View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Hanuman Pancha Ratnam

vītākhilaviṣayēchChaṃ jātānandāśrupulakamatyachCham
sītāpati dūtādyaṃ vātātmajamadya bhāvayē hṛdyam ॥ 1 ॥

taruṇāruṇamukhakamalaṃ karuṇārasapūrapūritāpāṅgam
sañjīvanamāśāsē mañjulamahimānamañjanābhāgyam ॥ 2 ॥

śambaravairiśarātigamambujadala vipulalōchanōdāram
kambugalamaniladiṣṭaṃ bimbajvalitōṣṭhamēkamavalambē ॥ 3 ॥

dūrīkṛtasītārtiḥ prakaṭīkṛtarāmavaibhavasphūrtiḥ
dāritadaśamukhakīrtiḥ puratō mama bhātu hanumatō mūrtiḥ ॥ 4 ॥

vānaranikarādhyakṣaṃ dānavakulakumudaravikarasadṛśam
dīnajanāvanadīkṣaṃ pavanatapaḥ pākapuñjamadrākṣam ॥ 5 ॥

ētatpavanasutasya stōtraṃ yaḥ paṭhati pañcharatnākhyam
chiramiha nikhilānbhōgānbhuṅktvā śrīrāmabhaktibhāgbhavati ॥ 6 ॥




Browse Related Categories: