View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gita Govindam Chapter 2 - Aklesha Keshava

॥ dvitīyaḥ sargaḥ ॥
॥ aklēśakēśavaḥ ॥

viharati vanē rādhā sādhāraṇapraṇayē harau vigalitanijōtkarṣādīrṣyāvaśēna gatānyataḥ ।
kvachidapi latākuñjē guñjanmadhuvratamaṇḍalī-mukharaśikharē līnā dīnāpyuvācha rahaḥ sakhīm ॥ 14 ॥

॥ gītaṃ 5 ॥

sañcharadadharasudhāmadhuradhvanimukharitamōhanavaṃśam ।
chalitadṛgañchalachañchalamaulikapōlavilōlavataṃsam ॥
rāsē harimiha vihitavilāsaṃ smarati manō mama kṛtaparihāsam ॥ 1 ॥

chandrakachārumayūraśikhaṇḍakamaṇḍalavalayitakēśam ।
prachurapurandaradhanuranurañjitamēduramudirasuvēśam ॥ 2 ॥

gōpakadambanitambavatīmukhachumbanalambhitalōbham ।
bandhujīvamadhurādharapallavamullasitasmitaśōbham ॥ 3 ॥

vipulapulakabhujapallavavalayitavallavayuvatisahasram ।
karacharaṇōrasi maṇigaṇabhūṣaṇakiraṇavibhinnatamisram ॥ 4 ॥

jaladapaṭalavaladinduvinandakachandanatilakalalāṭam ।
pīnapayōdharaparisaramardananirdayahṛdayakavāṭam ॥ 5 ॥

maṇimayamakaramanōharakuṇḍalamaṇḍitagaṇḍamudāram ।
pītavasanamanugatamunimanujasurāsuravaraparivāram ॥ 6 ॥

viśadakadambatalē militaṃ kalikaluṣabhayaṃ śamayantam ।
māmapi kimapi taraṅgadanaṅgadṛśā manasā ramayantam ॥ 7 ॥

śrījayadēvabhaṇitamatisundaramōhanamadhuripurūpam ।
haricharaṇasmaraṇaṃ prati samprati puṇyavatāmanurūpam ॥ 8 ॥

gaṇayati guṇagrāmaṃ bhāmaṃ bhramādapi nēhatē vahati cha paritōṣaṃ dōṣaṃ vimuñchati dūrataḥ ।
yuvatiṣu valastṛṣṇē kṛṣṇē vihāriṇi māṃ vinā punarapi manō vāmaṃ kāmaṃ karōti karōmi kim ॥ 15 ॥

॥ gītaṃ 6 ॥

nibhṛtanikuñjagṛhaṃ gatayā niśi rahasi nilīya vasantam ।
chakitavilōkitasakaladiśā ratirabhasarasēna hasantam ॥
sakhi hē kēśimathanamudāraṃ ramaya mayā saha madanamanōrathabhāvitayā savikāram ॥ 1 ॥

prathamasamāgamalajjitayā paṭuchāṭuśatairanukūlam ।
mṛdumadhurasmitabhāṣitayā śithilīkṛtajaghanadukūlam ॥ 2 ॥

kisalayaśayananivēśitayā chiramurasi mamaiva śayānam ।
kṛtaparirambhaṇachumbanayā parirabhya kṛtādharapānam ॥ 3 ॥

alasanimīlitalōchanayā pulakāvalilalitakapōlam ।
śramajalasakalakalēvarayā varamadanamadādatilōlam ॥ 4 ॥

kōkilakalaravakūjitayā jitamanasijatantravichāram ।
ślathakusumākulakuntalayā nakhalikhitaghanastanabhāram ॥ 5 ॥

charaṇaraṇitamaninūpurayā paripūritasuratavitānam ।
mukharaviśṛṅkhalamēkhalayā sakachagrahachumbanadānam ॥ 6 ॥

ratisukhasamayarasālasayā daramukulitanayanasarōjam ।
niḥsahanipatitatanulatayā madhusūdanamuditamanōjam ॥ 7 ॥

śrījayadēvabhaṇitamidamatiśayamadhuripunidhuvanaśīlam ।
sukhamutkaṇṭhitagōpavadhūkathitaṃ vitanōtu salīlam ॥ 8 ॥

hastasrastavilāsavaṃśamanṛjubhrūvallimadballavī-vṛndōtsāridṛgantavīkṣitamatisvēdārdragaṇḍasthalam ।
māmudvīkṣya vilakṣitaṃ smitasudhāmugdhānanaṃ kānanē gōvindaṃ vrajasundarīgaṇavṛtaṃ paśyāmi hṛṣyāmi cha ॥ 16 ॥

durālōkastōkastabakanavakāśōkalatikā-vikāsaḥ kāsārōpavanapavanō'pi vyathayati ।
api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukula-prasūtiśchūtānāṃ sakhi śikhariṇīyaṃ sukhayati ॥ 17 ॥

॥ iti gītagōvindē aklēśakēśavō nāma dvitīyaḥ sargaḥ ॥




Browse Related Categories: