View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mani Karnika Ashtakam

tvattīrē maṇikarṇikē hariharau sāyujyamuktipradau
vādantau kurutaḥ parasparamubhau jantōḥ prayāṇōtsavē ।
madrūpō manujō'yamastu hariṇā prōktaḥ śivastatkṣaṇā-
ttanmadhyādbhṛgulāñChanō garuḍagaḥ pītāmbarō nirgataḥ ॥ 1 ॥

indrādyāstridaśāḥ patanti niyataṃ bhōgakṣayē yē puna-
rjāyantē manujāstatōpi paśavaḥ kīṭāḥ pataṅgādayaḥ ।
yē mātarmaṇikarṇikē tava jalē majjanti niṣkalmaṣāḥ
sāyujyē'pi kirīṭakaustubhadharā nārāyaṇāḥ syurnarāḥ ॥ 2 ॥

kāśī dhanyatamā vimuktanagarī sālaṅkṛtā gaṅgayā
tatrēyaṃ maṇikarṇikā sukhakarī muktirhi tatkiṅkarī ।
svarlōkastulitaḥ sahaiva vibudhaiḥ kāśyā samaṃ brahmaṇā
kāśī kṣōṇitalē sthitā gurutarā svargō laghutvaṃ gataḥ ॥ 3 ॥

gaṅgātīramanuttamaṃ hi sakalaṃ tatrāpi kāśyuttamā
tasyāṃ sā maṇikarṇikōttamatamā yētrēśvarō muktidaḥ ।
dēvānāmapi durlabhaṃ sthalamidaṃ pāpaughanāśakṣamaṃ
pūrvōpārjitapuṇyapuñjagamakaṃ puṇyairjanaiḥ prāpyatē ॥ 4 ॥

duḥkhāmbhōdhigatō hi jantunivahastēṣāṃ kathaṃ niṣkṛtiḥ
jñātvā taddhi viriñchinā virachitā vārāṇasī śarmadā ।
lōkāḥsvargasukhāstatō'pi laghavō bhōgāntapātapradāḥ
kāśī muktipurī sadā śivakarī dharmārthamōkṣapradā ॥ 5 ॥

ēkō vēṇudharō dharādharadharaḥ śrīvatsabhūṣādharaḥ
yō'pyēkaḥ kila śaṅkarō viṣadharō gaṅgādharō mādhavaḥ ।
yē mātarmaṇikarṇikē tava jalē majjanti tē mānavāḥ
rudrā vā harayō bhavanti bahavastēṣāṃ bahutvaṃ katham ॥ 6 ॥

tvattīrē maraṇaṃ tu maṅgaḻakaraṃ dēvairapi ślāghyatē
śakrastaṃ manujaṃ sahasranayanairdraṣṭuṃ sadā tatparaḥ ।
āyāntaṃ savitā sahasrakiraṇaiḥ pratyudgatō'bhūtsadā
puṇyō'sau vṛṣagō'thavā garuḍagaḥ kiṃ mandiraṃ yāsyati ॥ 7 ॥

madhyāhnē maṇikarṇikāsnapanajaṃ puṇyaṃ na vaktuṃ kṣamaḥ
svīyairabdhaśataiśchaturmukhadharō vēdārthadīkṣāguruḥ ।
yōgābhyāsabalēna chandraśikharastatpuṇyapāraṅgata-
stvattīrē prakarōti suptapuruṣaṃ nārāyaṇaṃ vā śivam ॥ 8 ॥

kṛchChrai kōṭiśataiḥ svapāpanidhanaṃ yachchāśvamēdhaiḥ phalaṃ
tatsarvē maṇikarṇikāsnapanajē puṇyē praviṣṭaṃ bhavēt ।
snātvā stōtramidaṃ naraḥ paṭhati chētsaṃsārapāthōnidhiṃ
tīrtvā palvalavatprayāti sadanaṃ tējōmayaṃ brahmaṇaḥ ॥ 9 ॥




Browse Related Categories: