View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Bagalamukhi Ashtottara Satanama Stotram

nārada uvācha
bhagavan dēvadēvēśa sṛṣṭisthitilayēśvara ।
śatamaṣṭōttaraṃ nāmnāṃ bagaḻāyā vadādhunā ॥ 1 ॥

śrī bhagavānuvācha
śṛṇu vatsa pravakṣyāmi nāmnāmaṣṭōttaraṃ śatam ।
pītāmbaryā mahādēvyāḥ stōtraṃ pāpapraṇāśanam ॥ 2 ॥

yasya prapaṭhanātsadyō vādī mūkōbhavēt kṣaṇāt ।
ripavasstambhanaṃ yānti satyaṃ satyaṃ vadāmyaham ॥ 3 ॥

ōṃ asya śrīpītāmbaryaṣṭōttaraśatanāmastōtrasya sadāśiva ṛṣiḥ anuṣṭupChandaḥ śrīpītāmbarī dēvatā śrīpītāmbarī prītayē japē viniyōgaḥ ।

ōṃ bagaḻā viṣṇuvanitā viṣṇuśaṅkarabhāminī ।
bahuḻā dēvamātā cha mahāviṣṇuprasūrapi ॥ 4 ॥

mahāmatsyā mahākūrmā mahāvārāharūpiṇī ।
nārasiṃhapriyā ramyā vāmanā paṭurūpiṇī ॥ 5 ॥

jāmadagnyasvarūpā cha rāmā rāmaprapūjitā ।
kṛṣṇā kapardinī kṛtyā kalahā cha vikāriṇī ॥ 6 ॥

buddhirūpā buddhabhāryā bauddhapāṣaṇḍakhaṇḍinī ।
kalkirūpā kaliharā kalidurgatināśinī ॥ 7 ॥

kōṭisūryapratīkāśā kōṭikandarpamōhinī ।
kēvalā kaṭhinā kāḻī kalā kaivalyadāyinī ॥ 8 ॥

kēśavī kēśavārādhyā kiśōrī kēśavastutā ।
rudrarūpā rudramūrtī rudrāṇī rudradēvatā ॥ 9 ॥

nakṣatrarūpā nakṣatrā nakṣatrēśaprapūjitā ।
nakṣatrēśapriyā nityā nakṣatrapativanditā ॥ 10 ॥

nāginī nāgajananī nāgarājapravanditā ।
nāgēśvarī nāgakanyā nāgarī cha nagātmajā ॥ 11 ॥

nagādhirājatanayā nagarājaprapūjitā ।
navīnā nīradā pītā śyāmā saundaryakāriṇī ॥ 12 ॥

raktā nīlā ghanā śubhrā śvētā saubhāgyadāyinī ।
sundarī saubhagā saumyā svarṇābhā svargatipradā ॥ 13 ॥

riputrāsakarī rēkhā śatrusaṃhārakāriṇī ।
bhāminī cha tathā māyā stambhinī mōhinī śubhā ॥ 14 ॥

rāgadvēṣakarī rātrī rauravadhvaṃsakāriṇī ।
yakṣiṇī siddhanivahā siddhēśā siddhirūpiṇī ॥ 15 ॥

laṅkāpatidhvaṃsakarī laṅkēśaripuvanditā ।
laṅkānāthakulaharā mahārāvaṇahāriṇī ॥ 16 ॥

dēvadānavasiddhaughapūjitāparamēśvarī ।
parāṇurūpā paramā paratantravināśinī ॥ 17 ॥

varadā varadārādhyā varadānaparāyaṇā ।
varadēśapriyā vīrā vīrabhūṣaṇabhūṣitā ॥ 18 ॥

vasudā bahudā vāṇī brahmarūpā varānanā ।
baladā pītavasanā pītabhūṣaṇabhūṣitā ॥ 19 ॥

pītapuṣpapriyā pītahārā pītasvarūpiṇī ।
iti tē kathitaṃ vipra nāmnāmaṣṭōttaraṃ śatam ॥ 20 ॥

yaḥ paṭhētpāṭhayēdvāpi śṛṇuyādvā samāhitaḥ ।
tasya śatruḥ kṣayaṃ sadyō yāti naivātra saṃśayaḥ ॥ 21 ॥

prabhātakālē prayatō manuṣyaḥ
paṭhētsubhaktyā parichintya pītām ।
dhruvaṃ bhavēttasya samastavṛddhiḥ
vināśamāyāti cha tasya śatruḥ ॥ 22 ॥

iti śrīviṣṇuyāmalē nāradaviṣṇusaṃvādē śrībagaḻāṣṭōttaraśatanāmastōtram ।




Browse Related Categories: