View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kali Ashtottara Satanama Stotram

bhairava uvācha
śatanāma pravakṣyāmi kāḻikāyā varānanē ।
yasya prapaṭhanādvāgmī sarvatra vijayī bhavēt ॥ 1 ॥

kāḻī kapālinī kāntā kāmadā kāmasundarī ।
kāḻarātriḥ kāḻikā cha kālabhairavapūjitā ॥ 2 ॥

kurukuḻḻā kāminī cha kamanīyasvabhāvinī ।
kulīnā kulakartrī cha kulavartmaprakāśinī ॥ 3 ॥

kastūrīrasanīlā cha kāmyā kāmasvarūpiṇī ।
kakāravarṇanilayā kāmadhēnuḥ karāḻikā ॥ 4 ॥

kulakāntā karāḻāsyā kāmārtā cha kaḻāvatī ।
kṛśōdarī cha kāmākhyā kaumārī kulapālinī ॥ 5 ॥

kulajā kulakanyā cha kulahā kulapūjitā ।
kāmēśvarī kāmakāntā kuñjarēśvaragāminī ॥ 6 ॥

kāmadātrī kāmahartrī kṛṣṇā chaiva kapardinī ।
kumudā kṛṣṇadēhā cha kāḻindī kulapūjitā ॥ 7 ॥

kāśyapī kṛṣṇamātā cha kuliśāṅgī kaḻā tathā ।
krīṃ rūpā kulagamyā cha kamalā kṛṣṇapūjitā ॥ 8 ॥

kṛśāṅgī kinnarī kartrī kalakaṇṭhī cha kārtikī ।
kambukaṇṭhī kauḻinī cha kumudā kāmajīvinī ॥ 9 ॥

kulastrī kīrtikā kṛtyā kīrtiścha kulapālikā ।
kāmadēvakaḻā kalpalatā kāmāṅgavardhinī ॥ 10 ॥

kuntā cha kumudaprītā kadambakusumōtsukā ।
kādambinī kamalinī kṛṣṇānandapradāyinī ॥ 11 ॥

kumārīpūjanaratā kumārīgaṇaśōbhitā ।
kumārīrañjanaratā kumārīvratadhāriṇī ॥ 12 ॥

kaṅkāḻī kamanīyā cha kāmaśāstraviśāradā ।
kapālakhaṭvāṅgadharā kālabhairavarūpiṇī ॥ 13 ॥

kōṭarī kōṭarākṣī cha kāśīkailāsavāsinī ।
kātyāyanī kāryakarī kāvyaśāstrapramōdinī ॥ 14 ॥

kāmākarṣaṇarūpā cha kāmapīṭhanivāsinī ।
kaṅkinī kākinī krīḍā kutsitā kalahapriyā ॥ 15 ॥

kuṇḍagōlōdbhavaprāṇā kauśikī kīrtivardhinī ।
kumbhastanī kaṭākṣā cha kāvyā kōkanadapriyā ॥ 16 ॥

kāntāravāsinī kāntiḥ kaṭhinā kṛṣṇavallabhā ।
iti tē kathitaṃ dēvi guhyādguhyataraṃ param ॥ 17 ॥

prapaṭhēdya idaṃ nityaṃ kāḻīnāmaśatāṣṭakam ।
triṣu lōkēṣu dēvēśi tasyā'sādhyaṃ na vidyatē ॥ 18 ॥

prātaḥkālē cha madhyāhnē sāyāhnē cha sadā niśi ।
yaḥ paṭhētparayā bhaktyā kāḻīnāmaśatāṣṭakam ॥ 19 ॥

kāḻikā tasya gēhē cha saṃsthānaṃ kurutē sadā ।
śūnyāgārē śmaśānē vā prāntarē jalamadhyataḥ ॥ 20 ॥

vahnimadhyē cha saṅgrāmē tathā prāṇasya saṃśayē ।
śatāṣṭakaṃ japanmantrī labhatē kṣēmamuttamam ॥ 21 ॥

kāḻīṃ saṃsthāpya vidhivat stutvā nāmaśatāṣṭakaiḥ ।
sādhakaḥ siddhimāpnōti kāḻikāyāḥ prasādataḥ ॥ 22 ॥

iti śrī kāḻī kakārāṣṭōttaraśatanāma stōtram ।




Browse Related Categories: