śrīguru-ssarvakāraṇabhūtā śaktiḥ ॥ ॥1॥
kēna navarandhrarūpō dēhaḥ।
navaśaktirūpaṃ śrīchakrama।
vārāhī pitṛrūpā।
kurukullā balidēvatā mātā।
puruṣārthā-ssāgarāḥ।
dēhō navaratnadvīpaḥ।
ādhāranavakamudrā: śaktayaḥ।
tvagādisaptadhātubhira-nēkai-ssaṃyuktā-ssaṅkalpāḥ kalpataravaḥ।
tēja: kalpakōdyānam।rasanayā bhāvyamānā madhurāmlatikta-kaṭukaṣāyalavaṇabhēdā-ṣṣaḍrasā-ṣṣaḍṛtavaḥ ।
kriyāśaktiḥ pīṭham।
kuṇḍalinī jñānaśaktirgṛham। ichChāśaktirmahātripurasundarī।
jñātā hōtā jñānamagniḥ jñēyaṃ haviḥ। jñātṛjñānajñēyānāmabhēdabhāvanaṃ śrīchakrapūjanam। niyatisahitā-śśr-ṛṅgārādayō nava rasā aṇimādayaḥ। kāmakrōdhalōbhamōhamada-mātsaryapuṇyapāpamayā brāhmayādyaṣṭaśaktayaḥ । pṛthivyaptējōvāyvākāśaśrōtratvakchakṣurjihvāghrāṇavā-kpāṇipādapāyūpasthamanōvikārā-ṣṣōḍaśa śaktayaḥ ।
vachanādānagamanavisargānandahānōpēkṣābuddhayō-'naṅgakusumādiśaktayō-'ṣṭau।
alambusā kuhūrviśvōdarī varuṇā hastijihvā yaśasvatyaśvinī gāndhārī pūṣā śaṅkhinī sarasvatīḍā piṅgalā suṣumnā chēti chaturdaśa nāḍyaḥ। sarvasaṅkṣōbhiṇyādichaturdaśāragā dēvatāḥ। prāṇāpānavyānōdānasamānanāgakūrmakṛkaradēvadattadhanañjayā iti daśa vāyavaḥ ।
sarvasiddhi-pradā dēvyō bahirdaśāragā dēvatāḥ। ētadvāyudaśakasaṃsargōpāthibhēdēna rēchakapūrakaśōṣakadāhaka-plāvakā amṛtamiti prāṇamukhyatvēna pañchavidhō-'sti ।
kṣārakō dārakaḥ, kṣōbhakō mōhakō jṛmbhaka ityapālanamukhyatvēna pañchavidhō-'sti ।
tēna manuṣyāṇā-mmōhakō dāhakō bhakṣyabhōjyalēhyachōṣyapēyā-tmaka-ñchaturvidhamanna-mpāchayati।
ētā daśa vahnikalā-ssarvātvādyantardaśāragā dēvatāḥ। śītōṣṇasukhaduḥkhēchChāsattvarajastamōguṇā vaśinyādiśaktayō-'ṣṭau।
śabdasparśarūparasagandhāḥ pañchatanmātrāḥ pañcha puṣpabāṇā mana ikṣudhanuḥ।
vaśyō bāṇō rāgaḥ pāśaḥ।
dvēṣō-'ṅkuśaḥ।
avyaktamahattattvamahadahaṅkāra iti kāmēśvarīvajnēśvarībhagamālinyō-'ntastrikōṇāgnagā dēvatāḥ ।
pañchadaśatithirūpēṇa kālasya pariṇāmāvalōkanasthitiḥ pañchadaśa nityā śraddhānurūpādhidēvatā।
tayōḥ kāmēśvarī sadānandaghanā paripūrṇasvātmaikyarūpā dēvatā ॥ ॥2॥
salilamiti sauhityakāraṇaṃ sattvam । kartavyamakartavyamiti bhāvanāyukta upachāraḥ।
asti nāstīti kartavyatā upachāraḥ। bāhyābhyanta:karaṇānāṃ rūpagrahaṇayōgyatā-'stvityāvāhanam।
tasya vāhyābhyantaḥkaraṇānāmēkarūpaviṣayagrahaṇamāsanam।
raktaśuklapadaikīkaraṇa-mpādyam।
ujjvaladā-mōdānandāsanadānamarghyam।
svachChaṃ svata:siddhamityāchamanīyam। chichchandramayīti sarvāṅgastravaṇaṃ snānam। chidagnisvarūpaparamānandaśaktisphuraṇaṃ vastram। pratyēkaṃ saptaviṃśatidhā bhinnatvēnēchChājñāna-kriyātmakabrahmagranthimadrasatantubrahmanāḍī brahmasūtram।
svavyatiriktavastusaṅgarahitasmaraṇaṃ vibhūṣaṇam। svachChasvaparipūrṇatāsmaraṇa-ṅgandhaḥ ।
samastaviṣayāṇā-mmanasa-ssthairyēṇānusandhāna-ṅkusumam । tēṣāmēva sarvadā svīkaraṇa-ndhūpaḥ । pavanāvachChinnōrdhvagvalanasachchidulkākāśadēhō dīpaḥ । samastayātāyā-tavarjya-nnaivēdyam । avasthātrayāṇāmēkīkaraṇa-ntāmbūlam। mūlādhārādābrahmarandhraparyanta-mbrahmarandhrādā-mūlādhāraparyanta-ṅgatāgatarūpēṇa prādakṣiṇyam। turyāvasthā namaskāraḥ ।
dēhaśūnyapramātṛtānimajjana-mbaliharaṇam।
satyamasti kartavyamakartavyamaudāsīnyanityātmavilāpanaṃ hōmaḥ।
svaya-ntatpādukā-nimajjana-mparipūrṇadhyānam॥ ॥3॥
ēva-mmuhūrtatraya-mbhāvanāparō jīvanmuktō bhavati।
tasya dēvatātmaikyasiddhiḥ।
chintitakāryāṇya-yatnēna siddhayanti।
sa ēva śivayōgīti kathyatē ॥ ॥4॥
Browse Related Categories:
Vedic Chants (81)
- Ganapati Prarthana Ghanapatham
- Gayatri Mantram Ghanapatham
- Sri Rudram Laghunyasam
- Sri Rudram Namakam
- Sri Rudram Chamakam
- Purusha Suktam
- Sri Suktam
- Durga Suktam
- Narayana Suktam
- Mantra Pushpam
- Shanti Mantram (Dasha Shanti Mantram)
- Nitya Sandhya Vandanam (Krishna Yajurvediya)
- Ganapati Atharva Sheersham
- Eesavasyopanishad (Ishopanishad)
- Nakshatra Suktam (Nakshatreshti)
- Manyu Suktam
- Medha Suktam
- Vishnu Suktam
- Shiva Panchamruta Snanam
- Yagnopavita Dharana
- Sarva Devata Gayatri Mantras
- Taittiriya Upanishad - Shiksha Valli
- Taittiriya Upanishad - Ananda Valli
- Taittiriya Upanishad - Bhrugu Valli
- Bhu Suktam
- Navagraha Suktam
- Maha Narayana Upanishad
- Aruna Prasna
- Mahanyasam
- Saraswati Suktam
- Bhagya Suktam
- Pavamana Suktam
- Nasadiya Suktam
- Navagraha Suktam
- Pitru Suktam
- Ratri Suktam
- Sarpa Suktam
- Hiranya Garbha Suktam
- Sanusvara Prasna (Sunnala Pannam)
- Go Suktam
- Trisuparnam
- Chitti Pannam
- Aghamarshana Suktam
- Kena Upanishad - Part 1
- Kena Upanishad - Part 2
- Kena Upanishad - Part 3
- Kena Upanishad - Part 4
- Mundaka Upanishad - Mundaka 1, Section 1
- Mundaka Upanishad - Mundaka 1, Section 2
- Mundaka Upanishad - Mundaka 2, Section 1
- Mundaka Upanishad - Mundaka 2, Section 2
- Mundaka Upanishad - Mundaka 3, Section 1
- Mundaka Upanishad - Mundaka 3, Section 2
- Narayana Upanishad
- Vishwakarma Suktam
- Sri Devi Atharva Sheersham
- Durva Suktam (Mahanarayana Upanishad)
- Mrittika Suktam (Mahanarayana Upanishad)
- Sri Durga Atharvasheersham
- Agni Suktam (Rugveda)
- Krimi Samharaka Suktam (Yajurveda)
- Neela Suktam
- Veda Asheervachanam
- Veda Svasti Vachanam
- Aikamatya Suktam
- Ayushya Suktam
- Shraddha Suktam
- Sri Ganesha (Ganapati) Suktam
- Shiva Upasana Mantra
- Shanti Panchakam
- Shukla Yajurveda Sandhya Vandanam
- Mandukya Upanishad
- Rigveda Sandhya Vandanam
- Ekatmata Stotram
- Bhavanopanishad
- Kathopanishad - Chapter 1, Valli 1
- Kathopanishad - Chapter 1, Valli 2
- Kathopanishad - Chapter 1, Valli 3
- Kathopanishad - Chapter 2, Valli 1
- Kathopanishad - Chapter 2, Valli 2
- Kathopanishad - Chapter 2, Valli 3
Upanishads (28)
- Eesavasyopanishad (Ishopanishad)
- Shiva Sankalpa Upanishad (Shiva Sankalpamastu)
- Taittiriya Upanishad - Shiksha Valli
- Taittiriya Upanishad - Ananda Valli
- Taittiriya Upanishad - Bhrugu Valli
- Maha Narayana Upanishad
- Kena Upanishad - Part 1
- Kena Upanishad - Part 2
- Kena Upanishad - Part 3
- Kena Upanishad - Part 4
- Mundaka Upanishad - Mundaka 1, Section 1
- Mundaka Upanishad - Mundaka 1, Section 2
- Mundaka Upanishad - Mundaka 2, Section 1
- Mundaka Upanishad - Mundaka 2, Section 2
- Mundaka Upanishad - Mundaka 3, Section 1
- Mundaka Upanishad - Mundaka 3, Section 2
- Narayana Upanishad
- Chakshushopanishad (Chakshushmati Vidya)
- Aparadha Kshamapana Stotram (Devi)
- Sri Surya Upanishad
- Mandukya Upanishad
- Bhavanopanishad
- Kathopanishad - Chapter 1, Valli 1
- Kathopanishad - Chapter 1, Valli 2
- Kathopanishad - Chapter 1, Valli 3
- Kathopanishad - Chapter 2, Valli 1
- Kathopanishad - Chapter 2, Valli 2
- Kathopanishad - Chapter 2, Valli 3
Kathopanishad (7)