View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Dakshina Murthy Ashtottara Sata Nama Stotram

dhyānaṃ
vyākhyārudrākṣamālē kalaśasurabhitē bāhubhirvāmapādaṃ
bibhrāṇō jānumūrdhnā vaṭatarunivṛtāvasyadhō vidyamānaḥ ।
sauvarṇē yōgapīṭhē lipimayakamalē sūpaviṣṭastriṇētraḥ
kṣīrābhaśchandramauḻirvitaratu nitarāṃ śuddhabuddhiṃ śivō naḥ ॥

stōtraṃ
vidyārūpī mahāyōgī śuddhajñānī pinākadhṛt ।
ratnālaṅkṛtasarvāṅgō ratnamālī jaṭādharaḥ ॥ 1 ॥

gaṅgādhāryachalāvāsī sarvajñānī samādhidhṛt ।
apramēyō yōganidhistārakō bhaktavatsalaḥ ॥ 2 ॥

brahmarūpī jagadvyāpī viṣṇumūrtiḥ purāntakaḥ ।
ukṣavāhaścharmavāsāḥ pītāmbaravibhūṣaṇaḥ ॥ 3 ॥

mōkṣasiddhirmōkṣadāyī dānavārirjagatpatiḥ ।
vidyādhārī śuklatanuḥ vidyādāyī gaṇādhipaḥ ॥ 4 ॥

pāpāpasmṛtisaṃhartā śaśimauḻirmahāsvanaḥ ।
sāmapriyaḥ svayaṃ sādhuḥ sarvadēvairnamaskṛtaḥ ॥ 5 ॥

hastavahnidharaḥ śrīmān mṛgadhārī cha śaṅkaraḥ ।
yajñanāthaḥ kratudhvaṃsī yajñabhōktā yamāntakaḥ ॥ 6 ॥

bhaktānugrahamūrtiścha bhaktasēvyō vṛṣadhvajaḥ ।
bhasmōddhūḻitasarvāṅgō'pyakṣamālādharō mahān ॥ 7 ॥

trayīmūrtiḥ paraṃ brahma nāgarājairalaṅkṛtaḥ ।
śāntarūpō mahājñānī sarvalōkavibhūṣaṇaḥ ॥ 8 ॥

ardhanārīśvarō dēvō munisēvyaḥ surōttamaḥ ।
vyākhyānadēvō bhagavān agnichandrārkalōchanaḥ ॥ 9 ॥

jagatsraṣṭā jagadgōptā jagaddhvaṃsī trilōchanaḥ ।
jagadgururmahādēvō mahānandaparāyaṇaḥ ॥ 10 ॥

jaṭādhārī mahāvīrō jñānadēvairalaṅkṛtaḥ ।
vyōmagaṅgājalasnātā siddhasaṅghasamarchitaḥ ॥ 11 ॥

tattvamūrtirmahāyōgī mahāsārasvatapradaḥ ।
vyōmamūrtiścha bhaktānāmiṣṭakāmaphalapradaḥ ॥ 12 ॥

vīramūrtirvirūpī cha tējōmūrtiranāmayaḥ ।
vēdavēdāṅgatattvajñaśchatuṣṣaṣṭikaḻānidhiḥ ॥ 13 ॥

bhavarōgabhayadhvaṃsī bhaktānāmabhayapradaḥ ।
nīlagrīvō lalāṭākṣō gajacharmā cha jñānadaḥ ॥ 14 ॥

arōgī kāmadahanastapasvī viṣṇuvallabhaḥ ।
brahmachārī cha sannyāsī gṛhasthāśramakāraṇaḥ ॥ 15 ॥

dāntaśamavatāṃ śrēṣṭhaḥ sattvarūpadayānidhiḥ ।
yōgapaṭṭābhirāmaścha vīṇādhārī vichētanaḥ ॥ 16 ॥

mantraprajñānugāchārō mudrāpustakadhārakaḥ ।
rāgahikkādirōgāṇāṃ vinihantā surēśvaraḥ ॥ 17 ॥

iti śrī dakṣiṇāmūrtyaṣṭōttaraśatanāma stōtram ॥




Browse Related Categories: