View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gita Govindam Chapter 12 - Suprita Pitambara

॥ dvādaśaḥ sargaḥ ॥
॥ suprītapītāmbaraḥ ॥

gatavati sakhīvṛndē'mandatrapābharanirbhara-smaraparavaśākūtasphītasmitasnapitādharam ।
sarasamanasaṃ dṛṣṭvā rādhāṃ muhurnavapallava-prasavaśayanē nikṣiptākṣīmuvācha haraḥ ॥ 68 ॥

॥ gītaṃ 23 ॥

kisalayaśayanatalē kuru kāmini charaṇanalinavinivēśam ।
tava padapallavavairiparābhavamidamanubhavatu suvēśam ॥
kṣaṇamadhunā nārāyaṇamanugatamanusara rādhikē ॥ 1 ॥

karakamalēna karōmi charaṇamahamāgamitāsi vidūram ।
kṣaṇamupakuru śayanōpari māmiva nūpuramanugatiśūram ॥ 2 ॥

vadanasudhānidhigalitamamṛtamiva rachaya vachanamanukūlam ।
virahamivāpanayāmi payōdhararōdhakamurasi dukūlam ॥ 3 ॥

priyaparirambhaṇarabhasavalitamiva pulakitamatiduravāpam ।
madurasi kuchakalaśaṃ vinivēśaya śōṣaya manasijatāpam ॥ 4 ॥

adharasudhārasamupanaya bhāvini jīvaya mṛtamiva dāsam ।
tvayi vinihitamanasaṃ virahānaladagdhavapuṣamavilāsam ॥ 5 ॥

śaśimukhi mukharaya maṇiraśanāguṇamanuguṇakaṇṭhanidānam ।
śrutiyugalē pikarutavikalē mama śamaya chirādavasādam ॥ 6 ॥

māmativiphalaruṣā vikalīkṛtamavalōkitamadhunēdam ।
mīlitalajjitamiva nayanaṃ tava virama visṛja ratikhēdam ॥ 7 ॥

śrījayadēvabhaṇitamidamanupadanigaditamadhuripumōdam ।
janayatu rasikajanēṣu manōramatirasabhāvavinōdam ॥ 8 ॥

māraṅkē ratikēlisaṅkularaṇārambhē tayā sāhasa-prāyaṃ kāntajayāya kiñchidupari prārambhi yatsambhramāt ।
niṣpandā jaghanasthalī śithilatā dōrvallirutkampitaṃ vakṣō mīlitamakṣi pauruṣarasaḥ strīṇāṃ kutaḥ sidhyati ॥ 69 ॥

atha kāntaṃ ratiklāntamapi maṇḍanavāñChayā ।
nijagāda nirābādhā rādhā svādhīnabhartṛkā ॥ 70 ॥

॥ gītaṃ 24 ॥

kuru yadunandana chandanaśiśiratarēṇa karēṇa payōdharē ।
mṛgamadapatrakamatra manōbhavamaṅgalakalaśasahōdarē ।
nijagāda sā yadunandanē krīḍati hṛdayānandanē ॥ 1 ॥

alikulagañjanamañjanakaṃ ratināyakasāyakamōchanē ।
tvadadharachumbanalambitakajjalamujjvalaya priya lōchanē ॥ 2 ॥

nayanakuraṅgataraṅgavikāsanirāsakarē śrutimaṇḍalē ।
manasijapāśavilāsadharē śubhavēśa nivēśaya kuṇḍalē ॥ 3 ॥

bhramarachayaṃ rachahayantamupari ruchiraṃ suchiraṃ mama sammukhē ।
jitakamalē vimalē parikarmaya narmajanakamalakaṃ mukhē ॥ 4 ॥

mṛgamadarasavalitaṃ lalitaṃ kuru tilakamalikarajanīkarē ।
vihitakalaṅkakalaṃ kamalānana viśramitaśramaśīkarē ॥ 5 ॥

mama ruchirē chikurē kuru mānada mānasajadhvajachāmarē ।
ratigalitē lalitē kusumāni śikhaṇḍiśikhaṇḍakaḍāmarē ॥ 6 ॥

sarasaghanē jaghanē mama śambaradāraṇavāraṇakandarē ।
maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundarē ॥ 7 ॥

śrījayadēvavachasi ruchirē hṛdayaṃ sadayaṃ kuru maṇḍanē ।
haricharaṇasmaraṇāmṛtakṛtakalikaluṣabhavajvarakhaṇḍanē ॥ 8 ॥

rachaya kuchayōḥ patraṃ chitraṃ kuruṣva kapōlayō-rghaṭaya jaghanē kāñchīmañcha srajā kabarībharam ।
kalaya valayaśrēṇīṃ pāṇau padē kuru nūpurā-viti nigatitaḥ prītaḥ pītāmbarō'pi tathākarōt ॥ 71 ॥

yadgāndhgarvakalāsu kauśalamanudhyānaṃ cha yadvaiṣṇavaṃ yachChṛṅgāravivēkatatvamapi yatkāvyēṣu līlāyitam ।
tatsarvaṃ jayadēvapaṇḍitakavēḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśōdhayantu sudhiyaḥ śrīgītagōvindataḥ ॥ 72 ॥

śrībhōjadēvaprabhavasya rāmādēvīsutaśrījayadēvakasya ।
parāśarādipriyavargakaṇṭhē śrīgītagōvindakavitvamastu ॥ 73 ॥

॥ iti śrījayadēvakṛtau gītagōvindē suprītapītāmbarō nāma dvādaśaḥ sargaḥ ॥
॥ iti gītagōvindaṃ samāptam ॥




Browse Related Categories: