannapi tavaivālāpamantrāvalīṃ bhūyastvatkuchakumbhanirbharaparīrambhāmṛtaṃ vāñChati ॥ 32 ॥

॥ gītaṃ 11 ॥

ratisukhasārē gatamabhisārē madanamanōharavēśam ।
na kuru nitambini gamanavilambanamanusara taṃ hṛdayēśam ॥
dhīrasamīrē yamunātīrē vasati vanē vanamālī ॥ 1 ॥

nāma samētaṃ kṛtasaṅkētaṃ vādayatē mṛduvēṇum ।
bahu manutē nanu tē tanusaṅgatapavanachalitamapi rēṇum ॥ 2 ॥

patati patatrē vichalati patrē śaṅkitabhavadupayānam ।
rachayati śayanaṃ sachakitanayanaṃ paśyati tava panthānam ॥ 3 ॥

mukharamadhīraṃ tyaja mañjīraṃ ripumiva kēliṣulōlam ।
chala sakhi kuñjaṃ satimirapuñjaṃ śīlaya nīlanichōlam ॥ 4 ॥

urasi murārērupahitahārē ghana iva taralabalākē ।
taṭidiva pītē rativiparītē rājasi sukṛtavipākē ॥ 5 ॥

vigalitavasanaṃ parihṛtarasanaṃ ghaṭaya jaghanamapidhānam ।
kisalayaśayanē paṅkajanayanē nidhimiva harṣanidānam ॥ 6 ॥

harirabhimānī rajaniridānīmiyamapi yāti virāmam ।
kuru mama vachanaṃ satvararachanaṃ pūraya madhuripukāmam ॥ 7 ॥

śrījayadēvē kṛtaharisēvē bhaṇati paramaramaṇīyam ।
pramuditahṛdayaṃ harimatisadayaṃ namata sukṛtakamanīyam ॥ 8 ॥

vikirati muhuḥ śvāsāndiśaḥ purō muhurīkṣatē praviśati muhuḥ kuñjaṃ guñjanmuhurbahu tāmyati ।
rachayati muhuḥ śayyāṃ paryākulaṃ muhurīkṣatē madanakadanaklāntaḥ kāntē priyastava vartatē ॥ 33 ॥

tvadvāmyēna samaṃ samagramadhunā tigmāṃśurastaṃ gatō gōvindasya manōrathēna cha samaṃ prāptaṃ tamaḥ sāndratām ।
kōkānāṃ karuṇasvanēna sadṛśī dīrghā madabhyarthanā tanmugdhē viphalaṃ vilambanamasau ramyō'bhisārakṣaṇaḥ ॥ 34 ॥

āślēṣādanu chumbanādanu nakhōllēkhādanu svāntaja-prōdbōdhādanu sambhramādanu ratārambhādanu prītayōḥ ।
anyārthaṃ gatayōrbhramānmilitayōḥ sambhāṣaṇairjānatō-rdampatyōriha kō na kō na tamasi vrīḍāvimiśrō rasaḥ ॥ 35 ॥

sabhayachakitaṃ vinyasyantīṃ dṛśau timirē pathi pratitaru muhuḥ sthitvā mandaṃ padāni vitanvatīm ।
kathamapi rahaḥ prāptāmaṅgairanaṅgataraṅgibhiḥ sumukhi subhagaḥ paśyansa tvāmupaitu kṛtārthatām ॥ 36 ॥

rādhāmugdhamukhāravindamadhupastrailōkyamaulisthalī nēpathyōchitanīlaratnamavanībhārāvatārāntakaḥ।
svachChandaṃ vrajasubdarījanamanastōṣapradōṣōdayaḥ kaṃsadhvaṃsanadhūmakēturavatu tvāṃ dēvakīnandanaḥ॥ 36 + 1 ॥

॥ iti śrīgītagōvindē'bhisārikavarṇanē sākāṅkṣapuṇḍarīkākṣō nāma pañchamaḥ sargaḥ ॥




Browse Related Categories: