View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Prashnopanishad - Question 5

pañchamaḥ praśnaḥ

atha hainaṃ saibya-ssatyakāmaḥ paprachCha।
sa yō ha vai tad vagavanmanuṣyēṣu prāyaṇāntamōṅkāramabhidhyāyīta katamaṃ vāva sa tēna lōka-ñjayatīti ॥1॥

tasmai sa hōvācha ētad vai satyakāma para-ñchāpara-ñcha brahma yadōṅkāraḥ।
tasmād vidvānētēnaivāyatanēnaikataramanvēti ॥2॥

sa yadhyēkamātramabhidhyāyīta sa tēnaiva saṃvēditastūrṇamēva jagatyābhisampadhyatē।
tamṛchō manuṣyalōkamupanayantē sa tatra tapasā brahmacharyēṇa śraddhayā sampannō mahimānamanubhavati ॥3॥

atha yadi dvimātrēṇa manasi sampadyatē sō-'ntarikṣaṃ yajurbhirunnīyatē sōmalōkam‌।
sa sōmalōkē vibhutimanubhūya punarāvartatē ॥4॥

yaḥ punarēta-ntrimātrēṇōmityētēnaivākṣarēṇa para-mpuruṣamabhidhyāyīta sa tējasi sūryē sampannaḥ।
yathā pādōdarastvachā vinirbhuchyata ēvaṃ ha vai sa pāpmanā vinirbhukta-ssa sāmabhirunnīyatē brahmalōkaṃ sa ētasmājjīvaghanātparātpara-mpuriśaya-mpuruṣamīkṣatē tadētau ślōkau bhavataḥ ॥5॥

tisrō mātrā mṛtyumatyaḥ prayuktā anyōnyasaktāḥ anaviprayuktāḥ।
kriyāsu bāhyāntaramadhyamāsu samyakprayuktāsu na kampatē jñaḥ ॥6॥

ṛgbhirētaṃ yajurbhirantarikṣaṃ sāmabhiryattatkavayō vēdayantē।
tamōṅkārēṇaivāyatanēnānvēti vidvān‌ yattachChāntamajaramamṛtamabhaya-mpara-ñchēti ॥7॥




Browse Related Categories: