View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Lakshmi Nrusimha Karavalamba Stotram

shreematpayOnidhinikEtana cakrapaaNE bhOgeeMdrabhOgamaNiraajita puNyamoortE ।
yOgeesha shaashvata sharaNya bhavaabdhipOta lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 1 ॥

brahmEMdrarudramarudarkakireeTakOTi saMghaTTitaaMghrikamalaamalakaaMtikaaMta ।
lakshhmeelasatkucasarOruharaajahaMsa lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 2 ॥

saMsaaradaavadahanaakarabheekarOru-jvaalaavaleebhiratidagdhatanooruhasya ।
tvatpaadapadmasaraseeruhamaagatasya lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 3 ॥

saMsaarajaalapatitatasya jagannivaasa sarvEMdriyaartha baDishaagra jhashhOpamasya ।
prOtkaMpita pracurataaluka mastakasya lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 4 ॥

saMsaarakoomapatighOramagaadhamoolaM saMpraapya duHkhashatasarpasamaakulasya ।
deenasya dEva kRRipayaa padamaagatasya lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 5 ॥

saMsaarabheekarakareeMdrakaraabhighaata nishhpeeDyamaanavapushhaH sakalaartinaasha ।
praaNaprayaaNabhavabheetisamaakulasya lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 6 ॥

saMsaarasarpavishhadigdhamahOgrateevra daMshhTraagrakOTiparidashhTavinashhTamoortEH ।
naagaarivaahana sudhaabdhinivaasa shaurE lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 7 ॥

saMsaaravRRikshhabeejamanaMtakarma-shaakhaayutaM karaNapatramanaMgapushhpam ।
aaruhya duHkhaphalitaH cakitaH dayaalO lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 8 ॥

saMsaarasaagaravishaalakaraalakaala nakragrahagrasitanigrahavigrahasya ।
vyagrasya raaganicayOrminipeeDitasya lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 9 ॥

saMsaarasaagaranimajjanamuhyamaanaM deenaM vilOkaya vibhO karuNaanidhE maam ।
prahlaadakhEdaparihaaraparaavataara lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 10 ॥

saMsaaraghOragahanE caratO muraarE maarOgrabheekaramRRigapracuraarditasya ।
aartasya matsaranidaaghasuduHkhitasya lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 11 ॥

baddhvaa galE yamabhaTaa bahu tarjayaMta karshhaMti yatra bhavapaashashatairyutaM maam ।
EkaakinaM paravashaM cakitaM dayaalO lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 12 ॥

lakshhmeepatE kamalanaabha surEsha vishhNO yajjhNEsha yajjhNa madhusoodana vishvaroopa ।
brahmaNya kEshava janaardana vaasudEva lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 13 ॥

EkEna cakramaparENa karENa shaMkha-manyEna siMdhutanayaamavalaMbya tishhThan ।
vaamEtarENa varadaabhayapadmacihnaM lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 14 ॥

aMdhasya mE hRRitavivEkamahaadhanasya cOrairmahaabalibhiriMdriyanaamadhEyaiH ।
mOhaaMdhakaarakuharE vinipaatitasya lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 15 ॥

prahlaadanaaradaparaasharapuMDareeka-vyaasaadibhaagavatapuMgavahRRinnivaasa ।
bhaktaanuraktaparipaalanapaarijaata lakshhmeenRRisiMha mama dEhi karaavalaMbam ॥ 16 ॥

lakshhmeenRRisiMhacaraNaabjamadhuvratEna stOtraM kRRitaM shubhakaraM bhuvi shaMkarENa ।
yE tatpaThaMti manujaa haribhaktiyuktaa-stE yaaMti tatpadasarOjamakhaMDaroopam ॥ 17 ॥







Browse Related Categories: