nārada uvācha
bhagavan dēvadēvēśa sṛṣṭisthitilayēśvara ।
śatamaṣṭōttaraṃ nāmnāṃ bagaḻāyā vadādhunā ॥ 1 ॥
śrī bhagavānuvācha
śṛṇu vatsa pravakṣyāmi nāmnāmaṣṭōttaraṃ śatam ।
pītāmbaryā mahādēvyāḥ stōtraṃ pāpapraṇāśanam ॥ 2 ॥
yasya prapaṭhanātsadyō vādī mūkōbhavēt kṣaṇāt ।
ripavasstambhanaṃ yānti satyaṃ satyaṃ vadāmyaham ॥ 3 ॥
ōṃ asya śrīpītāmbaryaṣṭōttaraśatanāmastōtrasya sadāśiva ṛṣiḥ anuṣṭupChandaḥ śrīpītāmbarī dēvatā śrīpītāmbarī prītayē japē viniyōgaḥ ।
ōṃ bagaḻā viṣṇuvanitā viṣṇuśaṅkarabhāminī ।
bahuḻā dēvamātā cha mahāviṣṇuprasūrapi ॥ 4 ॥
mahāmatsyā mahākūrmā mahāvārāharūpiṇī ।
nārasiṃhapriyā ramyā vāmanā paṭurūpiṇī ॥ 5 ॥
jāmadagnyasvarūpā cha rāmā rāmaprapūjitā ।
kṛṣṇā kapardinī kṛtyā kalahā cha vikāriṇī ॥ 6 ॥
buddhirūpā buddhabhāryā bauddhapāṣaṇḍakhaṇḍinī ।
kalkirūpā kaliharā kalidurgatināśinī ॥ 7 ॥
kōṭisūryapratīkāśā kōṭikandarpamōhinī ।
kēvalā kaṭhinā kāḻī kalā kaivalyadāyinī ॥ 8 ॥
kēśavī kēśavārādhyā kiśōrī kēśavastutā ।
rudrarūpā rudramūrtī rudrāṇī rudradēvatā ॥ 9 ॥
nakṣatrarūpā nakṣatrā nakṣatrēśaprapūjitā ।
nakṣatrēśapriyā nityā nakṣatrapativanditā ॥ 10 ॥
nāginī nāgajananī nāgarājapravanditā ।
nāgēśvarī nāgakanyā nāgarī cha nagātmajā ॥ 11 ॥
nagādhirājatanayā nagarājaprapūjitā ।
navīnā nīradā pītā śyāmā saundaryakāriṇī ॥ 12 ॥
raktā nīlā ghanā śubhrā śvētā saubhāgyadāyinī ।
sundarī saubhagā saumyā svarṇābhā svargatipradā ॥ 13 ॥
riputrāsakarī rēkhā śatrusaṃhārakāriṇī ।
bhāminī cha tathā māyā stambhinī mōhinī śubhā ॥ 14 ॥
rāgadvēṣakarī rātrī rauravadhvaṃsakāriṇī ।
yakṣiṇī siddhanivahā siddhēśā siddhirūpiṇī ॥ 15 ॥
laṅkāpatidhvaṃsakarī laṅkēśaripuvanditā ।
laṅkānāthakulaharā mahārāvaṇahāriṇī ॥ 16 ॥
dēvadānavasiddhaughapūjitāparamēśvarī ।
parāṇurūpā paramā paratantravināśinī ॥ 17 ॥
varadā varadārādhyā varadānaparāyaṇā ।
varadēśapriyā vīrā vīrabhūṣaṇabhūṣitā ॥ 18 ॥
vasudā bahudā vāṇī brahmarūpā varānanā ।
baladā pītavasanā pītabhūṣaṇabhūṣitā ॥ 19 ॥
pītapuṣpapriyā pītahārā pītasvarūpiṇī ।
iti tē kathitaṃ vipra nāmnāmaṣṭōttaraṃ śatam ॥ 20 ॥
yaḥ paṭhētpāṭhayēdvāpi śṛṇuyādvā samāhitaḥ ।
tasya śatruḥ kṣayaṃ sadyō yāti naivātra saṃśayaḥ ॥ 21 ॥
prabhātakālē prayatō manuṣyaḥ
paṭhētsubhaktyā parichintya pītām ।
dhruvaṃ bhavēttasya samastavṛddhiḥ
vināśamāyāti cha tasya śatruḥ ॥ 22 ॥
iti śrīviṣṇuyāmalē nāradaviṣṇusaṃvādē śrībagaḻāṣṭōttaraśatanāmastōtram ।