श्रीगुरु-स्सर्वकारणभूता शक्तिः ॥ ॥1॥
केन नवरन्ध्ररूपो देहः।
नवशक्तिरूपं श्रीचक्रम।
वाराही पितृरूपा।
कुरुकुल्ला बलिदेवता माता।
पुरुषार्था-स्सागराः।
देहो नवरत्नद्वीपः।
आधारनवकमुद्रा: शक्तयः।
त्वगादिसप्तधातुभिर-नेकै-स्संयुँक्ता-स्सङ्कल्पाः कल्पतरवः।
तेज: कल्पकोद्यानम्।रसनया भाव्यमाना मधुराम्लतिक्त-कटुकषायलवणभेदा-ष्षड्रसा-ष्षडृतवः ।
क्रियाशक्तिः पीठम्।
कुण्डलिनी ज्ञानशक्तिर्गृहम्। इच्छाशक्तिर्महात्रिपुरसुन्दरी।
ज्ञाता होता ज्ञानमग्निः ज्ञेयं हविः। ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम्। नियतिसहिता-श्श्र्-ऋङ्गारादयो नव रसा अणिमादयः। कामक्रोधलोभमोहमद-मात्सर्यपुण्यपापमया ब्राह्मयाद्यष्टशक्तयः । पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवा-क्पाणिपादपायूपस्थमनोविकारा-ष्षोडश शक्तयः ।
वचनादानगमनविसर्गानन्दहानोपेक्षाबुद्धयो-ऽनङ्गकुसुमादिशक्तयो-ऽष्टौ।
अलम्बुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः। सर्वसङ्क्षोभिण्यादिचतुर्दशारगा देवताः। प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जया इति दश वायवः ।
सर्वसिद्धि-प्रदा देव्यो बहिर्दशारगा देवताः। एतद्वायुदशकसंसर्गोपाथिभेदेन रेचकपूरकशोषकदाहक-प्लावका अमृतमिति प्राणमुख्यत्वेन पञ्चविधो-ऽस्ति ।
क्षारको दारकः, क्षोभको मोहको जृम्भक इत्यपालनमुख्यत्वेन पञ्चविधो-ऽस्ति ।
तेन मनुष्याणा-म्मोहको दाहको भक्ष्यभोज्यलेह्यचोष्यपेया-त्मक-ञ्चतुर्विधमन्न-म्पाचयति।
एता दश वह्निकला-स्सर्वात्वाद्यन्तर्दशारगा देवताः। शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणा वशिन्यादिशक्तयो-ऽष्टौ।
शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्च पुष्पबाणा मन इक्षुधनुः।
वश्यो बाणो रागः पाशः।
द्वेषो-ऽङ्कुशः।
अव्यक्तमहत्तत्त्वमहदहङ्कार इति कामेश्वरीवज्नेश्वरीभगमालिन्यो-ऽन्तस्त्रिकोणाग्नगा देवताः ।
पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदश नित्या श्रद्धानुरूपाधिदेवता।
तयोः कामेश्वरी सदानन्दघना परिपूर्णस्वात्मैक्यरूपा देवता ॥ ॥2॥
सलिलमिति सौहित्यकारणं सत्त्वम् । कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः।
अस्ति नास्तीति कर्तव्यता उपचारः। बाह्याभ्यन्त:करणानां रूपग्रहणयोग्यता-ऽस्त्वित्यावाहनम्।
तस्य वाह्याभ्यन्तःकरणानामेकरूपविषयग्रहणमासनम्।
रक्तशुक्लपदैकीकरण-म्पाद्यम्।
उज्ज्वलदा-मोदानन्दासनदानमर्घ्यम्।
स्वच्छं स्वत:सिद्धमित्याचमनीयम्। चिच्चन्द्रमयीति सर्वाङ्गस्त्रवणं स्नानम्। चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं-वँस्त्रम्। प्रत्येकं सप्तविंशतिधा भिन्नत्वेनेच्छाज्ञान-क्रियात्मकब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी ब्रह्मसूत्रम्।
स्वव्यतिरिक्तवस्तुसङ्गरहितस्मरणं-विँभूषणम्। स्वच्छस्वपरिपूर्णतास्मरण-ङ्गन्धः ।
समस्तविषयाणा-म्मनस-स्स्थैर्येणानुसन्धान-ङ्कुसुमम् । तेषामेव सर्वदा स्वीकरण-न्धूपः । पवनावच्छिन्नोर्ध्वग्वलनसच्चिदुल्काकाशदेहो दीपः । समस्तयाताया-तवर्ज्य-न्नैवेद्यम् । अवस्थात्रयाणामेकीकरण-न्ताम्बूलम्। मूलाधारादाब्रह्मरन्ध्रपर्यन्त-म्ब्रह्मरन्ध्रादा-मूलाधारपर्यन्त-ङ्गतागतरूपेण प्रादक्षिण्यम्। तुर्यावस्था नमस्कारः ।
देहशून्यप्रमातृतानिमज्जन-म्बलिहरणम्।
सत्यमस्ति कर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः।
स्वय-न्तत्पादुका-निमज्जन-म्परिपूर्णध्यानम्॥ ॥3॥
एव-म्मुहूर्तत्रय-म्भावनापरो जीवन्मुक्तो भवति।
तस्य देवतात्मैक्यसिद्धिः।
चिन्तितकार्याण्य-यत्नेन सिद्धयन्ति।
स एव शिवयोगीति कथ्यते ॥ ॥4॥
Browse Related Categories:
वेद मन्त्राः (81)
- गणपति प्रार्थन घनपाठः
- गायत्री मन्त्रं घनपाठः
- श्री रुद्रं लघुन्यासम्
- श्री रुद्रं नमकम्
- श्री रुद्रं - चमकप्रश्नः
- पुरुष सूक्तम्
- श्री सूक्तम्
- दुर्गा सूक्तम्
- नारायण सूक्तम्
- मन्त्र पुष्पम्
- शान्ति मन्त्रम् (दश शान्तयः)
- नित्य सन्ध्या वन्दनम् (कृष्ण यजुर्वेदीय)
- श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- नक्षत्र सूक्तम् (नक्षत्रेष्टि)
- मन्यु सूक्तम्
- मेधा सूक्तम्
- विष्णु सूक्तम्
- शिव पञ्चामृत स्नानाभिषेकम्
- यज्ञोपवीत धारण
- सर्व देवता गायत्री मन्त्राः
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनन्दवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- भू सूक्तम्
- नवग्रह सूक्तम्
- महानारायण उपनिषद्
- अरुणप्रश्नः
- श्री महान्यासम्
- सरस्वती सूक्तम्
- भाग्य सूक्तम्
- पवमान सूक्तम्
- नासदीय सूक्तम्
- नवग्रह सूक्तम्
- पितृ सूक्तम्
- रात्रि सूक्तम्
- सर्प सूक्तम्
- हिरण्य गर्भ सूक्तम्
- सानुस्वार प्रश्न (सुन्नाल पन्नम्)
- गो सूक्तम्
- त्रिसुपर्णम्
- चित्ति पन्नम्
- अघमर्षण सूक्तम्
- केन उपनिषद् - प्रथमः खण्डः
- केन उपनिषद् - द्वितीयः खण्डः
- केन उपनिषद् - तृतीयः खण्डः
- केन उपनिषद् - चतुर्थः खण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, द्वितीय काण्डः
- नारायण उपनिषद्
- विश्वकर्म सूक्तम्
- श्री देव्यथर्वशीर्षम्
- दुर्वा सूक्तम् (महानारायण उपनिषद्)
- मृत्तिका सूक्तम् (महानारायण उपनिषद्)
- श्री दुर्गा अथर्वशीर्षम्
- अग्नि सूक्तम् (ऋग्वेद)
- क्रिमि संहारक सूक्तम् (यजुर्वेद)
- नीला सूक्तम्
- वेद आशीर्वचनम्
- वेद स्वस्ति वाचनम्
- ऐकमत्य सूक्तम् (ऋग्वेद)
- आयुष्य सूक्तम्
- श्रद्धा सूक्तम्
- श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
- शिवोपासन मन्त्राः
- शान्ति पञ्चकम्
- शुक्ल यजुर्वेद सन्ध्यावन्दनम्
- माण्डूक्य उपनिषद्
- ऋग्वेद सन्ध्यावन्दनम्
- एकात्मता स्तोत्रम्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
उपनिषदः (28)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- शिवसङ्कल्पोपनिषत् (शिव सङ्कल्पमस्तु)
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनन्दवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- महानारायण उपनिषद्
- केन उपनिषद् - प्रथमः खण्डः
- केन उपनिषद् - द्वितीयः खण्डः
- केन उपनिषद् - तृतीयः खण्डः
- केन उपनिषद् - चतुर्थः खण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, द्वितीय काण्डः
- नारायण उपनिषद्
- चाक्षुषोपनिषद् (चक्षुष्मती विद्या)
- अपराध क्षमापण स्तोत्रम्
- श्री सूर्योपनिषद्
- माण्डूक्य उपनिषद्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
कठोपनिषद् (7)