ōṃ vidyārūpiṇē namaḥ ।
ōṃ mahāyōginē namaḥ ।
ōṃ śuddhajñāninē namaḥ ।
ōṃ pinākadhṛtē namaḥ ।
ōṃ ratnālaṅkṛtasarvāṅgāya namaḥ ।
ōṃ ratnamālinē namaḥ ।
ōṃ jaṭādharāya namaḥ ।
ōṃ gaṅgādhāriṇē namaḥ ।
ōṃ achalāvāsinē namaḥ ।
ōṃ sarvajñāninē namaḥ । 10 ।
ōṃ samādhidhṛtē namaḥ ।
ōṃ apramēyāya namaḥ ।
ōṃ yōganidhayē namaḥ ।
ōṃ tārakāya namaḥ ।
ōṃ bhaktavatsalāya namaḥ ।
ōṃ brahmarūpiṇē namaḥ ।
ōṃ jagadvyāpinē namaḥ ।
ōṃ viṣṇumūrtayē namaḥ ।
ōṃ purāntakāya namaḥ ।
ōṃ ukṣavāhāya namaḥ । 20 ।
ōṃ charmavāsasē namaḥ ।
ōṃ pītāmbaravibhūṣaṇāya namaḥ ।
ōṃ mōkṣasiddhayē namaḥ ।
ōṃ mōkṣadāyinē namaḥ ।
ōṃ dānavārayē namaḥ ।
ōṃ jagatpatayē namaḥ ।
ōṃ vidyādhāriṇē namaḥ ।
ōṃ śuklatanavē namaḥ ।
ōṃ vidyādāyinē namaḥ ।
ōṃ gaṇādhipāya namaḥ । 30 ।
ōṃ pāpāpasmṛtisaṃhartrē namaḥ ।
ōṃ śaśimauḻayē namaḥ ।
ōṃ mahāsvanāya namaḥ ।
ōṃ sāmapriyāya namaḥ ।
ōṃ svayaṃ sādhavē namaḥ ।
ōṃ sarvadēvairnamaskṛtāya namaḥ ।
ōṃ hastavahnidharāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ mṛgadhāriṇē namaḥ ।
ōṃ śaṅkarāya namaḥ । 40 ।
ōṃ yajñanāthāya namaḥ ।
ōṃ kratudhvaṃsinē namaḥ ।
ōṃ yajñabhōktrē namaḥ ।
ōṃ yamāntakāya namaḥ ।
ōṃ bhaktānugrahamūrtayē namaḥ ।
ōṃ bhaktasēvyāya namaḥ ।
ōṃ vṛṣadhvajāya namaḥ ।
ōṃ bhasmōddhūḻitasarvāṅgāya namaḥ ।
ōṃ akṣamālādharāya namaḥ ।
ōṃ mahatē namaḥ । 50 ।
ōṃ trayīmūrtayē namaḥ ।
ōṃ parasmai brahmaṇē namaḥ ।
ōṃ nāgarājairalaṅkṛtāya namaḥ ।
ōṃ śāntarūpāya namaḥ ।
ōṃ mahājñāninē namaḥ ।
ōṃ sarvalōkavibhūṣaṇāya namaḥ ।
ōṃ ardhanārīśvarāya namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ munisēvyāya namaḥ ।
ōṃ surōttamāya namaḥ । 60 ।
ōṃ vyākhyānadēvāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ agnichandrārkalōchanāya namaḥ ।
ōṃ jagatsraṣṭrē namaḥ ।
ōṃ jagadgōptrē namaḥ ।
ōṃ jagaddhvaṃsinē namaḥ ।
ōṃ trilōchanāya namaḥ ।
ōṃ jagadguravē namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ mahānandaparāyaṇāya namaḥ । 70 ।
ōṃ jaṭādhāriṇē namaḥ ।
ōṃ mahāvīrāya namaḥ ।
ōṃ jñānadēvairalaṅkṛtāya namaḥ ।
ōṃ vyōmagaṅgājalasnātāya namaḥ ।
ōṃ siddhasaṅghasamarchitāya namaḥ ।
ōṃ tattvamūrtayē namaḥ ।
ōṃ mahāyōginē namaḥ ।
ōṃ mahāsārasvatapradāya namaḥ ।
ōṃ vyōmamūrtayē namaḥ ।
ōṃ bhaktānāmiṣṭakāmaphalapradāya namaḥ । 80 ।
ōṃ vīramūrtayē namaḥ ।
ōṃ virūpiṇē namaḥ ।
ōṃ tējōmūrtayē namaḥ ।
ōṃ anāmayāya namaḥ ।
ōṃ vēdavēdāṅgatattvajñāya namaḥ ।
ōṃ chatuṣṣaṣṭikaḻānidhayē namaḥ ।
ōṃ bhavarōgabhayadhvaṃsinē namaḥ ।
ōṃ bhaktānāmabhayapradāya namaḥ ।
ōṃ nīlagrīvāya namaḥ ।
ōṃ lalāṭākṣāya namaḥ । 90 ।
ōṃ gajacharmaṇē namaḥ ।
ōṃ jñānadāya namaḥ ।
ōṃ arōgiṇē namaḥ ।
ōṃ kāmadahanāya namaḥ ।
ōṃ tapasvinē namaḥ ।
ōṃ viṣṇuvallabhāya namaḥ ।
ōṃ brahmachāriṇē namaḥ ।
ōṃ sannyāsinē namaḥ ।
ōṃ gṛhasthāśramakāraṇāya namaḥ ।
ōṃ dāntaśamavatāṃ śrēṣṭhāya namaḥ । 100 ।
ōṃ sattvarūpadayānidhayē namaḥ ।
ōṃ yōgapaṭṭābhirāmāya namaḥ ।
ōṃ vīṇādhāriṇē namaḥ ।
ōṃ vichētanāya namaḥ ।
ōṃ mantraprajñānugāchārāya namaḥ ।
ōṃ mudrāpustakadhārakāya namaḥ ।
ōṃ rāgahikkādirōgāṇāṃ vinihantrē namaḥ ।
ōṃ surēśvarāya namaḥ । 108 ।
iti śrī dakṣiṇāmūrtyaṣṭōttaraśatanāmāvaḻiḥ ॥