View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

गर्भरक्षांबिका स्तोत्रम्

श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥

वापीतटे वामभागे
वामदेवस्य देवस्य देवि स्थिता त्वम् ।
मान्या वरेण्या वदान्या
पाहि गर्भस्थजंतून् तथा भक्तलोकान् ॥ 1 ॥

श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥

श्रीगर्भरक्षापुरे या
दिव्यसौंदर्ययुक्ता सुमांगल्यगात्री ।
धात्री जनित्री जनानां
दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ॥ 2 ॥

श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥

आषाढमासे सुपुण्ये
शुक्रवारे सुगंधेन गंधेन लिप्ता ।
दिव्यांबराकल्पवेषा
वाजपेयादियागस्थभक्तैः सुदृष्टा ॥ 3 ॥

श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥

कल्याणदात्रीं नमस्ये
वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् ।
बालैस्सदा सेवितांघ्रिं
गर्भरक्षार्थमारादुपेतैरुपेताम् ॥ 4 ॥

श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥

ब्रह्मोत्सवे विप्रवीथ्यां
वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।
सर्वार्थदात्रीं भजेऽहं
देववृंदैरपीड्यां जगन्मातरं त्वाम् ॥ 5 ॥

श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥

एतत् कृतं स्तोत्ररत्नं
दीक्षितानंतरामेण देव्याश्च तुष्ट्यै ।
नित्यं पठेद्यस्तु भक्त्या
पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ 6 ॥

श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥

इति श्रीअनंतरामदीक्षितवर्य विरचितं गर्भरक्षांबिका स्तोत्रम् ॥




Browse Related Categories: