View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Subrahmanya Bhujanga Stotram

sadā bālarūpā'pi vighnādrihantrī
mahādantivaktrā'pi pañchāsyamānyā ।
vidhīndrādimṛgyā gaṇēśābhidhā mē
vidhattāṃ śriyaṃ kā'pi kaḻyāṇamūrtiḥ ॥ 1 ॥

na jānāmi śabdaṃ na jānāmi chārthaṃ
na jānāmi padyaṃ na jānāmi gadyam ।
chidēkā ṣaḍāsyā hṛdi dyōtatē mē
mukhānniḥsarantē giraśchāpi chitram ॥ 2 ॥

mayūrādhirūḍhaṃ mahāvākyagūḍhaṃ
manōhāridēhaṃ mahachchittagēham ।
mahīdēvadēvaṃ mahāvēdabhāvaṃ
mahādēvabālaṃ bhajē lōkapālam ॥ 3 ॥

yadā sannidhānaṃ gatā mānavā mē
bhavāmbhōdhipāraṃ gatāstē tadaiva ।
iti vyañjayansindhutīrē ya āstē
tamīḍē pavitraṃ parāśaktiputram ॥ 4 ॥

yathābdhēstaraṅgā layaṃ yānti tuṅgā-
stathaivāpadaḥ sannidhau sēvatāṃ mē ।
itīvōrmipaṅktīrnṛṇāṃ darśayantaṃ
sadā bhāvayē hṛtsarōjē guhaṃ tam ॥ 5 ॥

girau mannivāsē narā yē'dhirūḍhā-
stadā parvatē rājatē tē'dhirūḍhāḥ ।
itīva bruvangandhaśailādhirūḍhaḥ
sa dēvō mudē mē sadā ṣaṇmukhō'stu ॥ 6 ॥

mahāmbhōdhitīrē mahāpāpachōrē
munīndrānukūlē sugandhākhyaśailē ।
guhāyāṃ vasantaṃ svabhāsā lasantaṃ
janārtiṃ harantaṃ śrayāmō guhaṃ tam ॥ 7 ॥

lasatsvarṇagēhē nṛṇāṃ kāmadōhē
sumastōmasañChannamāṇikyamañchē ।
samudyatsahasrārkatulyaprakāśaṃ
sadā bhāvayē kārtikēyaṃ surēśam ॥ 8 ॥

raṇaddhaṃsakē mañjulē'tyantaśōṇē
manōhārilāvaṇyapīyūṣapūrṇē ।
manaḥṣaṭpadō mē bhavaklēśataptaḥ
sadā mōdatāṃ skanda tē pādapadmē ॥ 9 ॥

suvarṇābhadivyāmbarairbhāsamānāṃ
kvaṇatkiṅkiṇīmēkhalāśōbhamānām ।
lasaddhēmapaṭṭēna vidyōtamānāṃ
kaṭiṃ bhāvayē skanda tē dīpyamānām ॥ 10 ॥

pulindēśakanyāghanābhōgatuṅga-
stanāliṅganāsaktakāśmīrarāgam ।
namasyāmyahaṃ tārakārē tavōraḥ
svabhaktāvanē sarvadā sānurāgam ॥ 11 ॥

vidhau klṛptadaṇḍānsvalīlādhṛtāṇḍā-
nnirastēbhaśuṇḍāndviṣatkāladaṇḍān ।
hatēndrāriṣaṇḍānjagatrāṇaśauṇḍā-
nsadā tē prachaṇḍānśrayē bāhudaṇḍān ॥ 12 ॥

sadā śāradāḥ ṣaṇmṛgāṅkā yadi syuḥ
samudyanta ēva sthitāśchētsamantāt ।
sadā pūrṇabimbāḥ kaḻaṅkaiścha hīnā-
stadā tvanmukhānāṃ bruvē skanda sāmyam ॥ 13 ॥

sphuranmandahāsaiḥ sahaṃsāni chañcha-
tkaṭākṣāvalībhṛṅgasaṅghōjjvalāni ।
sudhāsyandibimbādharāṇīśasūnō
tavālōkayē ṣaṇmukhāmbhōruhāṇi ॥ 14 ॥

viśālēṣu karṇāntadīrghēṣvajasraṃ
dayāsyandiṣu dvādaśasvīkṣaṇēṣu ।
mayīṣatkaṭākṣaḥ sakṛtpātitaśchē-
dbhavēttē dayāśīla kā nāma hāniḥ ॥ 15 ॥

sutāṅgōdbhavō mē'si jīvēti ṣaḍdhā
japanmantramīśō mudā jighratē yān ।
jagadbhārabhṛdbhyō jagannātha tēbhyaḥ
kirīṭōjjvalēbhyō namō mastakēbhyaḥ ॥ 16 ॥

sphuradratnakēyūrahārābhirāma-
śchalatkuṇḍalaśrīlasadgaṇḍabhāgaḥ ।
kaṭau pītavāsāḥ karē chāruśaktiḥ
purastānmamāstāṃ purārēstanūjaḥ ॥ 17 ॥

ihāyāhi vatsēti hastānprasāryā-
hvayatyādarāchChaṅkarē māturaṅkāt ।
samutpatya tātaṃ śrayantaṃ kumāraṃ
harāśliṣṭagātraṃ bhajē bālamūrtim ॥ 18 ॥

kumārēśasūnō guha skanda sēnā-
patē śaktipāṇē mayūrādhirūḍha ।
pulindātmajākānta bhaktārtihārin
prabhō tārakārē sadā rakṣa māṃ tvam ॥ 19 ॥

praśāntēndriyē naṣṭasañjñē vichēṣṭē
kaphōdgārivaktrē bhayōtkampigātrē ।
prayāṇōnmukhē mayyanāthē tadānīṃ
drutaṃ mē dayālō bhavāgrē guha tvam ॥ 20 ॥

kṛtāntasya dūtēṣu chaṇḍēṣu kōpā-
ddahachChinddhi bhinddhīti māṃ tarjayatsu ।
mayūraṃ samāruhya mā bhairiti tvaṃ
puraḥ śaktipāṇirmamāyāhi śīghram ॥ 21 ॥

praṇamyāsakṛtpādayōstē patitvā
prasādya prabhō prārthayē'nēkavāram ।
na vaktuṃ kṣamō'haṃ tadānīṃ kṛpābdhē
na kāryāntakālē manāgapyupēkṣā ॥ 22 ॥

sahasrāṇḍabhōktā tvayā śūranāmā
hatastārakaḥ siṃhavaktraścha daityaḥ ।
mamāntarhṛdisthaṃ manaḥklēśamēkaṃ
na haṃsi prabhō kiṃ karōmi kva yāmi ॥ 23 ॥

ahaṃ sarvadā duḥkhabhārāvasannō
bhavāndīnabandhustvadanyaṃ na yāchē ।
bhavadbhaktirōdhaṃ sadā klṛptabādhaṃ
mamādhiṃ drutaṃ nāśayōmāsuta tvam ॥ 24 ॥

apasmārakuṣṭakṣayārśaḥ pramēha-
jvarōnmādagulmādirōgā mahāntaḥ ।
piśāchāścha sarvē bhavatpatrabhūtiṃ
vilōkya kṣaṇāttārakārē dravantē ॥ 25 ॥

dṛśi skandamūrtiḥ śrutau skandakīrti-
rmukhē mē pavitraṃ sadā tachcharitram ।
karē tasya kṛtyaṃ vapustasya bhṛtyaṃ
guhē santu līnā mamāśēṣabhāvāḥ ॥ 26 ॥

munīnāmutāhō nṛṇāṃ bhaktibhājā-
mabhīṣṭapradāḥ santi sarvatra dēvāḥ ।
nṛṇāmantyajānāmapi svārthadānē
guhāddēvamanyaṃ na jānē na jānē ॥ 27 ॥

kalatraṃ sutā bandhuvargaḥ paśurvā
narō vātha nārī gṛhē yē madīyāḥ ।
yajantō namantaḥ stuvantō bhavantaṃ
smarantaścha tē santu sarvē kumāra ॥ 28 ॥

mṛgāḥ pakṣiṇō daṃśakā yē cha duṣṭā-
stathā vyādhayō bādhakā yē madaṅgē ।
bhavachChaktitīkṣṇāgrabhinnāḥ sudūrē
vinaśyantu tē chūrṇitakrauñchaśaila ॥ 29 ॥

janitrī pitā cha svaputrāparādhaṃ
sahētē na kiṃ dēvasēnādhinātha ।
ahaṃ chātibālō bhavān lōkatātaḥ
kṣamasvāparādhaṃ samastaṃ mahēśa ॥ 30 ॥

namaḥ kēkinē śaktayē chāpi tubhyaṃ
namaśChāga tubhyaṃ namaḥ kukkuṭāya ।
namaḥ sindhavē sindhudēśāya tubhyaṃ
punaḥ skandamūrtē namastē namō'stu ॥ 31 ॥

jayānandabhūmaṃ jayāpāradhāmaṃ
jayāmōghakīrtē jayānandamūrtē ।
jayānandasindhō jayāśēṣabandhō
jaya tvaṃ sadā muktidānēśasūnō ॥ 32 ॥

bhujaṅgākhyavṛttēna klṛptaṃ stavaṃ yaḥ
paṭhēdbhaktiyuktō guhaṃ sampraṇamya ।
sa putrānkalatraṃ dhanaṃ dīrghamāyu-
rlabhētskandasāyujyamantē naraḥ saḥ ॥ 33 ॥




Browse Related Categories: