View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vishnu Shatpadi

avinayamapanaya viṣṇō damaya manaḥ śamaya viṣayamṛgatṛṣṇām ।
bhūtadayāṃ vistāraya tāraya saṃsārasāgarataḥ ॥ 1 ॥

divyadhunīmakarandē parimaḻaparibhōgasachchidānandē ।
śrīpatipadāravindē bhavabhayakhēdachChidē vandē ॥ 2 ॥

satyapi bhēdāpagamē nātha tavā'haṃ na māmakīnastvam ।
sāmudrō hi taraṅgaḥ kvachana samudrō na tāraṅgaḥ ॥ 3 ॥

uddhṛtanaga nagabhidanuja danujakulāmitra mitraśaśidṛṣṭē ।
dṛṣṭē bhavati prabhavati na bhavati kiṃ bhavatiraskāraḥ ॥ 4 ॥

matsyādibhiravatārairavatāravatā'vatā sadā vasudhām ।
paramēśvara paripālyō bhavatā bhavatāpabhītō'ham ॥ 5 ॥

dāmōdara guṇamandira sundaravadanāravinda gōvinda ।
bhavajaladhimathanamandara paramaṃ daramapanaya tvaṃ mē ॥ 6 ॥

nārāyaṇa karuṇāmaya śaraṇaṃ karavāṇi tāvakau charaṇau ।
iti ṣaṭpadī madīyē vadanasarōjē sadā vasatu ॥

iti śrīmachchaṅkarāchārya virachitaṃ śrī viṣṇu ṣaṭpadī stōtraṃ sampūrṇam




Browse Related Categories: