View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gita Govindam Chapter 11 - Sananda Damodara

॥ ēkādaśaḥ sargaḥ ॥
॥ sānandadāmōdaraḥ ॥

suchiramanunayanē prīṇayitvā mṛgākṣīṃ gatavati kṛtavēśē kēśavē kuñjaśayyām ।
rachitaruchirabhūṣāṃ dṛṣṭimōṣē pradōṣē sphurati niravasādāṃ kāpi rādhāṃ jagāda ॥ 59 ॥

॥ gītaṃ 20 ॥

virachitachāṭuvachanarachanaṃ charaṇē rachitapraṇipātam ।
samprati mañjulavañjulasīmani kēliśayanamanuyātam ॥
mugdhē madhumathanamanugatamanusara rādhikē ॥ 1 ॥

ghanajaghanastanabhārabharē daramantharacharaṇavihāram ।
mukharitamaṇīmañjīramupaihi vidhēhi marālavikāram ॥ 2 ॥

śṛṇu ramaṇīyataraṃ taruṇījanamōhanamadhupavirāvam ।
kusumaśarāsanaśāsanabandini pikanikarē bhaja bhāvam ॥ 3 ॥

anilataralakisalayanikarēṇa karēṇa latānikurambam ।
prēraṇamiva karabhōru karōti gatiṃ pratimuñcha vilambam ॥ 4 ॥

sphuritamanaṅgataraṅgavaśādiva sūchitahariparirambham ।
pṛchCha manōharahāravimalajaladhāramamuṃ kuchakumbham ॥ 5 ॥

adhigatamakhilasakhībhiridaṃ tava vapurapi ratiraṇasajjam ।
chaṇḍi rasitaraśanāravaḍiṇḍimamabhisara sarasamalajjam ॥ 6 ॥

smaraśarasubhaganakhēna karēṇa sakhīmavalambya salīlam ।
chala valayakvaṇītairavabōdhaya haramapi nijagatiśīlam ॥ 7 ॥

śrījayadēvabhaṇitamadharīkṛtahāramudāsitavāmam ।
harivinihitamanasāmadhitiṣṭhatu kaṇṭhataṭīmavirāmam ॥ 8 ॥

sā māṃ drakṣyati vakṣyati smarakathāṃ pratyaṅgamāliṅganaiḥ prītiṃ yāsyati ramyatē sakhi samāgatyēti chintākulaḥ ।
sa tvāṃ paśyati vēpatē pulakayatyānandati svidyati pratyudgachChati mūrchChati sthiratamaḥpuñjē nikuñjē priyaḥ ॥ 60 ॥

akṣṇōrnikṣipadañjanaṃ śravaṇayōstāpichChaguchChāvalīṃ mūrdhni śyāmasarōjadāma kuchayōḥ kastūrikāpātrakam ।
dhūrtānāmabhisārasatvarahṛdāṃ viṣvaṅnikuñjē sakhi dhvāntaṃ nīlanichōlachāru sadṛśāṃ pratyaṅgamāliṅgati ॥ 61 ॥

kāśmīragauravapuṣāmabhisārikāṇāṃ ābaddharēkhamabhitō ruchimañjarībhiḥ ।
ētattamāladalanīlatamaṃ tamiśraṃ tatprēmahēmanikaṣōpalatāṃ tanōti ॥ 62 ॥

hārāvalītaralakāñchanakāñchidāma-kēyūrakaṅkaṇamaṇidyutidīpitasya ।
dvārē nikuñjanilayasyahariṃ nirīkṣya vrīḍāvatīmatha sakhī nijagāha rādhām ॥ 63 ॥

॥ gītaṃ 21 ॥

mañjutarakuñjatalakēlisadanē ।
vilasa ratirabhasahasitavadanē ॥
praviśa rādhē mādhavasamīpamiha ॥ 1 ॥

navabhavadaśōkadalaśayanasārē ।
vilasa kuchakalaśataralahārē ॥ 2 ॥

kusumachayarachitaśuchivāsagēhē ।
vilasa kusumasukumāradēhē ॥ 3 ॥

chalamalayavanapavanasurabhiśītē ।
vilasa rasavalitalalitagītē ॥ 4 ॥

madhumuditamadhupakulakalitarāvē ।
vilasa madanarasasarasabhāvē ॥ 5 ॥

madhutaralapikanikaraninadamukharē ।
vilasa daśanaruchiruchiraśikharē ॥ 6 ॥

vitata bahuvallinavapallavaghanē ।
vilasa chiramalasapīnajaghanē ॥ 7 ॥

vihitapadmāvatīsukhasamājē ।
bhaṇati jayadēvakavirājē ॥ 8 ॥

tvāṃ chittēna chiraṃ vahannayamatiśrāntō bhṛśaṃ tāpitaḥ kandarpēṇa tu pātumichChati sudhāsambādhabimbādharam ।
asyāṅgaṃ tadalaṅkuru kṣaṇamiha bhrūkṣēpalakṣmīlava-krītē dāsa ivōpasēvitapadāmbhōjē kutaḥ sambhramaḥ ॥ 64 ॥

sā sasādhvasasānandaṃ gōvindē lōlalōchanā ।
siñjānamañjumañjīraṃ pravivēśa nivēśanam ॥ 65 ॥

॥ gītaṃ 22 ॥

rādhāvadanavilōkanavikasitavividhavikāravibhaṅgam ।
jalanidhimiva vidhumaṇḍaladarśanataralitatuṅgataraṅgam ॥
harimēkarasaṃ chiramabhilaṣitavilāsaṃ sā dadārśa guruharṣavaśaṃvadavadanamanaṅganivāsam ॥ 1 ॥

hāramamalataratāramurasi dadhataṃ parirabhya vidūram ।
sphuṭataraphēnakadambakarambitamiva yamunājalapūram ॥ 2 ॥

śyāmalamṛdulakalēvaramaṇḍalamadhigatagauradukūlam ।
nīlanalinamiva pītaparāgapatalabharavalayitamūlam ॥ 3 ॥

taraladṛgañchalachalanamanōharavadanajanitaratirāgam ।
sphuṭakamalōdarakhēlitakhañjanayugamiva śaradi taḍāgam ॥ 4 ॥

vadanakamalapariśīlanamilitamihirasamakuṇḍalaśōbham ।
smitaruchiruchirasamullasitādharapallavakṛtaratilōbham ॥ 5 ॥

śaśikiraṇachChuritōdarajaladharasundarasakusumakēśam ।
timirōditavidhumaṇdalanirmalamalayajatilakanivēśam ॥ 6 ॥

vipulapulakabharadanturitaṃ ratikēlikalābhiradhīram ।
maṇigaṇakiraṇasamūhasamujjvalabhūṣaṇasubhagaśarīram ॥ 7 ॥

śrījayadēvabhaṇitavibhavadviguṇīkṛtabhūṣaṇabhāram ।
praṇamata hṛdi suchiraṃ vinidhāya hariṃ sukṛtōdayasāram ॥ 8 ॥

atikramyāpāṅgaṃ śravaṇapathaparyantagamana-prayāsēnēvākṣṇōstaralataratāraṃ patitayōḥ ।
idānīṃ rādhāyāḥ priyatamasamālōkasamayē papāta svēdāmbuprasara iva harṣāśrunikaraḥ ॥ 66 ॥

bhavantyāstalpāntaṃ kṛtakapaṭakaṇḍūtipihita-smitaṃ yātē gēhādbahiravahitālīparijanē ।
priyāsyaṃ paśyantyāḥ smaraśarasamākūlasubhagaṃ salajjā lajjāpi vyagamadiva dūraṃ mṛgadṛśaḥ ॥ 67 ॥

॥ iti śrīgītagōvindē rādhikāmilanē sānandadāmōdarō nāmaikādaśaḥ sargaḥ ॥




Browse Related Categories: