dhyānaṃ
vyākhyārudrākṣamālē kalaśasurabhitē bāhubhirvāmapādaṃ
bibhrāṇō jānumūrdhnā vaṭatarunivṛtāvasyadhō vidyamānaḥ ।
sauvarṇē yōgapīṭhē lipimayakamalē sūpaviṣṭastriṇētraḥ
kṣīrābhaśchandramauḻirvitaratu nitarāṃ śuddhabuddhiṃ śivō naḥ ॥
stōtraṃ
vidyārūpī mahāyōgī śuddhajñānī pinākadhṛt ।
ratnālaṅkṛtasarvāṅgō ratnamālī jaṭādharaḥ ॥ 1 ॥
gaṅgādhāryachalāvāsī sarvajñānī samādhidhṛt ।
apramēyō yōganidhistārakō bhaktavatsalaḥ ॥ 2 ॥
brahmarūpī jagadvyāpī viṣṇumūrtiḥ purāntakaḥ ।
ukṣavāhaścharmavāsāḥ pītāmbaravibhūṣaṇaḥ ॥ 3 ॥
mōkṣasiddhirmōkṣadāyī dānavārirjagatpatiḥ ।
vidyādhārī śuklatanuḥ vidyādāyī gaṇādhipaḥ ॥ 4 ॥
pāpāpasmṛtisaṃhartā śaśimauḻirmahāsvanaḥ ।
sāmapriyaḥ svayaṃ sādhuḥ sarvadēvairnamaskṛtaḥ ॥ 5 ॥
hastavahnidharaḥ śrīmān mṛgadhārī cha śaṅkaraḥ ।
yajñanāthaḥ kratudhvaṃsī yajñabhōktā yamāntakaḥ ॥ 6 ॥
bhaktānugrahamūrtiścha bhaktasēvyō vṛṣadhvajaḥ ।
bhasmōddhūḻitasarvāṅgō'pyakṣamālādharō mahān ॥ 7 ॥
trayīmūrtiḥ paraṃ brahma nāgarājairalaṅkṛtaḥ ।
śāntarūpō mahājñānī sarvalōkavibhūṣaṇaḥ ॥ 8 ॥
ardhanārīśvarō dēvō munisēvyaḥ surōttamaḥ ।
vyākhyānadēvō bhagavān agnichandrārkalōchanaḥ ॥ 9 ॥
jagatsraṣṭā jagadgōptā jagaddhvaṃsī trilōchanaḥ ।
jagadgururmahādēvō mahānandaparāyaṇaḥ ॥ 10 ॥
jaṭādhārī mahāvīrō jñānadēvairalaṅkṛtaḥ ।
vyōmagaṅgājalasnātā siddhasaṅghasamarchitaḥ ॥ 11 ॥
tattvamūrtirmahāyōgī mahāsārasvatapradaḥ ।
vyōmamūrtiścha bhaktānāmiṣṭakāmaphalapradaḥ ॥ 12 ॥
vīramūrtirvirūpī cha tējōmūrtiranāmayaḥ ।
vēdavēdāṅgatattvajñaśchatuṣṣaṣṭikaḻānidhiḥ ॥ 13 ॥
bhavarōgabhayadhvaṃsī bhaktānāmabhayapradaḥ ।
nīlagrīvō lalāṭākṣō gajacharmā cha jñānadaḥ ॥ 14 ॥
arōgī kāmadahanastapasvī viṣṇuvallabhaḥ ।
brahmachārī cha sannyāsī gṛhasthāśramakāraṇaḥ ॥ 15 ॥
dāntaśamavatāṃ śrēṣṭhaḥ sattvarūpadayānidhiḥ ।
yōgapaṭṭābhirāmaścha vīṇādhārī vichētanaḥ ॥ 16 ॥
mantraprajñānugāchārō mudrāpustakadhārakaḥ ।
rāgahikkādirōgāṇāṃ vinihantā surēśvaraḥ ॥ 17 ॥
iti śrī dakṣiṇāmūrtyaṣṭōttaraśatanāma stōtram ॥