View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Devi Suktam

OM ahaM rudrEbhirvasu'bhishcaraamyahamaa''dityairuta vishvadE''vaiH
a
haM mitraavaru'NObhaa bi'bharmyahami''ndraagnee ahamashvinObhaa ॥1॥

ahaM sOma'maahanasa''M bibharmyahaM tvashhTaa''ramuta pooshhaNaM bhagam''
a
haM da'dhaami dravi'NaM havishhma'tE supraavyE yE' ^3 yaja'maanaaya sunvatE ॥2॥

ahaM raashhTree'' saMgama'nee vasoo''naaM cikitushhee'' prathamaa yajjhNiyaa''naam ।
taaM maa'' dEvaa vya'dadhuH purutraa bhoori'sthaatraaM bhoo~ryaa''vEshayantee''m ॥3॥

mayaa sO anna'matti yO vipashya'ti yaH praaNi'ti ya ee''M shRRiNOtyuktam
a
mantavOmaaMta upa'kshhiyanti shrudhi shru'taM shraddhivaM tE'' vadaami ॥4॥

ahamEva svayamidaM vadaa'mi jushhTa''M dEvEbhi'ruta maanu'shhEbhiH ।
yaM kaamayE taM ta'mugraM kRRi'NOmi taM brahmaaNaM tamRRishhiM taM su'mEdhaam ॥5॥

ahaM rudraaya dhanuraata'nOmi brahmadvishhE shara'vE haMta vaa u'
a
haM janaa''ya samada''M kRRiNOmyahaM dyaavaa''pRRithivee aavi'vEsha ॥6॥

ahaM su'vE pitara'masya moordhan mama yOni'rapsvantaH sa'mudrE ।
tatO viti'shhThE bhuvanaanu vishvOtaamooM dyaaM varshhmaNOpa' spRRishaami ॥7॥

ahamEva vaata' iva pravaa''myaa-rabha'maaNaa bhuva'naani vishvaa''
pa
rO divaapara Enaa pRRi'thivyai-taava'tee mahinaa saMba'bhoova ॥8॥

OM shaaMtiH shaaMtiH shaaMti'H ॥

॥ iti RRigvEdOktaM dEveesooktaM samaaptam ॥
॥tat sat ॥







Browse Related Categories: