View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Vishnu Shatpadi

avinayamapanaya vishhNO damaya manaH shamaya vishhayamRRigatRRishhNaam ।
bhootadayaaM vistaaraya taaraya saMsaarasaagarataH ॥ 1 ॥

divyadhuneemakaraMdE parimalaparibhOgasaccidaanaMdE ।
shreepatipadaaraviMdE bhavabhayakhEdacChidE vaMdE ॥ 2 ॥

satyapi bhEdaapagamE naatha tavaa.ahaM na maamakeenastvaM ।
saamudrO hi taraMgaH kvacana samudrO na taaraMgaH ॥ 3 ॥

uddhRRitanaga nagabhidanuja danujakulaamitra mitrashashidRRishhTE ।
dRRishhTE bhavati prabhavati na bhavati kiM bhavatiraskaaraH ॥ 4 ॥

matsyaadibhiravataarairavataaravataa.avataa sadaa vasudhaaM ।
paramEshvara paripaalyO bhavataa bhavataapabheetO.ahaM ॥ 5 ॥

daamOdara guNamaMdira suMdaravadanaaraviMda gOviMda ।
bhavajaladhimathanamaMdara paramaM daramapanaya tvaM mE ॥ 6 ॥

naaraayaNa karuNaamaya sharaNaM karavaaNi taavakau caraNau ।
iti shhaTpadee madeeyE vadanasarOjE sadaa vasatu ॥







Browse Related Categories: