View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री प्रत्यंगिरा सहस्रनाम स्तोत्रम्

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि सांप्रतं तत्पुरातनम् ।
सहस्रनाम परमं प्रत्यंगिरार्थ सिद्धये ॥ 1 ॥

सहस्रनामपाठेन सर्वत्र विजयी भवेत् ।
पराभवो न चास्यास्ति सभायां वा वने रणे ॥ 2 ॥

तथा तुष्टा भवेद्देवी प्रत्यंगिराऽस्य पाठतः ।
यथा भवति देवेशि साधकः शिव एव हि ॥ 3 ॥

अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायंते प्रसन्ना प्रत्यंगिरा भवेत् ॥ 4 ॥

भैरवोऽस्य ऋषिश्छंदोऽनुष्टुप् देवी समीरिता ।
प्रत्यंगिरा विनियोगः सर्वसंपत्ति हेतवे ॥ 5 ॥

सर्वकार्येषु संसिद्धिः सर्वसंपत्तिदा भवेत् ।
एवं ध्यात्वा पठेदेतद्यदीच्छेदात्मनो हितम् ॥ 6 ॥

अस्य श्रीप्रत्यंगिरा सहस्रनाममहामंत्रस्य भैरव ऋषिः अनुष्टुप् छंदः श्रीमहाप्रत्यंगिरा देवता ह्रीं बीजं श्रीं शक्तिः स्वाहा कीलकं परकृत्याविनाशार्थे जपे पाठे विनियोगः ॥

करन्यासः
ॐ ह्रां अंगुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतल करपृष्ठाभ्यां नमः ।

हृदयादि न्यासः
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।

ध्यानम्
आशांबरा मुक्तकचा घनच्छवि-
-र्ध्येया सचर्मासिकरा हि भूषणा ।
दंष्ट्रोग्रवक्त्रा ग्रसिता हिता त्वया
प्रत्यंगिरा शंकरतेजसेरिता ॥

स्तोत्रम्
देवी प्रत्यंगिरा दिव्या सरसा शशिशेखरा ।
सुमना सामिधेती च समस्तसुरशेमुषी ॥ 1 ॥

सर्वसंपत्तिजननी सर्वदा सिंधुसेविनी ।
शंभुसीमंतिनी सीमा सुराराध्या सुधारसा ॥ 2 ॥

रसा रसवती वेला वन्या च वनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ 3 ॥

वेगिनी वेगदा वेगबलास्या च बलाधिका ।
कला कलप्रिया कोली कोमला कालकामिनी ॥ 4 ॥

कमला कमलास्या च कमलस्था कलावती ।
कुलीना कुटिला कांता कोकिला कलभाषिणी ॥ 5 ॥

कीरकीली कला काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशांबी केशवप्रिया ॥ 6 ॥

काशी कला महाकाशी संकाशा केशदायिनी ।
कुंडली कुंडलास्या च कुंडलांगदमंडिता ॥ 7 ॥

कुणपाली कुमुदिनी कुमुदा प्रीतिवर्धिनी ।
कुंदप्रिया कुंदरुचिः कुरंगमदनोदिनी ॥ 8 ॥

कुरंगनयना कुंदा कुरुवृंदाऽभिनंदिनी ।
कुसुंभकुसुमा कांची क्वणत्किंकिणिका कटा ॥ 9 ॥

कठोरा करुणा काष्ठा कौमुदी कंबुकंठिनी ।
कपर्दिनी कपटिनी कंठिनी कालकंठिका ॥ 10 ॥

कीरहस्ता कुमारी च कुरुदा कुसुमप्रिया ।
कुंजरस्था कुंजरता कुंभि कुंभस्तनद्वया ॥ 11 ॥

कुंभिगा करिभोगा च कदली दलशालिनी ।
कुपिता कोटरस्था च कंकाली कंदरोदरा ॥ 12 ॥

एकांतवासिनी कांची कंपमानशिरोरुहा ।
कादंबरी कदंबस्था कुंकुमप्रेमधारिणी ॥ 13 ॥

कुटुंबिनीप्रियाऽऽकूती क्रतुः क्रतुकरी प्रिया ।
कात्यायनी कृत्तिका च कार्तिकेयप्रवर्तिनी ॥ 14 ॥

कामपत्नी कामदात्री कामेशी कामवंदिता ।
कामरूपा क्रमावर्ती कामाक्षी काममोहिता ॥ 15 ॥

खड्गिनी खेचरी खड्गा खंजरीटेक्षणा खला ।
खरगा खरनाथा च खरास्या खेलनप्रिया ॥ 16 ॥

खरांशुः खेटिनी खट्वा खगा खट्वांगधारिणी ।
खरखंडिनी ख्याता खंडिता खंडनीस्थिता ॥ 17 ॥

खंडप्रिया खंडखाद्या सेंदुखंडा च खंडिनी ।
गंगा गोदावरी गौरी गोमत्यपि च गौतमी ॥ 18 ॥

गया गेया गगनगा गारुडी गरुडध्वजा ।
गीता गीतप्रिया गोपा गंडप्रीता गुणी गिरा ॥ 19 ॥

गुं गौरी मंदमदना गोकुला गोप्रतारिणी ।
गोदा गोविंदिनी गूढा निर्गूढा गूढविग्रहा ॥ 20 ॥

गुंजिनी गजगा गोपी गोत्रक्षयकरी गदा ।
गिरिभूपालदुहिता गोगा गोच्छलवर्धिनी ॥ 21 ॥

घनस्तनी घनरुचिर्घनेहा घननिःस्वना ।
घूत्कारिणी घूघकरी घुघूकपरिवारिता ॥ 22 ॥

घंटानादप्रिया घंटा घनाघोटकवाहिनी ।
घोररूपा च घोरा च घूती प्रतिघना घनी ॥ 23 ॥

घृताची घनपुष्टिश्च घटा घनघटाऽमृता ।
घटस्या घटना घोघघातपातनिवारिणी ॥ 24 ॥

चंचरीका चकोरी च चामुंडा चीरधारिणी ।
चातुरी चपला चक्रचला चेला चलाऽचला ॥ 25 ॥

चतुश्चिरंतना चाका चिक्या चामीकरच्छविः ।
चापिनी चपला चंपू चिंता चिंतामणिश्चिता ॥ 26 ॥

चातुर्वर्ण्यमयी चंचच्चौराचार्या चमत्कृतिः ।
चक्रवर्तिवधूश्चक्रा चक्रांगा चक्रमोदिनी ॥ 27 ॥

चेतश्चरी चित्तवृत्तिरचेता चेतनप्रदा ।
चांपेयी चंपकप्रीतिश्चंडी चंडालवासिनी ॥ 28 ॥

चिरंजीवितटा चिंचा तरुमूलनिवासिनी ।
छुरिका छत्रमध्यस्था छिद्रा छेदकरी छिदा ॥ 29 ॥

छुछुंदरीपलप्रीती छुछुंदरीनिभस्वना ।
छलिनी छलदा छत्रा छिटिका छेककृत्तथा ॥ 30 ॥

छगिनी छांदसी छाया छायाकृच्छादिरित्यपि ।
जया च जयदा जाती जयस्था जयवर्धिनी ॥ 31 ॥

जपापुष्पप्रिया जप्या जृंभिणी यामला युता ।
जंबूप्रिया जयस्था च जंगमा जंगमप्रिया ॥ 32 ॥

जंतुर्जंतुप्रधाना च जरत्कर्णा जरद्भवा ।
जातिप्रिया जीवनस्था जीमूतसदृशच्छविः ॥ 33 ॥

जन्या जनहिता जाया जंभभिज्जंभमालिनी ।
जवदा जववद्वाहा जवानी ज्वरहा ज्वरा ॥ 34 ॥

झंझानिलमयी झंझा झणत्कारकरा तथा ।
झिंटीशा झंपकृत् झंपा झंपत्रासनिवारिणी ॥ 35 ॥

टकारस्था टंकधरा टंकारा करशाटिनी ।
ठक्कुरा ठीत्कृती ठिंठी ठिंठीरवसमावृता ॥ 36 ॥

ठंठानिलमयी ठंठा ठणत्कारकरा ठसा ।
डाकिनी डामरी चैव डिंडिमध्वनिनंदिनी ॥ 37 ॥

ढक्कास्वनप्रिया ढक्का तपिनी तापिनी तथा ।
तरुणी तुंदिला तुंदा तामसी च तपःप्रिया ॥ 38 ॥

ताम्रा ताम्रांबरा ताली तालीदलविभूषणा ।
तुरंगा त्वरिता त्रेता तोतुला तोदिनी तुला ॥ 39 ॥

तापत्रयहरा तप्ता तालकेशी तमालिनी ।
तमालदलवच्छामा तालम्लानवती तमी ॥ 40 ॥

तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ।
तटस्था तिलतैलाक्ता तरणी तपनद्युतिः ॥ 41 ॥

तिलोत्तमा तिलककृत्तारकाधीशशेखरा ।
तिलपुष्पप्रिया तारा तारकेशी कुटुंबिनी ॥ 42 ॥

स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ।
स्थितिः स्थैर्या स्थविष्ठा च स्थापतिः स्थलविग्रहा ॥ 43 ॥

दंतिनी दंडिनी दीना दरिद्रा दीनवत्सला ।
देवी देववधूर्दैत्यदमनी दंतभूषणा ॥ 44 ॥

दयावती दमवती दमदा दाडिमस्तनी ।
दंदशूकनिभा दैत्यदारिणी देवतानना ॥ 45 ॥

दोलाक्रीडा दलायुश्च दंपती देवतामयी ।
दशा दीपस्थिता दोषा दोषहा दोषकारिणी ॥ 46 ॥

दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ।
दुर्गंधनाशिनी दुःस्था दुःस्वप्नशमकारिणी ॥ 47 ॥

दुर्वारा दुंदुभी भ्रांता दूरस्था दूरवासिनी ।
दरहा दरदा दात्री दायादा दुहिता दया ॥ 48 ॥

धुरंधरा धुरीणा च धौरी धी धनदायिनी ।
धीराऽधीरा धरित्री च धर्मदा धीरमानसा ॥ 49 ॥

धनुर्धरा च दमनी धूर्ता धूर्तपरिग्रहा ।
धूमवर्णा धूमपाना धूमला धूममोहिनी ॥ 50 ॥

नलिनी नंदिनी नंदा नादिनी नंदबालिका ।
नवीना नर्मदा नर्मिनेमिर्नियमनिश्चया ॥ 51 ॥

निर्मला निगमाचारा निम्नगा नग्नकामिनी ।
नीतिर्निरंतरा नग्नी निर्लेपा निर्गुणा नतिः ॥ 52 ॥

नीलग्रीवा निरीहा च निरंजनजनी नवी ।
नवनीतप्रिया नारी नरकार्णवतारिणी ॥ 53 ॥

नारायणी निराकारा निपुणा निपुणप्रिया ।
निशा निद्रा नरेंद्रस्था नमिताऽनमितापि च ॥ 54 ॥

निर्गुंडिका च निर्गुंडा निर्मांसाऽनामिका निभा ।
पताकिनी पताका च पलप्रीतिर्यशस्विनी ॥ 55 ॥

पीना पीनस्तना पत्नी पवनाशनशायिनी ।
पराऽपरा कलापाऽऽप्पा पाककृत्यरति प्रिया ॥ 56 ॥

पवनस्था सुपवना तापसीप्रीतिवर्धिनी ।
पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्धिनी ॥ 57 ॥

पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ।
पुरंदरप्रिया प्रीतिः पुरमार्गनिवासिनी ॥ 58 ॥

पाशी पाशकरा पाशा बंधुहा पांसुला पशुः ।
पटुः पटासा परशुधारिणी पाशिनी तथा ॥ 59 ॥

पापघ्नी पतिपत्नी च पतिताऽपतितापि च ।
पिशाची च पिशाचघ्नी पिशिताशनतोषिता ॥ 60 ॥

पानदा पानपात्रा च पानदानकरोद्यता ।
पेया प्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा ॥ 61 ॥

पतद्गर्भा पतद्गात्रा पातपुण्यप्रिया पुरी ।
पंकिला पंकमग्ना च पानीया पंजरस्थिता ॥ 62 ॥

पंचमी पंचयज्ञा च पंचता पंचमप्रिया ।
पंचमुद्रा पुंडरीका पिकी पिंगललोचना ॥ 63 ॥

प्रियंगुमंजरी पिंडी पिंडिता पांडुरप्रभा ।
प्रेतासना प्रियालुस्था पांडुघ्नी पीतसापहा ॥ 64 ॥

फलिनी फलधात्री च फलश्रीः फणिभूषणा ।
फूत्कारकारिणी स्फारा फुल्ला फुल्लांबुजासना ॥ 65 ॥

फिरंगहा स्फीतमतिः स्फीतिः स्फीतकरी तथा ।
बलमाया बलारातिर्बलिनी बलवर्धिनी ॥ 66 ॥

वेणुवाद्या वनचरी विरावजनयित्री च ।
विद्या विद्याप्रदा विद्याबोधिनी बोधदायिनी ॥ 67 ॥

बुद्धमाता च बुद्धा च वनमालावती वरा ।
वरदा वारुणी वीणा वीणावादनतत्परा ॥ 68 ॥

विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ।
वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ॥ 69 ॥

विद्वत्कविकला वेत्ता वितंद्रा विगतज्वरा ।
विरावा विविधारावा बिंबोष्ठी बिंबवत्सला ॥ 70 ॥

विंध्यस्था वीरवंद्या च वरीयसापराधवित् ।
वेदांतवेद्या वेद्या च वैद्या च विजयप्रदा ॥ 71 ॥

विरोधवर्धिनी वंध्या वंध्याबंधनिवारिणी ।
भगिनी भगमाला च भवानी भवभाविनी ॥ 72 ॥

भीमा भीमानना भैमी भंगुरा भीमदर्शना ।
भिल्ली भल्लधरा भीरुर्भेरुंडा चैभभयापहा ॥ 73 ॥

भगसर्पिण्यपि भगा भगरूपा भगालया ।
भगासना भगामोदा भेरी भांकाररंजिनी ॥ 74 ॥

भीषणाऽभीषणा सर्वा भगवत्यपि भूषणा ।
भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा ॥ 75 ॥

भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ।
भ्रमरी भ्रामरी नीला भूपालमुकुटस्थिता ॥ 76 ॥

मत्ता मनोहरा मना मानिनी मोहनी महा ।
महालक्ष्मीर्मदाक्षीबा मदिरा मदिरालया ॥ 77 ॥

मदोद्धता मतंगस्था माधवी मधुमंथिनी ।
मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता ॥ 78 ॥

मद्यपा मांसला मत्स्या मोदिनी मैथुनोद्धता ।
मुद्रा मुद्रावती माता माया महिममंदिरा ॥ 79 ॥

महामाया महाविद्या महामारी महेश्वरी ।
महादेववधूर्मान्या मथुरा मेरुमंडला ॥ 80 ॥

मेदस्वनी मेदसुश्रीर्महिषासुरमर्दिनी ।
मंडपस्था मठस्थाऽमा माला मालाविलासिनी ॥ 81 ॥

मोक्षदा मुंडमाला च मंदिरागर्भगर्भिता ।
मातंगिनी च मातंगी मतंगतनया मधुः ॥ 82 ॥

मधुस्रवा मधुरसा मधूककुसुमप्रिया ।
यामिनी यामिनीनाथभूषा यावकरंजिता ॥ 83 ॥

यवांकुरप्रिया यामा यवनी यवनाधिपा ।
यमघ्नी यमवाणी च यजमानस्वरूपिणी ॥ 84 ॥

यज्ञा यज्या यजुर्यज्वा यशोनिकरकारिणी ।
यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी यशा ॥ 85 ॥

यशस्विनी यज्ञसंस्था यूपस्तंभनिवासिनी ।
रंजिता राजपत्नी च रमा रेखा रवी रणी ॥ 86 ॥

रजोवती रजश्चित्रा रजनी रजनीपतिः ।
रागिणी राजिनी राज्या राज्यदा राज्यवर्धिनी ॥ 87 ॥

राजन्वती राजनीतिस्तुर्या राजनिवासिनी ।
रमणी रमणीया च रामा रामवती रतिः ॥ 88 ॥

रेतोवती रतोत्साहा रोगहा रोगकारिणी ।
रंगा रंगवती रागा रागज्ञा रागिनी रणा ॥ 89 ॥

रंजिका रंजकी रंजा रंजिनी रक्तलोचना ।
रक्तचर्मधरा रंत्री रक्तस्था रक्तवाहिनी ॥ 90 ॥

रंभा रंभाफलप्रीती रंभोरू राघवप्रिया ।
रंगभृद्रंगमधुरा रोदसी रोदसीगृहा ॥ 91 ॥

रोगकर्त्री रोगहर्त्री च रोगभृद्रोगशायिनी ।
वंदी वंदिस्तुता बंधुर्बंधूककुसुमाधरा ॥ 92 ॥

वंदिता वंदिमाता बंधुरा बैंदवी विभा ।
विंकी विंकपला विंका विंकस्था विंकवत्सला ॥ 93 ॥

वेदैर्विलग्ना विग्ना च विधिर्विधिकरी विधा ।
शंखिनी शंखनिलया शंखमालावती शमी ॥ 94 ॥

शंखपात्राशिनी शंखाऽशंखा शंखगला शशी ।
शिंबी शरावती श्यामा श्यामांगी श्यामलोचना ॥ 95 ॥

श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ।
शर्मदा शमहर्त्री च शाकिनी शंकुशेखरा ॥ 96 ॥

शांतिः शांतिप्रदा शेषा शेषस्था शेषशायिनी ।
शेमुषी शोषिणी शौरी शारिः शौर्या शरा शरी ॥ 97 ॥

शापदा शापहारी श्रीः शंपा शपथचापिनी ।
शृंगिणी शृंगिपलभुक् शंकरी शांकरी तथा ॥ 98 ॥

शंका शंकापहा शंस्था शाश्वती शीतला शिवा ।
शवस्था शवभुक् शैवी शाववर्णा शवोदरी ॥ 99 ॥

शायिनी शावशयना शिंशिपा शिंशिपायता ।
शवाकुंडलिनी शैवा शंकरा शिशिरा शिरा ॥ 100 ॥

शवकांची शवश्रीका शवमाला शवाकृतिः ।
शंपिनी शंकुशक्तिः शं शंतनुः शीलदायिनी ॥ 101 ॥

सिंधुः सरस्वती सिंधुसुंदरी सुंदरानना ।
साधुसिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती ॥ 102 ॥

संततिः संपदा संपत्संवित्संपत्तिदायिनी ।
सपत्नी सरसा सारा सरस्वतिकरी सुधा ॥ 103 ॥

सरः समा समाना च समाराध्या समस्तदा ।
समिद्धा समदा संमा सम्मोहा समदर्शना ॥ 104 ॥

समितिः समिधा सीमा सावित्री संविदा सती ।
सवना सवनाधारा सावना समरा समी ॥ 105 ॥

समीरा सुमना साध्वी सध्रीचीन्यसहायिनी ।
हंसी हंसगतिर्हंसा हंसोज्ज्वलनिचोलयुक् ॥ 106 ॥

हलिनी हलदा हाला हरश्रीर्हरवल्लभा ।
हेला हेलावती ह्रेषा ह्रेषस्था ह्रेषवर्धिनी ॥ 107 ॥

हंता हानिर्हयाह्वा हृद्धंतहा हंतहारिणी ।
हुंकारी हंतकृद्धंका हीहा हाहा हताहिता ॥ 108 ॥

हेमा प्रभा हरवती हारीता हरिसम्मता ।
होरी होत्री होलिका च होम्या होमा हविर्हरिः ॥ 109 ॥

हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ।
लंबोदरी लंबकर्णा लंबिका लंबविग्रहा ॥ 110 ॥

लीला लीलावती लोला ललना लालितालता ।
ललामलोचना लोच्या लोलाक्षी लक्षणा लटा ॥ 111 ॥

लंपती लुंपती लंपा लोपामुद्रा ललंति च ।
लतिका लंघिका लंघा लघिमा लघुमध्यमा ॥ 112 ॥

लघ्वीयसी लघूदर्का लूता लूतनिवारिणी ।
लोमभृल्लोमलोम्नी च लुलुती लुलुलुंपिनी ॥ 113 ॥

लुलायस्था च लहरी लंकापुरपुरंदरी ।
लक्ष्मीर्लक्ष्मीप्रदा लक्ष्या लक्ष्यबलगतिप्रदा ॥ 114 ॥

क्षणक्षपा क्षणक्षीणा क्षमा क्षांतिः क्षमावती ।
क्षामा क्षामोदरी क्षोणी क्षोणिभृत् क्षत्रियांगना ॥ 115 ॥

क्षपा क्षपाकरी क्षीरा क्षीरदा क्षीरसागरा ।
क्षीणंकरी क्षयकरी क्षयभृत् क्षयदा क्षतिः ।
क्षरंती क्षुद्रिका क्षुद्रा क्षुत्क्षामा क्षरपातका ॥ 116 ॥

फलश्रुतिः –
मातुः सहस्रनामेदं प्रत्यंगिरासिद्धिदायकम् ॥ 1 ॥
यः पठेत्प्रयतो नित्यं दरिद्रो धनदो भवेत् ।

अनाचांतः पठेन्नित्यं स चापि स्यान्महेश्वरः ।
मूकः स्याद्वाक्पतिर्देवी रोगी नीरोगतां भवेत् ॥ 2 ॥

अपुत्रः पुत्रमाप्नोति त्रिषुलोकेषु विश्रुतम् ।
वंध्यापि सूते तनयान् गावश्च बहुदुग्धदाः ॥ 3 ॥

राजानः पादनम्राः स्युस्तस्य दासा इव स्फुटाः ।
अरयः संक्षयं यांति मनसा संस्मृता अपि ॥ 4 ॥

दर्शनादेव जायंते नरा नार्योऽपि तद्वशाः ।
कर्ता हर्ता स्वयंवीरो जायते नात्रसंशयः ॥ 5 ॥

यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।
दुरितं न च तस्यास्ति नास्ति शोकः कदाचन ॥ 6 ॥

चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ।
एकाकी निर्भयो धीरो दशावर्तं नरोत्तमः ॥ 7 ॥

मनसा चिंतितं कार्यं तस्य सिद्धिर्न संशयम् ।
विना सहस्रनाम्नां यो जपेन्मंत्रं कदाचन ॥ 8 ॥

न सिद्धो जायते तस्य मंत्रः कल्पशतैरपि ।
कुजवारे श्मशाने च मध्याह्ने यो जपेत्तथा ॥ 9 ॥

शतावर्त्या स जयेत कर्ता हर्ता नृणामिह ।
रोगार्तो यो निशीथांते पठेदंभसि संस्थितः ॥ 10 ॥

सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ।
अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ॥ 11 ॥

अष्टोत्तरसहस्रं तु दशवारं जपेत्ततः ।
सहस्रनाममेत्तद्धि तदा याति स्वयं शिवा ॥ 12 ॥

महापवनरूपेण घोरगोमायुनादिनी ।
तदा यदि न भीतिः स्यात्ततो देहीति वाग्भवेत् ॥ 13 ॥

तदा पशुबलिं दद्यात् स्वयं गृह्णाति चंडिका ।
यथेष्टं च वरं दत्त्वा याति प्रत्यंगिरा शिवा ॥ 14 ॥

रोचनागुरुकस्तूरी कर्पूरमदचंदनैः ।
कुंकुमप्रथमाभ्यां तु लिखितं भूर्जपत्रके ॥ 15 ॥

शुभनक्षत्रयोगे तु समभ्यर्च्य घटांतरे ।
कृतसंपातनात्सिद्धं धार्यंतद्दक्षिणेकरे ॥ 16 ॥

सहस्रनामस्वर्णस्थं कंठे वापि जितेंद्रियः ।
तदायं प्रणमेन्मंत्री क्रुद्धः सम्रियते नरः ॥ 17 ॥

यस्मै ददाति च स्वस्ति स भवेद्धनदोपमः ।
दुष्टश्वापदजंतूनां न भीः कुत्रापि जायते ॥ 18 ॥

बालकानामियं रक्षा गर्भिणीनामपि ध्रुवम् ।
मोहन स्तंभनाकर्षमारणोच्चाटनानि च ॥ 19 ॥

यंत्रधारणतो नूनं सिध्यंते साधकस्य च ।
नीलवस्त्रे विलिखितं ध्वजायां यदि तिष्ठति ॥ 20 ॥

तदा नष्टा भवत्येव प्रचंडा परवाहिनी ।
एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ॥ 21 ॥

तद्दर्शनत एव स्युः प्राणिनस्तस्य किंकराः ।
राजपत्न्योऽपि वश्याः स्युः किमन्याः परयोषितः ॥ 22 ॥

एतज्जपन्निशितोये मासैकेन महाकविः ।
पंडितश्च महावादी जायते नात्रसंशयः ॥ 23 ॥

शक्तिं संपूज्य देवेशि पठेत् स्तोत्रं वरं शुभम् ।
इहलोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥ 24 ॥

इति नामसहस्रं तु प्रत्यंगिर मनोहरम् ।
गोप्यं गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ 25 ॥

इति श्रीरुद्रयामले तंत्रे दशविद्यारहस्ये श्री प्रत्यंगिरा सहस्रनाम स्तोत्रम् ।




Browse Related Categories: