View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gita Govindam Chapter 10 - Chatura Chaturbhuja

॥ daśamaḥ sargaḥ ॥
॥ chaturachaturbhujaḥ ॥

atrāntarē masṛṇarōṣavaśāmasīm-niḥśvāsaniḥsahamukhīṃ sumukhīmupētya ।
savrīḍamīkṣitasakhīvadanāṃ dināntē sānandagadgadapadaṃ harirityuvācha ॥ 53 ॥

॥ gītaṃ 19 ॥

vadasi yadi kiñchidapi dantaruchikaumudī harati daratimiramatighōram ।
sphuradadharasīdhavē tava vadanachandramā rōchayatu lōchanachakōram ॥
priyē chāruśīlē muñcha mayi mānamanidānaṃ sapadi madanānalō dahati mama mānasaṃ dēhi mukhakamalamadhupānam ॥ 1 ॥

satyamēvāsi yadi sudati mayi kōpinī dēhi kharanakhaśaraghātam ।
ghaṭaya bhujabandhanaṃ janaya radakhaṇḍanaṃ yēna vā bhavati sukhajātam ॥ 2 ॥

tvamasi mama bhūṣaṇaṃ tvamasi mama jīvanaṃ tvamasi bhavajaladhiratnam ।
bhavatu bhavatīha mayi satatamanōrōdhini tatra mama hṛdayamatiratnam ॥ 3 ॥

nīlanalinābhamapi tanvi tava lōchanaṃ dhārayati kōkanadarūpam ।
kusumaśarabāṇabhāvēna yadi rañjayasi kṛṣṇamidamētadanurūpam ॥ 4 ॥

sphuratu kuchakumbhayōrupari maṇimañjarī rañjayatu tava hṛdayadēśam ।
rasatu raśanāpi tava ghanajaghanamaṇḍalē ghōṣayatu manmathanidēśam ॥ 5 ॥

sthalakamalagañjanaṃ mama hṛdayarañjanaṃ janitaratiraṅgaparabhāgam ।
bhaṇa masṛṇavāṇi karavāṇi padapaṅkajaṃ sarasalasadalaktakarāgam ॥ 6 ॥

smaragaralakhaṇḍanaṃ mama śirasi maṇḍanaṃ dēhi padapallavamudāram ।
jvalati mayi dāruṇō madanakadanāruṇō haratu tadupāhitavikāram ॥ 7 ॥

iti chaṭulachāṭupaṭuchāru muravairiṇō rādhikāmadhi vachanajātam ।
jayati padmāvatīramaṇajayadēvakavi-bhāratībhaṇitamatiśātam ॥ 8 ॥

parihara kṛtātaṅkē śaṅkāṃ tvayā satataṃ ghana-stanajaghanayākrāntē svāntē parānavakāśini ।
viśati vitanōranyō dhanyō na kō'pi mamāntaraṃ stanabharaparīrambhārambhē vidhēhi vidhēyatām ॥ 54 ॥

mugdhē vidhēhi mayi nirdayadantadaṃśa-dōrvallibandhanibiḍastanapīḍanāni ।
chaṇḍi tvamēva mudamañcha na pañchabāṇa-chaṇḍālakāṇḍadalanādasavaḥ prayāntu ॥ 55 ॥

vyathayati vṛthā maunaṃ tanvi prapañchaya pañchamaṃ taruṇī madhurālāpaistāpaṃ vinōdaya dṛṣṭibhiḥ ।
sumukhi vimukhībhāvaṃ tāvadvimuñcha na muñcha māṃ svayamatiśayasnigdhō mugdhē priyi'hamupasthitaḥ ॥ 56 ॥

bandhūkadyutibāndhavō'yamadharaḥ snigdhō madhūkachchavi-rgaṇḍaśchaṇḍi chakāsti nīlanalinaśrīmōchanaṃ lōchanam ।
nāsābhyēti tilaprasūnapadavīṃ kundābhadānti priyē prāyastvanmukhasēvayā vijayatē viśvaṃ sa puṣpāyudhaḥ ॥ 57 ॥

dṛśau tava madālasē vadanamindusandīpakaṃ gatirjanamanōramā vidhutarambhamūrudvayam ।
ratistava kalāvatī ruchirachitralēkhē bhruvā-vahō vibudhayauvanaṃ vahasi tanvī pṛthvīgatā ॥ 58 ॥

॥ iti śrīgītagōvindē māninīvarṇanē chaturachaturbhujō nāma daśamaḥ sargaḥ ॥




Browse Related Categories: