View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Jagannatha Ashtakam

kadāchit-kālindī taṭavipina saṅgītakaravō
mudābhīrī nārīvadana kamalāsvādamadhupaḥ ।
ramā śambhu brahmāmarapati gaṇēśārchita padō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 1 ॥

bhujē savyē vēṇuṃ śirasi śikhipiñChaṃ kaṭitaṭē
dukūlaṃ nētrāntē sahacharakaṭākṣaṃ vidadhatē ।
sadā śrīmadvṛndāvanavasatilīlāparichayō
jagannāthaḥ svāmī nayanapathagāmī bhavatu nē ॥ 2 ॥

mahāmbhōdhēstīrē kanakaruchirē nīlaśikharē
vasan prāsādāntassahaja balabhadrēṇa balinā ।
subhadrā madhyasthassakalasura sēvāvasaradō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 3 ॥

kṛpā pārāvārāssajala jalada śrēṇiruchirō
ramāvāṇī rāmasphuradamala paṅkeruhamukhaḥ ।
surēndrairārādhyaḥ śrutigaṇaśikhā gīta charitō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 4 ॥

rathārūḍhō gachChan pathi milita bhūdēvapaṭalaiḥ
stuti prādurbhāvaṃ pratipadamupākarṇya sadayaḥ ।
dayāsindhurbandhussakala jagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 5 ॥

parabrahmāpīḍaḥ kuvalaya-dalōtphullanayanō
nivāsī nīlādrau nihita-charaṇō'nanta-śirasi ।
rasānandō rādhā-sarasa-vapurāliṅgana-sakhō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 6 ॥

na vai yāchē rājyaṃ na cha kanaka māṇikya vibhavaṃ
na yāchē'haṃ ramyāṃ nikhilajana-kāmyāṃ varavadhūm ।
sadā kālē kālē pramatha-patinā gītacharitō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 7 ॥

hara tvaṃ saṃsāraṃ drutataramasāraṃ surapatē
hara tvaṃ pāpānāṃ vitatimaparāṃ yādavapatē ।
ahō dīnō'nāthē nihitacharaṇō niśchitamidaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē ॥ 8 ॥

jagannāthāṣṭakaṃ punyaṃ yaḥ paṭhēt prayataḥ śuchiḥ ।
sarvapāpa viśuddhātmā viṣṇulōkaṃ sa gachChati ॥

iti śrīmad śaṅkarāchāryavirachitaṃ jagannāthāṣṭakaṃ sampūrṇaṃ॥




Browse Related Categories: