View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhavanopanishad

śrīguru-ssarvakāraṇabhūtā śaktiḥ ॥ ॥1॥

kēna navarandhrarūpō dēhaḥ।
navaśaktirūpaṃ śrīchakrama।
vārāhī pitṛrūpā।
kurukullā balidēvatā mātā।
puruṣārthā-ssāgarāḥ।
dēhō navaratnadvīpaḥ।
ādhāranavakamudrā: śaktayaḥ।
tvagādisaptadhātubhira-nēkai-ssaṃyuktā-ssaṅkalpāḥ kalpataravaḥ।
tēja: kalpakōdyānam।rasanayā bhāvyamānā madhurāmlatikta-kaṭukaṣāyalavaṇabhēdā-ṣṣaḍrasā-ṣṣaḍṛtavaḥ ।
kriyāśaktiḥ pīṭham।
kuṇḍalinī jñānaśaktirgṛham। ichChāśaktirmahātripurasundarī।
jñātā hōtā jñānamagniḥ jñēyaṃ haviḥ। jñātṛjñānajñēyānāmabhēdabhāvanaṃ śrīchakrapūjanam। niyatisahitā-śśr-ṛṅgārādayō nava rasā aṇimādayaḥ। kāmakrōdhalōbhamōhamada-mātsaryapuṇyapāpamayā brāhmayādyaṣṭaśaktayaḥ । pṛthivyaptējōvāyvākāśaśrōtratvakchakṣurjihvāghrāṇavā-kpāṇipādapāyūpasthamanōvikārā-ṣṣōḍaśa śaktayaḥ ।
vachanādānagamanavisargānandahānōpēkṣābuddhayō-'naṅgakusumādiśaktayō-'ṣṭau।
alambusā kuhūrviśvōdarī varuṇā hastijihvā yaśasvatyaśvinī gāndhārī pūṣā śaṅkhinī sarasvatīḍā piṅgalā suṣumnā chēti chaturdaśa nāḍyaḥ। sarvasaṅkṣōbhiṇyādichaturdaśāragā dēvatāḥ। prāṇāpānavyānōdānasamānanāgakūrmakṛkaradēvadattadhanañjayā iti daśa vāyavaḥ ।
sarvasiddhi-pradā dēvyō bahirdaśāragā dēvatāḥ। ētadvāyudaśakasaṃsargōpāthibhēdēna rēchakapūrakaśōṣakadāhaka-plāvakā amṛtamiti prāṇamukhyatvēna pañchavidhō-'sti ।
kṣārakō dārakaḥ, kṣōbhakō mōhakō jṛmbhaka ityapālanamukhyatvēna pañchavidhō-'sti ।
tēna manuṣyāṇā-mmōhakō dāhakō bhakṣyabhōjyalēhyachōṣyapēyā-tmaka-ñchaturvidhamanna-mpāchayati।
ētā daśa vahnikalā-ssarvātvādyantardaśāragā dēvatāḥ। śītōṣṇasukhaduḥkhēchChāsattvarajastamōguṇā vaśinyādiśaktayō-'ṣṭau।
śabdaspar​śarūparasagandhāḥ pañchatanmātrāḥ pañcha puṣpabāṇā mana ikṣudhanuḥ।
vaśyō bāṇō rāgaḥ pāśaḥ।
dvēṣō-'ṅkuśaḥ।
avyaktamahattattvamahadahaṅkāra iti kāmēśvarīvajnēśvarībhagamālinyō-'ntastrikōṇāgnagā dēvatāḥ ।
pañchadaśatithirūpēṇa kālasya pariṇāmāvalōkanasthitiḥ pañchadaśa nityā śraddhānurūpādhidēvatā।
tayōḥ kāmēśvarī sadānandaghanā paripūrṇasvātmaikyarūpā dēvatā ॥ ॥2॥

salilamiti sauhityakāraṇaṃ sattvam । kartavyamakartavyamiti bhāvanāyukta upachāraḥ।
asti nāstīti kartavyatā upachāraḥ। bāhyābhyanta:karaṇānāṃ rūpagrahaṇayōgyatā-'stvityāvāhanam।
tasya vāhyābhyantaḥkaraṇānāmēkarūpaviṣayagrahaṇamāsanam।
raktaśuklapadaikīkaraṇa-mpādyam।
ujjvaladā-mōdānandāsanadānamarghyam।
svachChaṃ svata:siddhamityāchamanīyam। chichchandramayīti sarvāṅgastravaṇaṃ snānam। chidagnisvarūpaparamānandaśaktisphuraṇaṃ vastram। pratyēkaṃ saptaviṃśatidhā bhinnatvēnēchChājñāna-kriyātmakabrahmagranthimadrasatantubrahmanāḍī brahmasūtram।
svavyatiriktavastusaṅgarahitasmaraṇaṃ vibhūṣaṇam। svachChasvaparipūrṇatāsmaraṇa-ṅgandhaḥ ।
samastaviṣayāṇā-mmanasa-ssthairyēṇānusandhāna-ṅkusumam । tēṣāmēva sarvadā svīkaraṇa-ndhūpaḥ । pavanāvachChinnōrdhvagvalanasachchidulkākāśadēhō dīpaḥ । samastayātāyā-tavarjya-nnaivēdyam । avasthātrayāṇāmēkīkaraṇa-ntāmbūlam। mūlādhārādābrahmarandhraparyanta-mbrahmarandhrādā-mūlādhāraparyanta-ṅgatāgatarūpēṇa prādakṣiṇyam। turyāvasthā namaskāraḥ ।
dēhaśūnyapramātṛtānimajjana-mbaliharaṇam।
satyamasti kartavyamakartavyamaudāsīnyanityātmavilāpanaṃ hōmaḥ।
svaya-ntatpādukā-nimajjana-mparipūrṇadhyānam॥ ॥3॥

ēva-mmuhūrtatraya-mbhāvanāparō jīvanmuktō bhavati।
tasya dēvatātmaikyasiddhiḥ।
chintitakāryāṇya-yatnēna siddhayanti।
sa ēva śivayōgīti kathyatē ॥ ॥4॥




Browse Related Categories: