View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Meenakshi Pancha Ratna Stotram

udyadbhānusahasrakōṭisadṛśāṃ kēyūrahārōjjvalāṃ
bimbōṣṭhīṃ smitadantapaṅktiruchirāṃ pītāmbarālaṅkṛtām ।
viṣṇubrahmasurēndrasēvitapadāṃ tattvasvarūpāṃ śivāṃ
mīnākṣīṃ praṇatō'smi santatamahaṃ kāruṇyavārānnidhim ॥ 1 ॥

muktāhāralasatkirīṭaruchirāṃ pūrṇēnduvaktraprabhāṃ
śiñjannūpurakiṅkiṇīmaṇidharāṃ padmaprabhābhāsurām ।
sarvābhīṣṭaphalapradāṃ girisutāṃ vāṇīramāsēvitāṃ
mīnākṣīṃ praṇatō'smi santatamahaṃ kāruṇyavārānnidhim ॥ 2 ॥

śrīvidyāṃ śivavāmabhāganilayāṃ hrīṅkāramantrōjjvalāṃ
śrīchakrāṅkitabindumadhyavasatiṃ śrīmatsabhānāyakīm ।
śrīmatṣaṇmukhavighnarājajananīṃ śrīmajjaganmōhinīṃ
mīnākṣīṃ praṇatō'smi santatamahaṃ kāruṇyavārānnidhim ॥ 3 ॥

śrīmatsundaranāyikāṃ bhayaharāṃ jñānapradāṃ nirmalāṃ
śyāmābhāṃ kamalāsanārchitapadāṃ nārāyaṇasyānujām ।
vīṇāvēṇumṛdaṅgavādyarasikāṃ nānāvidhāmambikāṃ
mīnākṣīṃ praṇatō'smi santatamahaṃ kāruṇyavārānnidhim ॥ 4 ॥

nānāyōgimunīndrahṛtsuvasatīṃ nānārthasiddhipradāṃ
nānāpuṣpavirājitāṅghriyugaḻāṃ nārāyaṇēnārchitām ।
nādabrahmamayīṃ parātparatarāṃ nānārthatatvātmikāṃ
mīnākṣīṃ praṇatō'smi santatamahaṃ kāruṇyavārānnidhim ॥ 5 ॥




Browse Related Categories: